You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
91. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Videhesu cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. 
Tena kho pana samayena Brahmāyu brāhmaṇo Mithilāyaṃ pativasati jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
Assosi kho {Brahmāyu} brāhmaṇo: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Videhesu cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato -- Iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ buddho bhagavā, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajam sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti; so dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanam, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti; sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
(134) Tena kho pana samayena Brahmāyussa brāhmaṇassa Uttaro nāma māṇavo antevāsī hoti tiṇṇaṃ vedānaṃ . . . anavayo. 
Atha kho Brahmāyu brāhmaṇo Uttaraṃ māṇavaṃ āmantesi: ‘Ayaṃ, tāta Uttara, samaṇo Gotamo Sakyaputto . . . sammāsambuddho --pe-- sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Ehi tvaṃ, tāta Uttara, yena samaṇo Gotamo ten’ upasaṃkama, upasaṃkamitvā samaṇaṃ Gotamaṃ jānāhi yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ Gotamo tādiso, yadi vā na tādiso; tayā mayan taṃ bhavantaṃ Gotamaṃ vedissāmāti. 
Yathākathaṃ panāham bho taṃ bhavantaṃ Gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ Gotamo tādiso, yadi vā na tādiso ti. 
Āgatāni kho, tāta Uttara, amhākam mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā. -- Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato, tass’ imāni satta ratanāni bhavanti: seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanam eva sattamaṃ. 
Parosahassaṃ kho pan’ assa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. 
So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. -- Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchaddo. 
Ahaṃ kho pana, tāta Uttara, mantānaṃ dātā, tvaṃ mantānaṃ paṭiggahetā ti. 
Evaṃ bho ti kho Uttaro māṇavo Brahmāyussa brāhmaṇassa paṭisutvā utthāy’ āsanā Brahmāyuṃ brāhmaṇaṃ abhivādetvā padakkhiṇaṃ katvā Videhesu yena Bhagavā tena (135) cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ katham sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Uttaro māṇavo Bhagavato kāye dvattiṃse mahāpurisalakkhaṇāni sammannesi. 
Addasā kho Uttaro māṇavo Bhagavato kāye dvattiṃse mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve; dvīsu mahāhāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, -- kosohite ca vatthaguyhe pahūtajivhatāya ca. 
Atha kho Bhagavato etad ahosi: Passati kho me ayaṃ Uttaro māṇavo dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve; dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, -- kosohite ca vatthaguyhe pahūtajivhatāya cāti. 
Atha kho Bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi yathā addasā Uttaro māṇavo Bhagavato kosohitaṃ vatthaguyhaṃ. 
Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi, {ubho} pi nāsikasotāni anumasi paṭimasi, kevalakam pi nalāṭamaṇḍalaṃ jivhāya pacchādesi. 
Atha kho Uttarassa māṇavassa etad ahosi: Samannāgato kho samaṇo Gotamo dvattiṃsa mahāpurisalakkhaṇehi. 
Yannūnāhaṃ samaṇaṃ Gotamaṃ anubandheyyaṃ iriyāpatham assa passeyyan ti? 
Atha kho Uttaro māṇavo satta māsāni Bhagavantaṃ anubandhi chāyā va anapāyinī. 
Atha kho Uttaro māṇavo sattānaṃ māsānaṃ accayena Videhesu yena Mithilā tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Mithilā yena Brahmāyu brāhmaṇo ten’ upasaṃkami; upasaṃkamitvā Brahmāyuṃ brāhmaṇaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Uttaraṃ māṇavaṃ Brahmāyu brāhmaṇo etad avoca: Kacci, tāta Uttara, taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo (136) abbhuggato, no aññathā? 
acci pana so bhavaṃ Gotamo tādiso, no aññādiso ti? 
Tathā santaṃ yeva bho taṃ bhavantaṃ Gotamaṃ tathā saddo abbhuggato, no aññathā, tādiso ca bho so bhavaṃ Gotamo, na aññādiso. 
Samannāgato ca bho so bhavaṃ Gotamo dvattiṃsa-mahāpurisalakkhaṇehi. 
Suppatiṭṭhitapādo kho pana so bhavaṃ Gotamo, idam pi tassa bhoto Gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. 
Heṭṭhā kho pana tassa bhoto Gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni; āyatapaṇhi kho pana so bhavaṃ {Gotamo}; dīghaṅguli kho pana so bhavaṃ Gotamo; {mudutaluṇahatthapādo} kho pana so bhavaṃ Gotamo; jālahatthapādo kho pana so bhavaṃ Gotamo; ussaṅkhapādo kho pana so bhavaṃ Gotamo; eṇījaṅgho kho pana so bhavaṃ Gotamo; ṭhitako kho pana so bhavaṃ Gotamo anoṇamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati; kosohitavatthaguyho kho pana so bhavaṃ Gotamo; suvaṇṇavaṇṇo kho pana so bhavaṃ Gotamo; kañcanasannibhattaco sukhumacchavī kho pana so bhavaṃ Gotamo; sukhumattā chaviyā rajojallaṃ kāye na upalippati; ekekalomo kho pana so bhavaṃ Gotamo; ekekāni lomāni lomakūpesu jātāni; uddhaggalomo kho pana so bhavaṃ Gotamo; uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvaṭṭāni padakkhiṇāvaṭṭakajātāni; brahmujjugatto kho pana so bhavaṃ Gotamo; {sattussado kho pana so bhavaṃ Gotamo} sīhapubbaddhakāyo kho pana so bhavaṃ Gotamo; citantaraṃso kho pana so bhavaṃ Gotamo; nigrodhaparimaṇḍalo kho pana so bhavaṃ Gotamo; yāvatakvassa kāyo tāvatakvassa vyāmo; yāvatakvassa vyāmo tāvatakvassa kāyo; samavattakhandho kho pana so bhavaṃ Gotamo; rasaggasaggī kho pana so bhavaṃ Gotamo; sīhahanu kho (137) pana so bhavaṃ Gotamo; cattārīsadanto kho pana so bhavaṃ Gotamo; samadanto kho pana so bhavaṃ Gotamo; avivaradanto kho pana so bhavaṃ Gotamo; susukkadāṭho kho pana so bhavaṃ Gotamo; pahūtajivho kho pana so bhavaṃ Gotamo; brahmassaro kho pana so bhavaṃ Gotamo; karavīkabhāṇī; abhinīlaṇetto kho pana so bhavaṃ Gotamo; gopakhumo kho pana so bhavaṃ Gotamo; uṇṇā kho pana tassa bhoto Gotamassa, bhamukantare jātā odātā mudutūlasannibhā; uṇhīsasīso kho pana so bhavaṃ Gotamo; idam pi tassa bhoto Gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. 
Imehi kho so bhavaṃ Gotamo dvattiṃsa -- mahāpurisalakkhaṇehi samannāgato. 
Gacchanto kho pana so bhavaṃ Gotamo dakkhiṇen’ eva pādena paṭhamaṃ pakkamati; so nātidūre pādaṃ uddharati, nāccāsanne pādaṃ nikkhipati; so nātisīghaṃ gacchati, nātisaṇikaṃ gacchati; na ca adduvena adduvaṃ saṃghaṭṭento gacchati; na ca gopphakena gopphakaṃ saṃghaṭṭento gacchati; so gacchanto na satthiṃ unnāmeti; na satthiṃ onāmeti; na satthiṃ sannāmeti; na satthiṃ vināmeti. 
Gacchato kho pan’ assa bhoto Gotamassa adharakāyo va iñjati, na ca kāyabalena gacchati. 
Avalokento kho pana so bhavaṃ Gotamo sabbakāyen’ eva avaloketi; so na uddhaṃ ulloketi, na adho oloketi, na ca vipekkhamāno gacchati; yugamattañ ca pekkhati; tato c’ assa uttariṃ anāvaṭaṃ ñāṇadassanaṃ bhavati. 
So antaragharaṃ pavisanto na kāyaṃ unnāmeti, na kāyaṃ onāmeti, na kāyaṃ sannāmeti, (138) na kāyaṃ vināmeti. 
So nātidūre nāccāsanne āsanassa parivattati, na ca pāṇinā ālambitvā āsane nisīdati, na ca āsanasmiṃ kāyaṃ pakkhipati. 
So antaraghare nisinno samāno na hatthakukkuccaṃ āpajjati, na pādakukkuccaṃ āpajjati, na ca adduvena adduvaṃ āropetvā nisīdati, na ca gopphakena gopphakaṃ āropetvā nisīdati, na ca pāṇinā hanukaṃ upādiyitvā nisīdati. 
So antaraghare nisinno va samāno na chambhati na kampati na vedhati na paritassati; so achambhī akampī avedhī aparitassī vigatalomahaṃso vivekāvatto ca so bhavaṃ Gotamo antaghare nisinno hoti. 
So pattodakaṃ patigaṇhanto na pattaṃ unnāmeti, na pattaṃ onāmeti, na pattaṃ sannāmeti, na pattaṃ vināmeti, so pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ. 
So na khulukhulukārakaṃ pattaṃ dhovati, na samparivattakaṃ pattaṃ dhovati, na pattaṃ bhūmiyaṃ nikkhipitvā hatthe dhovati; hatthesu dhotesu patto dhoto hoti; patte dhote hatthā dhotā honti; so pattodakaṃ chaḍḍeti nātidūre nāccāsanne na ca vichaḍḍayamāno. 
So odanaṃ patigaṇhanto na pattaṃ unnāmeti, na pattaṃ onāmeti, na pattaṃ sannāmeti, na pattaṃ vināmeti. 
So odanaṃ patigaṇhāti nātithokaṃ nātibahuṃ. 
Byañjanaṃ kho pana so bhavaṃ Gotamo byañjanamattāya āhāreti, na ca byañjanena ālopaṃ atināmeti. 
Dvattikkhattuṃ kho pana so bhavaṃ Gotamo mukhe ālopaṃ samparivattetvā ajjhoharati, na c’ assa kāci odanamiñjā asambhinnā kāyaṃ pavisati, na c’ assa kāci odanimiñjā mukhe avasiṭṭhā hoti; athāparaṃ ālopaṃ upanāmeti. 
Rasapaṭisaṃvedī kho pana so bhavaṃ Gotamo āhāraṃ āhāreti, no ca rasarāgapaṭisaṃvedī. 
Aṭṭhaṅgasamannāgataṃ kho pana so bhavaṃ Gotamo āhāraṃ āhāreti, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya: Iti pu-(139)rāṇañ ca vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na uppādessāmi; yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. 
So bhuttāvī pattodakaṃ patigaṇhanto na pattaṃ unnāmeti, na pattaṃ onāmeti, na pattaṃ sannāmeti, na pattaṃ vināmeti. 
So pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ; so na khulukhulukārakaṃ pattaṃ dhovati na samparivattakaṃ pattaṃ dhovati, na pattaṃ bhūmiyaṃ nikkhipitvā hatthe dhovati. 
Hatthesu dhotesu patto dhoto hoti, patte dhote hatthā dhotā honti. 
So pattodakaṃ chaḍḍeti nātidūre nāccāsanne na ca vichaḍḍayamāno. 
So bhuttāvī pattaṃ bhūmiyaṃ nikkhipati nātidūre nāccāsanne, na ca anatthiko pattena hoti, na ca ativelānurakkhī pattasmiṃ. 
So bhuttāvī muhuttaṃ tuṇhī nisīdati, na ca anumodanassa kālam atināmeti. 
So bhuttāvī anumodati. 
na taṃ bhattaṃ garahati, na aññaṃ bhattaṃ paṭikaṅkhati; aññadatthu dhammiyā kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. 
So taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy’ āsanā pakkamati. 
So nātisīghaṃ gacchati, nātisaṇikaṃ gacchati, na ca muccitukāmo gacchati. 
Na ca tassa bhoto Gotamassa kāye cīvaraṃ accukkaṭṭhaṃ hoti na ca accokkaṭṭhaṃ, na ca kāyasmiṃ allīnaṃ, na ca kāyasmiṃ apakkaṭṭhaṃ, na ca tassa bhoto Gotamassa kāyamhā vāto cīvaraṃ apavahati, na ca tassa bhoto Gotamassa kāye rajojallaṃ lippati. 
So ārāmagato nisīdati paññatte āsane, nisajja pāde pakkhāleti, na ca so bhavaṃ Gotamo pādamaṇḍanānuyogaṃ anuyutto viharati. 
So pāde pakkhāletvā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So n’ eva attabyābādhāya cetehi, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti. 
Attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitam (140) eva so bhavaṃ Gotamo cintento nisinno hoti. 
So ārāmagato parisatiṃ dhammaṃ deseti, na taṃ parisaṃ ussādeti, na taṃ parisaṃ apasādeti, aññadatthu dhammiyā kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. 
Aṭṭhaṅgasamannāgato kho pan’ assa bhoto Gotamassa mukhato ghoso niccharati, vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. 
Yathā parisaṃ kho pana so bhavaṃ Gotamo sarena viññāpeti na c’ assa bahiddhā parisāya ghoso niccharati. 
Te tena bhotā Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāy’ āsanā pakkamanti avalokayamānā yeva {avijahantābhāvena}5. 
Addasāma kho mayaṃ bho taṃ bhavantaṃ Gotamaṃ gacchantaṃ; addasāma ṭhitaṃ; addasāma antaraghare nisinnaṃ tuṇhibhūtaṃ; addasāma antaraghare bhuñjantaṃ; addasāma bhuttāviṃ nisinnaṃ tuṇhībhūtaṃ; addasāma bhuttāviṃ anumodantaṃ; addasāma ārāmaṃ gacchantaṃ; addasāma ārāmagataṃ nisinnaṃ tuṇhībhūtaṃ; addasāma ārāmagataṃ parisatiṃ dhammaṃ desentaṃ. 
Ediso ca ediso ca so bhavaṃ Gotamo, tato ca bhiyyo ti. 
Evaṃ vutte Brahmāyu brāhmaṇo utthāy’ āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ {añjaliṃ}7 paṇāmetvā tikkhattuṃ udānaṃ udānesi: Namo tassa bhagavato arahato sammāsambuddhassa; namo tassa bhagavato arahato sammāsambuddhassa; namo tassa bhagavato arahato sammāsambuddhassa. 
Appevanāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma; appevanāma siyā kocid eva katthāsallāpo ti. 
Atha kho Bhagavā Videhesu anupubbena cārikaṃ caramāno yena Mithilā tad avasari. 
Tatra sudaṃ Bhagavā Mithilāyaṃ viharati Makhādevambavane. 
Assosuṃ kho Methileyyakā brāhmaṇagahapatikā: Samaṇo khalu bho (141) Gotamo Sakyaputto Sakyakulā pabbajito Videhesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi Mithilaṃ anuppatto Mithilāyaṃ viharati Makhādevambavane. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo . . . arahataṃ dassanaṃ hotīti. 
Atha kho Methileyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā appekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena Bhagavā ten’ añjaliṃ paṇāmetvā ekamantam nisīdiṃsu, appekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Assosi kho Brahmāyu brāhmaṇo: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Mithilaṃ anuppatto Mithilāyaṃ viharati Makhādevambavane ti. 
Atha kho Brahmāyu brāmaṇo sambahulehi māṇavakehi saddhiṃ yena Makhādevambavanaṃ ten’ upasaṃkami. 
Atha kho Brahmāyussa brāhmaṇassa avidūre ambavanassa etad ahosi: Na kho m’ etaṃ patirūpaṃ yo ’haṃ pubbe appaṭisaṃvidito samaṇaṃ Gotamaṃ dassanāya upasaṃkameyyan ti. 
Atha kho Brahmāyu brāhmaṇo aññataraṃ māṇavakaṃ āmantesi: Ehi tvaṃ, māṇavaka; yena samaṇo Gotamo ten’ {upasaṃkama} upasaṃkamitvā mama vacanena samaṇaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, -- 
Brahmāyu, bho Gotama, Brāhmaṇo bhavantaṃ Gotamaṃ appābādhaṃ appātaṅkam lahuṭṭhānaṃ balaṃ phāsuvīhāraṃ pucchatīti; evañ ca vadehi. -- Brahmāyu, bho Gotama, brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
Yāvatā, bho, brāhmaṇagahapatikā Mithilāyaṃ paṭivasanti, Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ bhogehi, {Brahmāyu} tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ mantehi, (142) Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ āyunā c’ eva yasasā ca. 
So bhoto Gotamassa dassanakāmo ti. 
Evaṃ bho ti kho so māṇavako Brāhmayussa brāhmaṇassa paṭisutvā yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho so māṇavako Bhagavantaṃ etad avoca: Brahmāyu, bho Gotama. 
brāhmaṇo bhavantaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. 
Brahmāyu, bho Gotama, brāhmaṇo jiṇṇo . . . lokāyatamahāpurisalakkhaṇesu anavayo. 
Yāvatā bho brāhmaṇagahapatikā Mithilāyaṃ paṭivasanti, Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ bhogehi, Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ mantehi, Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ āyunā c’ eva yasasā ca. 
So bhoto Gotamassa dassanakāmo ti. 
Yassa dāni, māṇavaka, Brahmāyu brāhmaṇo kālam maññatīti. 
Atha kho so māṇavako yena Brahmāyu brāhmaṇo ten upasaṃkami, upasaṃkamitvā Brahmāyuṃ brāhmaṇaṃ etad avoca: Katāvakāso kho bhavaṃ samaṇena Gotamena; yassa dāni bhavaṃ kālaṃ maññasīti. 
Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten’ upasaṃkami. 
Addasā kho sā parisā Brahmāyuṃ brāhmaṇam dūrato va āgacchantaṃ, disvāna oram attha okāsam akāsi yathātaṃ ñātassa yasassino. 
Atha kho Brahmāyu brāhmaṇo taṃ parisaṃ etad avoca: Alaṃ bho, nisīdatha tumhe sake āsane; idhāhaṃ samaṇassa Gotamassa santike nisīdissamīti. 
Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi Ekamantaṃ nisinno kho Brahmāyu brāhmaṇo Bhagavato (143) kāye dvattiṃsa mahāpurisalakkhanāṇi sammannesi. 
Addasā kho Brahmāyu brāhmaṇo Bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. 
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, -- kosohite ca vatthaguyhe pahūtajivhatāya ca. 
Atha kho Brahmāyu brāhmaṇo Bhagavantaṃ gāthāhi ajjhabhāsi:-- 
{Ye me} dvattiṃsāti sutā mahāpurisalakkhaṇā Duve tesaṃ na passāmi bhoto kāyasmiṃ, Gotama. 
Kacci kosohitaṃ bhoto vatthaguyhaṃ, naruttama? 
Nārīsaha nāma savhayā? 
Kacci jivhā narassikā? 
Kacci pahūtajivho si? 
Yathā taṃ jāniyāmase Ninnāmay’ etaṃ tanukaṃ, kaṅkhaṃ vinaya no, ise, Diṭṭhadhammahitatthāya samparāyasukhāya ca Katāvakāsā pucchāma yaṃ kiñci abhipatthitan ti. 
Atha kho Bhagavato etad ahosi: Passati kho me ayaṃ Brahmāyu brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve; dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, -- kosohite ca vatthaguyhe pahūtajivhatāya cāti. 
Atha kho Bhagavātathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi yathā addasā Brahmāyu brāhmaṇo Bhagavato kosohitaṃ vatthaguyhaṃ Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi, ubho pi nāsikāsotāni anumasi paṭimasi, kevalakam pi nalāṭamaṇḍalaṃ jīvhāya pacchādesi. 
Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi: 
Ye te dvattiṃsāti sutā mahāpurisalakkhaṇā Sabbe te mama kāyasmiṃ; mā te kaṅkhāhu, brāhmaṇa. 
Abhiññeyyaṃ abhiññātaṃ bhāvetabbañ ca bhāvitaṃ Pahātabbaṃ pahīnam me; tasmā Buddho ’smi brāhmaṇa (144) Diṭṭhadhammahitatthāya samparāyasukhāya ca Katāvakāso pucchassu {yaṃ} kiñci abhipatthitan ti. 
Atha kho Brahmāyussa brāhmaṇassa etad ahosi: Katāvakāso kho ’mhi samaṇena Gotamena. 
Kin nu kho ahaṃ samaṇaṃ Gotamaṃ puccheyyaṃ diṭṭhadhammikaṃ vā atthaṃ samparāyikam vā ti? 
Atha kho Brahmāyussa brāhmaṇassa etad ahosi: Kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ; aññe pi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti; yannūnāhaṃ samaṇaṃ Gotamaṃ samparāyikaṃ yeva atthaṃ puccheyyan ti? 
Atha kho Brahmāyu brāhmaṇo Bhagavantaṃ gāthāhi ajjhabhāsi:-- Kathaṃ kho brāhmaṇo hoti? 
Kathaṃ bhavati vedagū? 
Tevijjo bho kathaṃ hoti? 
Sotthiyo kinti vuccati? 
Arahaṃ bho kathaṃ hoti? 
Kathaṃ bhavati kevalī? 
Muni ca bho kathaṃ hoti? 
Buddho kin ti pavuccati. 
Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi:-- Pubbenivāsaṃ yo vedi saggāpāyañ ca passati, Atho jātikkhayaṃ patto, abhiññā vosito muni. 
Cittaṃ visuddhaṃ jānāti muttaṃ rāgehi sabbaso Pahīnajātimaraṇo brahmacariyassa kevalī Pāragū sabbadhammānaṃ Buddho tādi pavuccatīti. 
Evaṃ vutte Brahmāyu brāhmaṇo utthāy’ āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati nāmañ ca sāveti:-- Brahmāyvāhaṃ, bho Gotama, brāhmaṇo ti. 
Atha kho sā parisā acchariyabbhutacittajātā ahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho; samaṇassa mahiddhikatā mahānubhāvatā; yatra hi nāmāyaṃ Brahmāyu brāhmaṇo ñāto yasassī evarūpaṃ paramanipaccakāraṃ karissatīti. 
Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ etad (145) avoca: Alaṃ, brāhmaṇa; uṭṭhaha; nisīda tvaṃ sake āsane, yato te mayi cittaṃ pasannan ti. 
Atha kho Brahmāyu brāhmaṇo uṭṭhahitvā sake āsane nisīdi. 
Atha kho Bhagavā Brahmāyussa brāhmaṇassa anupubbikathaṃ kathesi, seyyathīdaṃ, -- dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā Bhagavā aññāsi Brahmāyuṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā Buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi, -- dukkhaṃ samudayaṃ nirodhaṃ maggaṃ, Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ patigaṇheyya, evam evaṃ Brahmāyussa brāhmaṇassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: Yaṃ kiñci samudayadhammaṃ sabban taṃ nirodhadhamman ti. 
Atha kho Brahmāyu brāhmaṇo diṭṭhadhammo pattadhammo vidita dhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappato aparappaccayo satthu sāsane Bhagavantaṃ etad avoca: Abhikkantaṃ bho {Gotama}; abhikkantaṃ bho Gotama. 
Seyyathāpi bho Gotama nikujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti, -- evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca; upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ {saddhiṃ} bhikkhusaṃghenāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Brahmāyu brāhmaṇo Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: Kālo, bho Gotama, niṭṭhitaṃ bhattan ti. 
(146) Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Brahmāyussa brāhmaṇassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
Atha kho Brahmāyu brāhmaṇo sattāhaṃ Buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho Bhagavā tassa sattāhassa accayena Videhesu cārikaṃ pakkāmi. 
Atha kho Brahmāyu brāhmaṇo acirapakkantassa Bhagavato kālam akāsi. 
Atha kho sambahulā bhikkhū yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā te bhikkhū Bhagavantaṃ etad avocuṃ: Brahmāyu bhante brāhmaṇo kālakato. 
Tassa kā gati ko abhisamparāyo ti? 
Paṇḍito, bhikkhave, Brahmāyu brāhmaṇo; paccapādi dhammassānudhammaṃ; navamaṃ dhammādhikaraṇaṃ vihesesi. 
Brahmāyu, bhikkhave, brāhmaṇo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā ti. 
Idaṃ avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
BRAHMĀYUSUTTAṂ PAṬHAMAṂ.