You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(214) 101. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati; Devadahaṃ nāma Sakkānaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Santi, bhikkhave, eke samaṇabrāhmaṇā evaṃ-vādino evaṃ-diṭṭhino: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. -- Evaṃ-vādino, bhikkhave, Nigaṇṭhā. Evaṃ-vādāhaṃ, bhikkhave, Nigaṇṭhe upasaṃkamitvā evaṃ vadāmi: Saccaṃ kira tumhe, āvuso Nigaṇṭhā, evaṃ vādino evaṃ-diṭṭhino: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo,vedanākkhayā sabbaṃ dukkaṃ nijjiṇṇaṃ bhavissatīti? 
Te ce me, bhikkhave, Nigaṇṭhā evaṃ puṭṭhā Āmā ti paṭijānanti, tyāhaṃ evaṃ vadāmi: Kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha: Ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti? 
No h’ idaṃ avuso. 
Kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha: Akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti? 
No h’ idaṃ āvuso. 
Kiṃ pana {tumhe}, āvuso Nigaṇṭhā, jānātha: Evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti? 
No h’ idaṃ āvuso. 
Kiṃ pana tumhe, āvuso Nigaṇṭhā jānātha: Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā dukkhaṃ nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti? 
(215) No h’ idaṃ āvuso. 
Kiṃ pana tumhe, āvuso Nigaṇṭhā, jānātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadan ti? 
No h’ idaṃ, āvuso. 
Iti kira tumhe, āvuso Nigaṇṭhā, na jānātha: Ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti; na jānātha: Akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramāti; na jānātha: Evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti; na jānātha: Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ, ettakaṃ vā {dukkhaṃ} nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti; na jānātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ na kallaṃ assa veyyākaraṇāya: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Sace tumhe, āvuso Nigaṇṭhā4, {jāneyyātha}: Ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti, -- jāneyyātha: Akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti jāneyyātha: Evarūpaṃ vā evarūpaṃ vā pāpaṃ dhammaṃ akaramhāti: jāneyyātha: Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti; jāneyyātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallaṃ assa veyyākaraṇāya, yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ (216) kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayyā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti Seyyathāpi, āvuso Nigaṇṭhā, puriso sallena viddho assa savīsena gāḷhūpalepanena; so sallassa pi vedanāhetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyum; tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya; so satthena pi vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa so bhisakko sallakatto esaniyā sallaṃ eseyya; so esaniyā pi sallassa esanāhetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa so bhisakko sallakatto sallaṃ abbyaheyya; so sallassa pi abbyahanahetu dukkhā tippā kaṭukā vedanā vediyeyya; tassa so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odaheyya; so agadaṅgārassa pi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyeyya; so aparena samayena rūḷhena vaṇena saṃchavinā arogo assa sukhī serī sayaṃvasī {yena} kāmaṅgamo; tassa evam assa:-- Ahaṃ ko pubbe viddho ahosiṃ savīsena gāḷhūpalepanena; so ’haṃ sallassa pi vedanāhetu dukkhā tippā kaṭukā vedanā vediyiṃ; tassa me mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapesuṃ; tassa me so bhisakko sallakatto satthena vaṇamukhaṃ parikanti; so ’haṃ sallena pi vaṇamukhassa parikantanahetu dukkhā tippā kaṭukā vedanā vediyiṃ; tassa me so bhisakko sallakatto esaniyā sallaṃ esi; so ’haṃ esaniyā pi sallassa esanāhetu dukkhā tippā kaṭukā vedanā vediyiṃ; tassa me so bhisakko sallakatto sallaṃ abbyahi; so ’haṃ sallassa pi abbyahanahetu dukkhā tippā kaṭukā vedanā vediyiṃ; tassa me so bhisakko sallakatto agadaṅgāraṃ vaṇamukhe odahi; so ’haṃ agadaṅgārassa pi vaṇamukhe odahanahetu dukkhā tippā kaṭukā vedanā vediyiṃ; (217) so ’mhi etarahi rūḷhena vaṇena saṃchavinā arogo sukhī serī sayaṃvasī yena kāmaṅgamo ti. -- Evam eva kho, āvuso Nigaṇṭhā, sace tumhe jāneyyātha: Ahuvām’ eva mayaṃ pubbe na nāhuvamhāti, jāneyyātha: Akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramhāti; jāneyyātha: Evarūpaṃ vā evarūpaṃ vā pāpaṃ kammaṃ akaramhāti; jāneyyātha: Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ, ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti; {jāneyyātha} diṭṭhe va dhamme akusalānaṃ kammānaṃ pahānaṃ, kusalānaṃ dhammānaṃ upasampadaṃ. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallam assa veyyākaraṇāya: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu: iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Yasmā ca kho tumhe, āvuso Nigaṇṭhā, na jānātha: Ahuvām’ eva mayaṃ pubbe, na nāhuvamhāti, na jānātha: Akarām’ eva mayaṃ pubbe pāpaṃ kammaṃ, na nākaramāti; na jānātha: Evarūpaṃ vā evarūpaṃ vā pāpakammaṃ akaramhāti; na jānātha: Ettakaṃ vā dukkhaṃ nijjiṇṇaṃ ettakaṃ vā dukkhaṃ nijjiretabbaṃ ettakamhi vā dukkhe nijjiṇṇe sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti, na jānātha diṭṭhe va dhamme akusalānaṃ dhammānaṃ pahānaṃ kusalānaṃ dhammānaṃ upasampadaṃ, -- tasmā āyasmantānaṃ Nigaṇṭhānaṃ na kallam assa veyyākaranāya: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabban taṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Evaṃ vutte, bhikkhave, te Nigaṇṭhā maṃ etad avocuṃ: 
(218) Nigaṇṭho, āvuso, Nāṭaputto sabbaññū sabbadassavī aparisesaṃ ñāṇadassanaṃ paṭijānāti: Carato ca me tiṭṭhato ca suttassa ca jāgarassa ca satataṃ samitaṃ ñāṇadassanaṃ paccupaṭṭhitan ti. 
So evam āha: {Atthi} kho vo, āvuso Nigaṇṭhā. 
pubbe pāpaṃ kammaṃ kataṃ. 
Taṃ imāya kaṭukāya dukkarakārīkāya nijjaretha; yaṃ pan ettha etarahi kāyena saṃvutā vācāya saṃvutā manasā saṃvutā, taṃ āyatiṃ pāpassa kammassa akaraṇaṃ; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānam akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Tañ ca pan’ amhakaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā ti. 
Evaṃ vutte ahaṃ, bhikkhave, te Nigaṇṭhe etad avocaṃ: 
Pañca kho ime, āvuso Nigaṇṭhā, dhammā diṭṭhe va dhamme dvidhā vipākā. 
Katame pañca? -- Saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakhanti. 
Ime kho, āvuso Nigaṇṭhā, pañca dhammā diṭṭhe va dhamme dvidhā vipākā. 
Tatr’ āyasmantānaṃ Nigaṇṭhānaṃ kā atītaṃse satthari saddhā, kā rūci, ko anussavo, ko ākāraparivitakko, kā diṭṭhinijjhānakhantīti? 
vaṃvādī kho ahaṃ, bhikkhave, Nigaṇṭhesu na kiñci sahadhammikaṃ vādaparihāraṃ samanupassāmi. 
Puna ca {panāhaṃ}, bhikkhave, te Nigaṇṭhe evaṃ vadāmi. -- Taṃ kim maññath’, āvuso Nigaṇṭhā? 
asmiṃ vo samaye tippo upakkamo hoti tippaṃ padhānaṃ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha; yasmiṃ pana vo samaye na tippo upakkamo hoti na tippaṃ padhānaṃ, na tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyathāti? 
Yasmiṃ no, āvuso Gotama, samaye tippo upakkamo hoti tippaṃ padhānaṃ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāma. 
Yasmiṃ pana no (219) samaye na tippo upakkamo hoti na tippaṃ padhānaṃ, na tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyāmāti. 
Iti kir’, āvuso Nigaṇṭhā, -- Yasmiṃ vo samaye tippo upakkamo hoti tippaṃ padhānaṃ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha; yasmiṃ paṇa vo pana samaye na tippo upakkamo hoti na tippaṃ padhānaṃ, na tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallam {assa}3 veyyākaraṇāya: Yam kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Sace, āvuso Nigaṇṭhā, yasmiṃ vo samaye tippo upakkamo hoti tippaṃ padhānaṃ, tiṭṭheyy’ eva tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā; yasmiṃ pana vo samaye na tippo upakkamo hoti na tibbaṃ padhānaṃ tiṭṭheyy’ eva tasmiṃ samaye opakkamikā dukkhā tippā kaṭukā vedanā. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ kallam assa veyyākaraṇāya: Yaṃ kiñcāyaṃ purisapuggalo {paṭisaṃvediti}, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ -- pe -- sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Yasmā ca kho, āvuso Nigaṇṭhā, yasmiṃ pana vo samaye tippo upakkamo hoti tippaṃ padhānaṃ, tippā tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha. 
Yasmiṃ pana vo samaye na tippo upakkamo hoti na tippaṃ padhānaṃ, na tippaṃ tamhi samaye opakkamikā dukkhā tippā kaṭukā vedanā vediyatha. 
Te tumhe sāmaṃ yeva opakkamikā dukkhā tippā kaṭukā vedanā vediyamānā avijjā aññāṇā sammohā (220) vipaccetha: Yaṃ kiñcāyaṃ purisapuggalo paṭisaṃvedeti, sukhaṃ vā dukkhaṃ vā adukkhamasukhaṃ vā, sabban taṃ pubbekatahetu; iti purāṇānaṃ kammānaṃ tapasā vyantibhāvā, navānaṃ kammānaṃ akaraṇā, āyatiṃ anavassavo, āyatiṃ anavassavā kammakkhayo, kammakkhayā dukkhakkhayo, dukkhakkhayā vedanākkhayo, vedanākkhayā sabbaṃ dukkhaṃ nijjiṇṇaṃ bhavissatīti. 
Evaṃvādī pi kho ahaṃ, bhikkhave, Nigaṇṭhesu na kiñci sahadhammikaṃ vādapaṭihāraṃ samanupassāmi. 
Puna ca panāhaṃ, bhikkhave, te Nigaṇṭhe evaṃ vadāmi:-- Taṃ kim maññath ’ āvuso Nigaṇṭhā? 
am idaṃ kammaṃ diṭṭhadhammavedanīyaṃ, taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Yam pan’ idaṃ kammaṃ samparāyavedanīyaṃ, taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Taṃ kim maññath’, āvuso Nigaṇṭhā? 
am idaṃ kammaṃ sukhavedanīyaṃ, taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Yaṃ pan’ idaṃ kammaṃ dukkhavedanīyaṃ, taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Taṃ kim maññath’, āvuso Nigaṇṭhā? 
am idaṃ kammaṃ paripakkavedanīyaṃ, tam upakkamena vā padhānena vā aparipakkavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Yaṃ pan’ idaṃ kammaṃ aparipakkavedanīyaṃ taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Taṃ kim maññath’, āvuso Nigaṇṭhā? 
am idaṃ kam-(221)maṃ bahuvedanīyaṃ, taṃ upakkamena vā padhānena vā appavedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Yaṃ pan’ idaṃ kammaṃ appavedanīyaṃ, taṃ upakkamena vā padhānena vā bahuvedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Taṃ kim maññath’, āvuso Nigaṇṭhā? 
am idaṃ kammaṃ vedanīyaṃ, taṃ upakkamena vā padhānena vā avedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Yaṃ pan’ idaṃ kammaṃ avedanīyaṃ, taṃ upakkamena vā padhānena vā vedanīyaṃ hotūti labbham etan ti? 
No h’ idaṃ, āvuso. 
Iti kir’, āvuso Nigaṇṭhā, yam idaṃ kammaṃ diṭṭhadhammavedanīyaṃ, taṃ upakkamena vā padhānena vā samparāyavedanīyaṃ hotūti alabbham etaṃ; yam idam kammaṃ samparāyavedanīyaṃ, taṃ upakkamena vā padhānena vā diṭṭhadhammavedanīyaṃ hotūti alabbham etaṃ; yam p’4 idaṃ kammaṃ sukhavedanīyaṃ, taṃ upakkamena vā padhānena vā dukkhavedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammaṃ dukkhavedanīyaṃ, taṃ upakkamena vā padhānena vā sukhavedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammam paripakkavedanīyaṃ, taṃ upakkamena vā padhānena vā aparipakkavedanīyaṃ hotūti alabbham etaṃ; yam p’ idam kammaṃ aparipakkavedanīyaṃ, taṃ upakkamena vā padhānena vā paripakkavedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammaṃ bahuvedanīyaṃ, taṃ upakkamena vā padhānena vā appavedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammaṃ appavedanīyaṃ, taṃ upakkamena vā bahuvedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammaṃ vedanīyaṃ, taṃ upakkamena vā padhānena vā avedanīyaṃ hotūti alabbham etaṃ; yam p’ idaṃ kammaṃ avedanīyaṃ, taṃ upakkamena vā padhānena vā vedanīyaṃ hotūti alabbham etaṃ. 
Evaṃ sante āyasmantānaṃ Nigaṇṭhānaṃ aphalo (222) upakkamo hoti aphalaṃ padhānaṃ. 
Evaṃvādī, bhikkhave, Nigaṇṭhā; evaṃvādīnaṃ, bhikkhave. 
Nigaṇṭhānaṃ dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. 
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Nigaṇṭhā pubbedukkatakammakārino, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. 
Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Nigaṇṭhā pāpakena issarena nimmitā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. 
Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Nigaṇṭhā pāpasaṅgatikā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. 
Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Nigaṇṭhā pāpābhijātikā yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. 
Sace, bhikkhave, sattā diṭṭhādhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Nigaṇṭhā pāpadiṭṭhadhammupakkamā, yaṃ etarahi evarūpā dukkhā tippā kaṭukā vedanā vediyanti. 
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā; no ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā issarinimmānahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā; no ce sattā issarinimmānahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā; no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā; no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā. Sace, bhikkhave, sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, (223) gārayhā Nigaṇṭhā; no ce sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, gārayhā Nigaṇṭhā. Evaṃvādī, bhikkhave, Nigaṇṭhā; evaṃvādīnaṃ, bhikkhave, Nigaṇṭhānaṃ ime dasa sahadhammikā vādānuvādā gārayhaṃ ṭhānaṃ āgacchanti. 
Evaṃ kho, bhikkhave, aphalo upakkamo hoti aphalaṃ padhānaṃ. 
Kathañ ca, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ? 
Idha, bhikkhave, bhikkhu na heva anaddha bhūtaṃ attānaṃ dukkhena addhabhāveti, dhammikañ ca sukhaṃ na paricajjati, tasmiñ ca sukhe {anadhimucchito} hoti. 
So evaṃ pajānāti: Imassa kho me dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti; imassa pana me dukkhanidānassa ajjhupekkhato upekham bhāvayato virāgo hotīti. 
So yassa khvāssa dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti, saṃkhāraṃ tattha padahati; yassa pana dukkhanidānassa ajjhupekkhato upekham bhāvayato virāgo hoti, upekhaṃ tattha bhāveti tassa dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti. -- Evam pi ’ssa taṃ dukkhaṃ nijjiṇṇaṃ hoti, tassa tassa dukkhanidānassa ajjhupekkhato upekhaṃ bhāvayato virāgo hoti, evam pi ’ssa taṃ dukkhaṃ nijjiṇṇaṃ hoti. 
Seyyathāpi, bhikkhave, puriso itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekho. 
So taṃ itthiṃ passeyya aññena purisena saddhim santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ. 
Taṃ kiṃ maññatha, bhikkhave? 
Api nu tassa {purisassa}, amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ, uppajjeyyuṃ {sokaparidevadukkhadomanassupāyāsā}13 ti? 
Evam bhante. 
Taṃ kissa hetu? 
Amu hi, bhante, puriso amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbā-(224)pekko; tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ, uppajjanti sokaparidevadukkhadomanassupāyāsā ti. 
Atha kho bhikkhave, tassa purisassa evam assa: Ahaṃ kho amussā itthiyā sāratto paṭibaddhacitto tibbacchando tibbāpekho; tassa me amuṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ uppajjanti sokaparidevadukkhadomanassupāyāsā; yan nūnāhaṃ yo me amussā itthiyā chandarāgo taṃ pajaheyyan ti. 
So yo amussā itthiyā chandarāgo taṃ pajaheyya. 
So taṃ itthiṃ passeyya aparena samayena aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ. 
Taṃ kiṃ maññatha, bhikkhave? 
pi nu tassa purisassa amuṃ iṭṭhiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ, uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
No h’ etaṃ, bhante. 
Taṃ kissa hetu? 
Amu hi, bhante, puriso amussā itthiyā vītarāgo; tasmā taṃ itthiṃ disvā aññena purisena saddhiṃ santiṭṭhantiṃ sallapantiṃ sañjagghantiṃ saṃhasantiṃ na uppajjanti {sokaparidevadukkhadomanassupāyāsā} ti. 
Evam eva kho, bhikkhave, {bhikkhu} na heva anaddhabhūtaṃ attānaṃ dukkhena addhabhāveti, dhammikañ ca sukhaṃ na paricajati tasmiñ ca sukhe anadhimucchito hoti. 
So evaṃ pajānāti: Imassa kho me dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti. 
Imassa pana me dukkhanidānassa ajjhupekkhato upekhabhāvayato virāgo hotīti. 
So yassa khvāssa dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti, saṃkhāraṃ tattha padahati; yassa pan’ assa dukkhanidānassa ajjhupekkhato upekhaṃ bhāvayato virāgo hoti, upekhaṃ tattha bhāveti, tassa tassa dukkhanidānassa saṃkhāraṃ padahato saṃkhārappadhānā virāgo hoti, evam pi ’ssa taṃ dukkhaṃ nijjiṇṇaṃ (225) hoti, tassa tassa dukkhanidānassa ajjhupekkhato upekhaṃ bhāvayato virāgo hoti, evam pi ’ssa dukkhaṃ nijjiṇṇaṃ hoti. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Puna ca paraṃ, bhikkhave, bhikkhu iti paṭisañcikkhati: 
Yathāsukhaṃ kho me viharato akusalā dhammā abhivaḍḍhanti kusalā dhammā parihāyanti; dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
Yannūnāhaṃ dukkhāya attānaṃ padaheyyan ti? 
So dukkhāya attānaṃ padahati, tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
So na aparena samayena dukkhāya attānaṃ padahati. 
Taṃ kissa hetu? 
Yassa hi so, bhikkhave, bhikkhu atthāya dukkhāya attānaṃ padaheyya, svāssa attho abhinipphanno hoti, tasmā na aparena samayena dukkhāya attānaṃ padahati. 
Seyyathāpi, bhikkhave, usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. 
Yato kho, bhikkhave, usukārassa tejanaṃ dvīsu alātesu ātāpitaṃ hoti paritāpitaṃ hoti ujuṃ kataṃ kammaniyaṃ, na so taṃ aparena samayena usukāro tejanaṃ dvīsu alātesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. 
Taṃ kissa hetu? 
Yassa hi so, bhikkhave, atthāya usukāro tejanam dvīsu atālesu ātāpeyya paritapeyya ujuṃ kareyya kammaniyaṃ, svāssa attho abinipphanno hoti; tasmā na aparena samayena usukāro ca tejanaṃ dvīsu alāpesu ātāpeti paritāpeti ujuṃ karoti kammaniyaṃ. -- Evam eva kho, bhikkhave, bhikkhu iti paṭisañcikkhati: Yathāsukhaṃ kho me viharato akusalā dhammā 
{abhivaḍḍhanti} kusalā dhammā parihāyanti, dukkhāya pana me attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti; yannūnāhaṃ dukkhāya attānaṃ 
{padaheyyan} ti. 
So dukkhāya attānaṃ padahati, tassa dukkhāya attānaṃ padahato akusalā dhammā parihāyanti kusalā dhammā abhivaḍḍhanti. 
So na aparena samayena duk-(226)khāya attānaṃ padahati. 
Taṃ kissa hetu? 
Yassa hi so, bhikkhave, bhikkhu atthāya dukkhāya attānaṃ padaheyya, svāssa attho abhinipphanno hoti, tasmā na aparena samayena dukkhāya attānaṃ padahati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Puna ca paraṃ, bhikkhave, idha Tathāgato loke uppajjati arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū . . . (repeat from Vol.I p. 179 l.2 to p. 181 l.24) . . . cittaṃ parisodheti. 
So ime pañca nīvaraṇe pahāya cetaso upakkilese paññāya dubbalīkaraṇe vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Puna ca paraṃ, bhikkhave, bhikkhu vitakkavicārānaṃ vūpasamā, ajjhattaṃ saṃpasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ upasampajja viharati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Puna ca paraṃ, bhikkhave, bhikkhu pītiyā ca virāgā upekhako ca viharati sato ca sampajāno, sukhañ ca kāyena paṭisaṃvedeti yan taṃ ariyā ācikkhanti: Upekhako satimā sukhavihārī ti tatiyajjhānaṃ upasampajja viharati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Puna ca paraṃ, bhikkhave, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhamasukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
So evaṃ samāhite citte parisuddhe . . . (repeat from Vol.I p. 182 l. 19 to l. 33) . . . anussarati. 
Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
So evaṃ samāhite citte parisuddhe . . . (repeat from Vol.I p. 183 l. 1 to l. 18) . . . satte pajānāti, Evam pi, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
(227) So evaṃ samāhite citte parisuddhe . . . (repeat from Vol.I p. 279 l. 19 to l. 32) . . . itthattāyāti pajānāti. 
Evaṃ kho, bhikkhave, saphalo upakkamo hoti saphalaṃ padhānaṃ. 
Evaṃvādī, bhikkhave, Tathāgato, evaṃvādiṃ, bhikkhave, Tathāgataṃ dasa sahadhammikā pāsaṃsaṭṭhānā āgacchanti. 
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Tathāgato pubbesukatakammakārī, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. 
Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Tathāgato bhaddakena issarena nimmito, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. 
Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Tathāgato kalyāṇasaṅgatiko, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. 
Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, addhā, bhikkhave, Tathāgato kalyāṇābhijātiko, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. 
Sace, bhikkhave, sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, addhā bhikkhave, Tathāgato kalyāṇadiṭṭhadhammupakkamo, yaṃ etarahi evarūpā anāsavā sukhā vedanā vedeti. 
Sace, bhikkhave, sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato; no ce sattā pubbekatahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato. Sace, bhikkhave, sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato; no ce sattā issaranimmānahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato. Sace, bhikkhave, sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato; no ce sattā saṅgatibhāvahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato. Sace, bhikkhave, sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato, no ce sattā abhijātihetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato. Sace, bhikkhave, sattā diṭṭhadhammupakkamahetu sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato; no ce sattā diṭṭhadhammupakkamahetu (228) sukhadukkhaṃ paṭisaṃvedenti, pāsaṃso Tathāgato. Evaṃvādī, bhikkhave, Tathāgato, evaṃvādiṃ, bhikkhave, Tathāgataṃ ime dasa sahadhammikā pāsaṃsaṭṭhānā āgacchantīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
DEVADAHASUTTAṂ PAṬHAMAṂ.