You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
104. Evaṃ me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati Sāmagāme. 
Tena kho pana samayena Nigaṇṭho Nātaputto Pāvāyaṃ adhunā kālakato hoti. 
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādāpannā aññamaññaṃ mukhasattīhi vitudantā viharanti: 
Na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi; kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi, micchāpaṭipanno tvam asi, aham asmi sammāpaṭipanno; sahitam me, asahitan te; pure vacanīyaṃ pacchā (244) avaca, pacchā vacanīyaṃ pure avaca; aviciṇṇan te viparāvattaṃ; āropito te vādo; niggahīto sī; cara vādappamokkhāya; nibbeṭhehi vā sace pahosīti. 
Vadho yev’ eko maññe Nigaṇṭhesu Nātaputtiyesu vattati. 
Ye pi Nigaṇṭhassa Nātaputtassa sāvakā gihī odātavasanā, te pi Nigaṇṭhesu Nātaputtiyesu nibbindarūpā virattarūpā paṭivāṇarūpā yathā taṃ durakkhāte dhammavinaye duppavedite aniyyānike anupasamasaṃvattanike asammāsambuddhappavedite bhinnatthūpe appaṭisaraṇe. 
Atha kho Cundo samaṇuddeso Pāvāyaṃ vassavuttho yena Sāmagāmo yen’ āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Cundo samaṇuddeso āyasmantaṃ Ānandaṃ etad avoca: Nigaṇṭho, bhante, Nātaputto Pāvāyaṃ adhunā kālakato. 
Tassa kālakiriyāya bhinnā Nigaṇṭhā dvedhikajātā bhaṇḍanajātā kalahajātā vivādapannā aññamaññaṃ ’mukhasattīhi vitudantā viharanti --pe-- bhinnatthūpe appaṭisaraṇe ti. 
Evaṃ vutte āyasmā Ānando Cundaṃ samaṇuddesaṃ etad avoca: Atthi kho idaṃ, āvuso Cunda, kathāpābhataṃ Bhagavantaṃ dassanāya; āyām’, āvuso Cunda, yena Bhagavā ten’ upasaṃkamissāma, upasaṃkamitvā etam atthaṃ Bhagavato ārocessāmāti. 
Evam bhante ti kho Cundo samaṇuddeso āyasmato Ānandassa paccassosi. 
Atha kho āyasmā Ānando Cundo ca samaṇuddeso yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho (245) āyasmā Ānando Bhagavantaṃ etad avoca: Ayaṃ, bhante, Cundo samaṇuddeso evam āha:-- Nigaṇṭho, bhante, . . . appaṭissaraṇe ti. 
Tassa mayhaṃ bhante evam hoti: Mā heva Bhagavato accayena saṅghe vivādo uppajji, so vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan ti. 
Taṃ kiṃ maññasi, Ānanda? 
e vo mayā dhammā abhiññā desitā, seyyathīdam, cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc’ indriyāni, pañca balāni, satta bojjhaṅgā, ariyo aṭṭhaṅgiko maggo -- passasi no tvaṃ, Ānanda, imesu dhammesu dve pi bhikkhū nānā vāde ti? 
Ye me, bhante, dhammā Bhagavatā abhiññā desitā, -- seyyathīdaṃ: cattāro satipaṭṭhānā . . . maggo -- nāhaṃ passāmi imesu dhammesu dve pi bhikkhū nānāvāde. 
Ye ca kho, bhante, puggalā Bhagavantaṃ patissayamānānarūpā viharanti, te Bhagavato accayena saṃghe vivādaṃ janeyyuṃ ajjhājīve vā adhipātimokkhe vā. 
So ’ssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan ti. 
Appamattako so, Ānanda, vivādo yadidaṃ ajjhājīve vā adhipātimokkhe vā. 
Magge vā pi, Ānanda, paṭipadāya vā saṃghe vivādo uppajjamāno uppajjeyya, so ’ssa vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānan ti. 
Chayimāni, Ānanda, vivādamūlāni. 
Katamāni cha? 
Idh’, Ānanda, bhikkhu kodhano hoti upanāhī. 
Yo so, Ānanda, {bhikkhu} kodhano hoti upanāhī, so Satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saṃghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. 
Yo so, Ānanda, bhikkhu Satthari agāravo viharati appatisso, dhamme -- pe -- saṃghe pi agāravo (246) viharati appatisso, sikkhāya pi na paripūrakārī, so saṃghe vivādaṃ janeti. 
Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ, evarūpañ ce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe. 
{Ānanda}, tass’ eva pāpakassa vivādamūlassa pahānāya vāyameyyātha. 
Evarūpañ ce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā na samanupasseyyātha, tatra tumhe, Ānanda, tass’ eva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. 
Evam etassa pāpakassa vivādamūlassa pahānaṃ hoti, evam etassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. 
Puna ca paraṃ, Ānanda, bhikkhu makkhī hoti phaḷāsī -- pe --, issukī hoti maccharī -- pe --, saṭho hoti māyāvī -- pe --, pāpiccho hoti micchādiṭṭhī -- pe --, sandiṭṭhī parāmāsī hoti ādhānagāhī duppaṭinissaggī. 
Yo so, Ānanda, bhikkhu sandiṭṭhī parāmāsi hoti {ādhānagāhī} duppaṭinissaggī, so Satthari pi agāravo viharati appatisso, dhamme pi agāravo viharati appatisso, saṃghe pi agāravo viharati appatisso, sikkhāya pi na paripūrakārī hoti. 
Yo so, Ānanda, bhikkhu Satthari agāravo viharati appatisso, dhamme, saṃghe, sikkhāya na paripūrakārī hoti, so saṃghe vivādaṃ janeti. 
Yo hoti vivādo bahujanāhitāya bahujanāsukhāya bahuno janassa anatthāya ahitāya dukkhāya devamanussānaṃ, evarūpañ ce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā samanupasseyyātha, tatra tumhe, Ānanda, tass’ eva pāpakassa vivādamūlassa pahānāya vāyameyyātha. 
Evarūpañ ce tumhe, Ānanda, vivādamūlaṃ ajjhattaṃ vā bahiddhā vā nā samanupasseyyātha, tatra tumhe, Ānanda, tass’ eva pāpakassa vivādamūlassa āyatiṃ anavassavāya paṭipajjeyyātha. 
Evam etassa pāpakassa vivādamūlassa pahānaṃ (247) hoti, evam etassa pāpakassa vivādamūlassa āyatiṃ anavassavo hoti. 
Imāni kho, Ānanda, cha vivādamūlāni. 
Cattār’ imāni, Ānanda, adhikaraṇāni. 
Katamāni cattāri? -- Vivādādhikaraṇaṃ, anuvādādhikaraṇaṃ, āpattādhikaraṇaṃ, kiccādhikaraṇaṃ. 
Imāni kho, Ānanda, cattāri adhikaraṇāni. 
Satta kho pan’ ime, Ānanda, adhikaraṇasamathā uppannuppannānaṃ adhikaraṇānaṃ samathāya vūpasamāya. 
Sammukhāvinayo dātabbo sativinayo dātabbo amūḷhavinayo dātabbo paṭiññāya kāretabbaṃ yebhuyyassikā tassa pāpiyyasikā tiṇavatthārako. 
Kathañ ca Ānanda, sammukhāvinayo hoti? 
dh’, Ānanda, bhikkhū vivadanti: dhammo ti vā adhammo ti vā, vinayo ti vā avinayo ti vā. 
Teh’, Ānanda, bhikkhūhi sabbeh’ eva samaggehi sannipatitabbaṃ sannipatitvā dhammanetti samanumajjitabbā; dhammanettiṃ samanumajjitvā yathā tattha sameti, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ. 
Evaṃ kho, Ānanda, sammukhāvinayo hoti; evañ ca pan idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ sammukhāvinayena. 
Kathañ c’, Ānanda, yebhuyyasikā hoti? 
e ce, Ānanda, bhikkhū na sakkonti taṃ adhikaraṇaṃ tasmiṃ āvāse vūpasametuṃ, teh’, Ānanda, bhikkhūhi yasmiṃ āvāse bahutarā bhikkhū, so āvāso gantabbo, tattha sabbeh’ eva samaggehi sannipatitabbaṃ; sannipatitvā dhammanetti samanumajjitabbā, dhammanettiṃ samanumajjitvā yathā tattha sameti, tathā taṃ adhikaraṇaṃ vūpasametabbaṃ;-- evaṃ kho, Ānanda, yebhuyyasikā hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ yebhuyyasikāya. 
Kathañ c’, Ānanda, sativinayo hoti? 
dh’, Ānanda, bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: Sarat’ āyasmā evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Na kho ahaṃ, āvuso, sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājika-(248)sāmantaṃ vā ti. 
Tassa kho evaṃ, {Ānanda}, bhikkhuno sativinayo dātabbo. 
Evaṃ kho, Ānanda, sativinayo hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ sativinayena. 
Kathañ c’, Ānanda, amūḷhavinayo hoti? 
dh’, Ānanda, bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: Sarat’ āyasmā evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Na kho ’haṃ, āvuso, sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti. 
Tam enaṃ so nibbeṭhentaṃ ativeṭheti: Iṅgh’ āyasmā sādhukam eva jānāhi, yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Ahaṃ kho, āvuso, ummādaṃ pāpuṇiṃ cetaso vipariyāsaṃ tena me ummatakena bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ; nāhan taṃ sarāmi mūḷhena me etaṃ katan ti. 
Tassa kho, Ānanda, bhikkhuno amūḷhavinayo dātabbo. 
Evaṃ kho, Ānanda, amūḷhavinayo hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ amūḷhavinayena. 
Kathañ c’, Ānanda, patiññātakaraṇaṃ hoti? 
dh’, Ānanda, bhikkhu codito vā acodito vā āpattiṃ sarati vivarati uttānīkaroti. 
Ten’, Ānanda, bhikkhunā buḍḍhataro bhikkhu upasaṃkamitvā ekaṃsaṃ cīvaraṃ katvā pāde vanditvā ukkuṭikaṃ nisīditvā añjalim paggahetvā evam assa vacanīyo: 
Ahaṃ, bhante, itthannāmaṃ āpattiṃ āpanno,taṃ paṭidesemīti. 
So evam āha: Passasīti? 
assāmīti. 
Āyatiṃ saṃvaraṃ āpajjeyyāsīti? 
Saṃvaraṃ āpajjissāmīti. 
Evaṃ kho, Ānanda, paṭiññātakaraṇaṃ hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ patiññātakaraṇena. 
(249) Kathañ c’, Ānanda, tassapāpiyyasikā hoti? 
dh’, Ānanda, bhikkhū bhikkhuṃ evarūpāya garukāya āpattiyā codenti pārājikena vā pārājikasāmantena vā: Sarat’ āyasmā evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Na kho ahaṃ, āvuso, sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti. 
Tam enaṃ so nibbeṭhentaṃ ativeṭheti2: {Iṅgh’} āyasmā sādhukam eva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti; so evam āha: 
Na kho ahaṃ āvuso sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā; sarāmi kho āvuso evarūpaṃ appamattikaṃ āpattiṃ āpajjitā ti. 
Tam enaṃ kho nibbeṭhentaṃ ativeṭheti: Iṅgh’ āyasmā sādhukam eva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Imaṃ hi nāmāhaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitā apuṭṭho paṭijānissāmi; kim panāhaṃ evarūpaṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho na paṭijānissāmīti. 
So evam āha: Imaṃ hi nāma tvaṃ, āvuso, appamattikaṃ āpattiṃ āpajjitvā apuṭṭho na paṭijānissasi, kiṃ pana tvaṃ evarūpaṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā puṭṭho paṭijānissasi? 
Iṅgh’ āyasmā sādhukam eva jānāhi yadi sarasi evarūpaṃ garukaṃ āpattiṃ āpajjitvā pārājikaṃ vā pārājikasāmantaṃ vā ti? 
So evam āha: Sarāmi kho ahaṃ, āvuso, evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā; davā me evaṃ vuttaṃ, ravā me etam vuttaṃ: Nāhan taṃ sarāmi evarūpaṃ garukaṃ āpattiṃ āpajjitā pārājikaṃ vā pārājikasāmantaṃ vā ti. 
Evaṃ kho, Ānanda, tassapāpiyyasikā hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti, yadidaṃ tassapāpiyyasikāya. 
(250) Kathañ c’, Ānanda, tiṇavatthārako hoti? 
dh’, Ānanda, bhikkhūnaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ hoti bhāsitaparikantaṃ; teh’, Ānanda, bhikkhūhi sabbeh’ eva samaggehi sannipatitabbaṃ, sannipatitvā ekato pakkhikānaṃ bhikkhūnaṃ byattatarena bhikkhunā uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā añjalim paṇāmetvā saṃgho ñāpetabbo: 
Suṇātu me, bhante, saṃgho. 
Idam amhakaṃ bhaṇḍanajātānaṃ kalahajātānaṃ vivādāpannānaṃ viharataṃ bahuṃ assāmaṇakaṃ ajjhāciṇṇaṃ bhāsitaparikantaṃ. 
Yadi saṃghassa pattakallaṃ, ahaṃ yā c’ eva imesaṃ āyasmantānaṃ āpatti yā ca attano āpatti, imesaṃ c’ eva āyasmantānaṃ atthāya attano ca atthāya saṃghamajjhe tiṇavatthārakena deseyyaṃ, ṭhapetvā thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti. 
Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ byattatarena bhikkhunā uṭṭhāy’ āsanā ekaṃsaṃ cīvaraṃ katvā añjalim paṇāmetvā saṃgho ñāpetabbo: Suṇātu me, bhante, saṃgho: Idam amhākaṃ bhaṇḍanajātānaṃ kalahajātānaṃ . . . thullavajjaṃ ṭhapetvā gihipaṭisaṃyuttan ti. 
Evaṃ kho, Ānanda, tiṇavatthārako hoti, evañ ca pan’ idh’ ekaccānaṃ adhikaraṇānaṃ vūpasamo hoti yadidaṃ tiṇavatthārakena. 
Chayime, Ānanda, dhammā sārāṇīyā piyakaraṇā garukaraṇā saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. 
Katame cha? 
dh’, Ānanda, bhikkhuno mettaṃ kāyakammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī c’ eva raho ca. 
Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ, Ānanda, bhikkhuno mettaṃ vacīkammaṃ paccupaṭṭhitaṃ hoti --pe-- ekībhāvāya saṃvattati. 
Puna ca paraṃ, Ānanda, bhikkhuno mettaṃ manokammaṃ paccupaṭṭhitaṃ hoti sabrahmacārīsu āvī c’ eva raho ca. 
Ayam pi dhammo sārāṇīyo piyakaraṇo garu-(251)karaṇo saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ, Ānanda, bhikkhu ye te lābhā dhammikā dhammaladdhā antamaso pattapariyāpannamattam pi, tathārūpehi lābhehi appaṭivibhattabhogī hoti sīlavantehi sabrahmacārīhi sādhāraṇabhogī. 
Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ, Ānanda, bhikkhu yāni tāni sīlāni akhaṇḍāni acchiddāni asabalāni akammāsāni bhujjissāni viññuppasatthāni aparāmāṭṭhāni samādhisaṃvattanikāni, tathārūpesu sīlesu sīlasāmaññagato viharati sabrahmacārīhi āvī c’ eva raho ca. 
Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Puna ca paraṃ, Ānanda, bhikkhu yāyaṃ diṭṭhi ariyā niyyānikā niyyāti takkarassa sammādukkhakkhayāya, tathārūpāya diṭṭhiyā diṭṭhisāmaññagato viharati sabrahmacārīhi āvī c’ eva raho ca. 
Ayam pi dhammo sārāṇīyo piyakaraṇo garukaraṇo saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattati. 
Ime kho, Ānanda, cha sārāṇīyā dhammā piyakaraṇā garukaraṇā saṃgahāya avivādāya sāmaggiyā ekībhāvāya saṃvattanti. 
Ime ce tumhe, Ānanda, cha sārāṇīye dhamme samādāya saṃvatteyyātha, passatha no tumhe, Ānanda, vacanapathaṃ aṇuṃ vā thūlaṃ vā yaṃ tumhe nādhivāseyyāthāti? 
No h’ etaṃ, bhante. 
Tasmātih’, Ānanda, ime cha sārāṇīye dhamme samādāya vattatha, taṃ vo bhavissati dīgharattaṃ hitāya sukhāyāti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
SĀMAGĀMASUTTAṂ CATUTTHAṂ.