You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
79. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena Sakuludāyi paribbājako Moranivāpe paribbājakārāme paṭivasati mahatiyā paribbājakaparisāya saddhiṃ. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi. 
Atha kho Bhagavato etad ahosi: 
-- Atippago kho tāva Rājagahaṃ piṇḍaya carituṃ. 
Yannūnāhaṃ yena Moranivāpo paribbājakārāmo yena Sakuludāyi paribbājako, ten’ upasaṃkameyyan ti. 
Atha kho Bhagavā yena Moranivāpo paribbājakārāmo, ten’ upasaṃkami. 
Tena kho pana samayena Sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddāya (030) mahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, -- 
seyyathīdaṃ: Rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ {itibhavābhavakathaṃ} iti vā. 
Addasā kho Sakuludāyi paribbājako Bhagavantaṃ dūrato va āgacchantaṃ; disvāna sakaṃ parisaṃ saṇṭhāpesi:-- Appasaddā bhonto hontu, ma bhonto saddam akattha. 
Ayaṃ samaṇo Gotamo āgacchati. 
Appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī. 
App’ eva nāma appasaddaṃ parisaṃ viditvā upasaṃkamitabbaṃ maññeyyāti. 
Atha kho te paribbājakā tuṇhī ahesuṃ. 
Atha kho Bhagavā yena Sakuludāyi paribbājako, ten’ upasaṃkami. 
Atha kho Sakuludāyi paribbājako Bhagavantaṃ etad avoca:-- Etu kho bhante Bhagavā; sāgataṃ bhante Bhagavato; cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi, yadidaṃ idh’ āgamanāya; nisīdatu bhante Bhagavā; idam āsanaṃ paññattan ti. 
Nisīdi Bhagavā paññatte āsane. 
Sakuludāyi pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sakuludāyiṃ paribbājakaṃ Bhagavā etad avoca:-- Kāya nu ’ttha, Udāyi, etarahi kathāya sannisinnā? 
Kā ca pana vo antarākathā vippakatā ti? 
Tiṭṭhat’ esā, bhante, kathā yāya mayaṃ etarahi kathāya sannisinnā. 
N’ esā, bhante, kathā Bhagavato dullabbā bhavissati pacchāpi savanāya. 
Yadāhaṃ, bhante, imaṃ parisaṃ anupasaṃkanto homi, athāyaṃ parisā anekavihitaṃ tiracchānakathaṃ kathentī nisinnā hoti. 
Yadā ca kho ahaṃ, bhante, imaṃ parisaṃ upasaṃkanto homi, athāyaṃ parisā mamaṃ yeva mukhaṃ ullokentī nisinnā hoti: Yaṃ no samaṇo Udāyi dhammaṃ bhāsissati, taṃ no sossāmāti. 
Yadā (031) pana, bhante, Bhagavā imaṃ parisaṃ upasaṃkanto hoti, atha ahañ c’ eva ayañ ca parisā Bhagavato va mukhaṃ ullokentā nisinnā homa: Yaṃ no Bhagavā dhammaṃ bhāsissati taṃ no sossāmāti. 
Tena h’, Udāyi, taṃ yev’ ettha patibhātu, yathā maṃ paṭibhāseyyāti. 
Purimāni, bhante, divasāni purimatarāni sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno: Carato ca me tiṭṭhato {ca} suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan ti. 
So mayā pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññen’ aññaṃ paṭicari, bahiddhā kathaṃ apanāmesi, kopañ ca dosañ ca appaccayañ ca pātvākāsi. 
Tassa mayhaṃ, bhante, Bhagavantaṃ yeva ārabbha pīti udapādi: Aho nūna Bhagavā, aho nūna sugato, yo imesaṃ dhammānaṃ kusalo ti. 
Ko pan’ eso, Udāyi, sabbaññū sabbādassāvī aparisesaṃ ñāṇadassanaṃ paṭijānamāno: Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan ti, yo tayā pubbantaṃ ārabbha pañhaṃ puṭṭho samāno aññen’ aññaṃ paṭicari, bahiddhā kathaṃ {apanāmesi} 
kopañ ca dosañ ca appaccayañ ca pātvākāsīti? 
Nigaṇṭho, bhante, Nātaputto ti. 
Yo kho, Udāyi, anekavihitaṃ pubbenivāsaṃ anussareyya seyyathīdaṃ: ekam pi jātiṃ, dve pi jātiyo, --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussareyya, so vā maṃ pubbantaṃ ārabbha pañhaṃ puccheyya, tam vā ’haṃ pubbantaṃ ārabbha pañhaṃ puccheyyaṃ; so vā me pubbantaṃ ārabbha pañhassa veyyākaraṇena cittam ārādheyya, tassa vā ’haṃ pubbantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ; so kho, Udāyi, dibbena cakkhunā visuddhena atikkantamānusakena satte passeyya cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajāneyya; so vā maṃ aparantaṃ ārabbha (032) pañhaṃ puccheyya, taṃ va ’haṃ aparantaṃ ārabbha pañhaṃ puccheyyaṃ; so vā me aparantaṃ {ārabbha} pañhassa veyyākaraṇena cittaṃ ārādheyya, tassa vā ’ham aparantaṃ ārabbha pañhassa veyyākaraṇena cittaṃ ārādheyyaṃ. 
Api c’, Udāyi, tiṭṭhatu pubbanto, tiṭṭhatu aparanto. 
Dhamman te desessāmi: 
Imasmiṃ sati, idaṃ hoti; imass’ uppādā idaṃ upapajjati; imasmiṃ asati, idaṃ na hoti; imassa nirodhā imaṃ nirujjhatīti. 
Ahaṃ, bhante, yāvatakam pi me iminā attabhāvena paccanubhūtaṃ, tam pi nappahomi iti sākāraṃ sa-uddesaṃ anussarituṃ; kuto panāhaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi, seyyathīdaṃ: ekaṃ pi jātiṃ dve pi jātiyo 
--pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarissāmi, seyyathāpi Bhagavā. 
Ahaṃ hi bhante etarahi paṃsupisācakam pi na passāmi, kuto panāhaṃ dibbena cakkhunā visuddhena atikkantamānusakena satte passissāmi cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathākammūpage satte pajānissāmi, seyyathāpi Bhagavā. 
Yaṃ pana maṃ bhante Bhagavā evam āha: Api c’, Udāyi, tiṭṭhatu pubbanto, tiṭṭhatu aparanto; dhammaṃ desessāmi:-- Imasmiṃ sati idaṃ hoti; imass’ uppādā idaṃ upapajjati; imasmiṃ asati idaṃ na hoti; imassa nirodhā idaṃ nirujjhatīti; tañ ca pana me bhiyyosomattāya na pakkhāyati. 
Appeva nāmāhaṃ, bhante, sake ācariyake Bhagavato cittaṃ ārādheyyaṃ pañhassa veyyākaraṇenāti. 
Kin ti pana te, Udāyi, sake ācariyake hotīti? 
Amhākaṃ, bhante, sake ācariyake evaṃ hoti: Ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo ti. 
Yaṃ pana te etaṃ, Udāyi, sake ācariyake evaṃ hoti: 
Ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo ti, -- katamo so paramo vaṇṇo ti? 
Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti. 
Katamo pana so, Udāyi, vaṇṇo, yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthīti? 
(033) Yasmā bhante vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti. 
Dīghā pi kho te esā, Udāyi, phareyya. Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro va paṇītataro vā na ’tthi, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaṃ na paññāpesi. 
Seyyathāpi, Udāyi, puriso evaṃ vadeyya:-- Ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ {kāmemīti}. Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ: Khattiyī vā brāhmaṇī vā vessī vā suddī vā ti? 
Iti puṭṭho No ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ: Evaṃnāmā evaṃgottā iti vā ti, --pe-- dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vā ti? 
Amukasmiṃ gāme vā nigame vā nagare vā ti? 
Iti puṭṭho No ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kamesīti? 
Iti puṭṭho Āmāti vadeyya. -- Taṃ kim maññasi, Udāyi? 
anu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti? 
Addhā kho, bhante, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti? 
Evam eva kho tvaṃ, Udāyi: Yasmā, bhante, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaṃ na paññāpesīti. 
Seyyathāpi, bhante, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; evaṃvaṇṇo attā hoti arogo param maraṇā ti. 
Taṃ kim maññasi, Udāyi? 
o vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto (034) bhāsati ca tapati ca virocati ca; yo vā rattandhakāratimisāya kimi khajjopanako, -- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
{Yvāyaṃ}, bhante, rattandhakāratimisāya kimi khajjopanako, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Udāyi? 
o vā rattandhakāratimisāya kimi khajjopanako, yo vā rattandhakāratimisāya telappadīpo, 
-- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bhante, rattandhakāratimisāya telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Udāyi? 
o vā rattandhakāratimisāya telappadīpo, yo vā rattandakāratimisāya mahā aggikkhandho, 
-- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bhante, rattandhakāratimisāya mahā aggikkhandho, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Udāyi? 
o vā rattandhakāratimisāya mahā aggikkhandho, yā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, -- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yāyaṃ, bhante, rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Udāyi? 
ā vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, yo vā tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bhante, tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
(035) Taṃ kim maññasi, Udāyi? 
o vā tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, -- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bhante, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti? 
Ato kho te, Udāyi, bahūhi bahutarā devā ye imesaṃ candimasuriyānaṃ ābhā nānubhonti, tyāhaṃ pajānāmi. 
Atha ca panāhaṃ na vadāmi: Yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthīti. 
Atha ca pana tvaṃ, Udāyi: 
Yvāyaṃ vaṇṇo kiminā khajjopanakena hīnataro ca patikiṭṭhataro ca, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaṃ na paññāpesīti. 
Acchidaṃ Bhagavā kathaṃ{.} Acchidaṃ Sugato kathan ti{.} 
Kim pana tvaṃ, Udāyi, evaṃ vadasi: Acchidaṃ Bhagavā kathaṃ? 
acchidam Sugato kathan ti? 
Amhākaṃ, bhante, sake ācariyake evaṃ hoti: Ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo ti. 
Te mayaṃ, bhante, Bhagavatā sake ācariyake samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā ti. 
Kiṃ pan’, Udāyi, atthi ekantasukho loko? 
Atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti? 
Amhākaṃ, bhante, sake ācariyake evaṃ hoti: Atthi ekantasukho loko; atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Katamā pana sā, Udāyi, ākāravatī paṭipadā ekantasukassa lokassa sacchikiriyāyāti? 
Idha, bhante, ekacco pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, adinnādānaṃ pahāya adinnādānā paṭivirato hoti, kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivi-(036)rato hoti, musāvādaṃ pahāya musāvādā paṭivirato hoti, aññataraṃ vā pana tapoguṇaṃ samādāya vattati. 
Ayaṃ kho sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Taṃ kim maññasi, Udāyi? 
asmiṃ samaye pāṇātipātaṃ pahāya pāṇātipātā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vā ti? 
-- Sukhadukkhī, bhante. 
Taṃ kim maññasi, Udāyi? 
asmiṃ samaye adinnādānaṃ pahāya adinnādānā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vā ti? 
-- Sukhadukkhī, bhante. 
Taṃ kim maññasi, Udāyi? 
asmiṃ samaye kāmesu micchācāraṃ pahāya kāmesu micchācārā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vā ti? 
-- Sukhadukkhī bhante. 
Taṃ kim maññasi, Udāyi? 
asmiṃ samaye musāvādaṃ pahāya musāvādā paṭivirato hoti, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vā ti? 
-- Sukhadukkhī, bhante. 
Taṃ kim maññasi, Udāyi? 
asmiṃ samaye aññataraṃ tapoguṇaṃ samādāya vattati, ekantasukhī vā tasmiṃ samaye attā hoti sukhadukkhī vā ti? 
-- Sukkhadukkhī, bhante. 
Taṃ kim maññasi, Udāyi? 
pi nu kho vokiṇṇasukhadukkhaṃ paṭipadaṃ āgamma ekantasukhassa lokassa sacchikiriyā hotīti? 
Acchidaṃ Bhagavā kathaṃ. 
acchidaṃ Sugato kathan ti. 
Kim pana tvaṃ, Udāyi, evaṃ vadasi: Acchidaṃ Bhagavā kathaṃ{.} acchidaṃ Sugato kathan ti{.} 
Amhākaṃ, bhante, sake ācariyake evaṃ hoti: Atthi ekantasukho loko, atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Te mayaṃ, bhante, Bhagavatā sake ācariyake samanuyuñjiyamānā samanuggāhiyamānā samanubhāsiyamānā rittā tucchā aparaddhā pi. 
Kim pana, bhante, atthi ekantasukho loko? 
Atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti? 
(037) Atthi kho, Udāyi, ekantasukho loko; atthi ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Katamā pana sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti? 
Idh’, Udāyi, bhikkhu vivicc’ eva kāmehi --pe-- paṭhamajjhānaṃ upasampajja viharati; vitakkavicārānaṃ vūpasamā 
-- pe -- dutiyajjhānaṃ --pe-- tatiyajjhānaṃ upasampajja viharati. 
Ayaṃ kho sā, Udāyi, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Na kho sā, bhante, ākāravatī paṭipadā ekantasukhassa lokassa sacchikiriyāya. 
Sacchikato hi ’ssa, bhante. 
ettāvatā ekantasukho loko hotīti. 
Na khvāssa, Udāyi, ettāvatā ekantasukho loko sacchikato hoti; ākāravatī tveva sā paṭipadā ekantasukhassa lokassa sacchikiriyāyāti. 
Evam vutte. 
Sakuludāyissa paribbājakassa parisā unnādinī uccāsaddā mahāsaddā ahosi:-- Ettha mayaṃ anassāma sācariyakā; ettha mayaṃ anassāma sācariyakā; na mayaṃ ito bhiyyo uttaritaraṃ pajānāmāti. 
Atha kho Sakuludāyi paribbājako te paribbājake appasadde katvā Bhagavantaṃ etad avoca: Kittāvatā pan’ assa, bhante, ekantasukho loko sacchikato hotīti? 
Idh’, Udāyi, bhikkhu sukhassa ca pahānā --pe-- catutthajjhānaṃ upasampajja viharati; yāvatā devatā ekantasukhaṃ lokaṃ uppannā, tāhi devatāhi saddhiṃ santiṭṭhati sallapati sākacchaṃ samāpajjati. 
Ettāvatā khvāssa, Udāyi, ekantasukho loko sacchikato hotīti. 
Etassa nūna, bhante, ekantasukhassa lokassa sacchikiriyāhetu bhikkhū Bhagavati brahmacariyaṃ carantīti? 
Na kho, Udāyi, etassa ekantasukhassa lokassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. 
Atthi kho, Udāyi, aññe va dhammā uttaritarā ca paṇītatarā ca yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti. 
(038) Katame pana te, bhante, dhammā uttaritarā ca paṇītatarā ca, yesam sacchikiriyāhetu bhikkhū Bhagavati brahmacariyaṃ carantīti? 
Idh’, Udāyi, Tathāgato loke uppajjati, arahaṃ sammāsambuddho, vijjācaraṇasampanno sugato lokavidū, anuttaro purisadammasārathi, satthā devamanussānaṃ buddho bhagavā 
--pe-- so ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi --pe-- paṭhamajjhānaṃ upasampajja viharati. 
Ayam pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. 
Puna ca paraṃ. 
Udāyi, bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyajjhānaṃ, tatiyajjhānaṃ, catuṭṭhajjhānaṃ upasampajja viharati. 
Ayam pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte pubbenivāsānussatiñāṇāya cittaṃ abhininnāmeti. 
So anekavihitaṃ pubbenivāsaṃ anussarati; seyyathīdaṃ: ekam pi {jātiṃ} dve pi jātiyo --pe-- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussarati. 
Ayaṃ pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte sattānaṃ cutūpapātañāṇāya cittaṃ abhininnāmeti. 
So dibbena cakkunā visuddhena atikkantamānusakena satte passati cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate --pe-- yathā kammūpage satte pajānāti. 
Ayam pi kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ caranti. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaniye ṭhite ānejjappatte āsavānaṃ khayañāṇāya cittaṃ abhininnāmeti. 
So: idaṃ dukkhan ti yathābhūtaṃ pajānāti, ayaṃ dukkhasamudayo ti --pe-- ayaṃ dukkhanirodho ti, 
--pe-- ayaṃ dukkhanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti; ime āsavā ti yathābhūtaṃ pajānāti; ayaṃ āsava-(039)samudayo ti --pe-- ayaṃ āsavanirodho ti --pe-- ayaṃ āsavanirodhagāminī paṭipadā ti yathābhūtaṃ pajānāti. 
Tassa evaṃ jānato evaṃ passato kāmāsavā pi cittaṃ vimuccati, bhavāsavā pi cittaṃ vimuccati, avijjāsavā pi cittaṃ vimuccati; vimuttasmiṃ vimuttam iti ñāṇaṃ hoti; Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāti. 
Ayaṃ kho, Udāyi, dhammo uttaritaro ca paṇītataro ca, yassa sacchikiriyā hetu bhikkhū mayi brahmacariyaṃ caranti. 
Ime kho, Udāyi, dhammā uttaritarā ca paṇītatarā ca, yesaṃ sacchikiriyāhetu bhikkhū mayi brahmacariyaṃ carantīti. 
Evaṃ vutte, Sakuludāyi paribbājako Bhagavantaṃ etad avoca:-- Abhikkantaṃ, bhante; abhikkantaṃ, bhante. Seyyathāpi, bhante, nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rupāni dakkhintīti;-- evam evaṃ Bhagavatā anekapariyāyena dhammo pakāsito. 
Esāhaṃ, bhante, Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca. 
Labheyyāhaṃ, bhante, Bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan ti. 
Evaṃ vutte Sakuludāyissa paribbājakassa parisā Sakuludāyiṃ paribbājakaṃ etad avoca:-- Mā, bhavaṃ Udāyi, samaṇe Gotame brahmacariyaṃ cari; mā, bhavaṃ Udāyi, ācariyo hutvā antevāsīvāsaṃ vasi. 
Seyyathāpi nāma maṇiko hutvā uddekaniko assa, evaṃ sampadam etaṃ bhoto Udāyissa {bhavissati}. Mā bhavaṃ Udāyi samaṇe Gotame brahmacariyaṃ cari; mā bhavaṃ Udāyi ācariyo hutvā antevāsīvāsaṃ vasīti. 
Iti-h-idaṃ Sakuludāyissa paribbājakassa parisā Sakuludāyiṃ paribbājakaṃ antarāyam akāsi Bhagavati brahmacariye ti. 
CŪḶASAKULUDĀYISUTTAṂ NAVAMAṂ.