You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(106) 87. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālakato hoti. 
Tassa kālakiriyāya n’ eva kammantā paṭibhanti, na bhattaṃ paṭibhāti. 
So āḷāhanaṃ gantvā gantvā kandati: Kahaṃ, ekaputtaka? 
ahaṃ, ekaputtakāti. 
Atha kho so gahapati yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho taṃ gahapatiṃ Bhagavā etad avoca: 
Na kho te, gahapati, sake citte ṭhitassa indriyāni atthi; te indriyānaṃ aññathattan ti. 
Kiṃ hi me, bhante, indriyānaṃ nāññathattam bhavissati? 
Mayhaṃ hi, bhante, ekaputtako piyo manāpo kālakato; tassa kālakiriyāya n’ eva kammantā paṭibhanti, na bhattaṃ paṭibhāti. 
So āḷāhanaṃ gantvā gantvā kandāmi: Kahaṃ, ekaputtaka? 
ahaṃ, ekaputtakāti? 
Evam etaṃ, gahapati; piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Kassa kho nām’ etaṃ, bhante, evaṃ bhavissati: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā? 
Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā ti. 
Atha kho so gahapati Bhagavato bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāy’ āsanā pakkāmi. 
Tena kho pana samayena sambahulā akkhadhuttā Bhagavato avidūre akkhehi dibbanti. 
Atha kho so gahapati yena te akkhadhuttā ten’ upasaṃkami; upasaṃkamitvā te akkhadhutte etad avoca: Idhāhaṃ, bhonto, yena samaṇo (107) Gotamo ten’ upasaṃkami, upasaṃkamitvā samaṇaṃ Gotamaṃ abhivādetvā ekamantaṃ nisīdiṃ. 
Ekamantaṃ nisinnaṃ kho maṃ, bhonto, samaṇo Gotamo etad avoca: Na kho te, gahapati, sake citte ṭhitassa indriyāni atthi; te indriyānaṃ aññathattan ti. 
Evaṃ vutte ahaṃ, bhonto, samaṇaṃ Gotamaṃ etad avoca: Kiṃ hi me, bhante, indriyānaṃ nāññathattaṃ bhavissati? 
Mayhaṃ hi, bhante, ekaputtako piyo manāpo kālakato; tassa kālakiriyāya n’ eva kammantā paṭibhanti, na bhattaṃ paṭibhāti. 
So āḷāhanaṃ gantvā gantvā kandāmi: 
Kahaṃ, ekaputtaka? 
ahaṃ, ekaputtakāti. 
Evam etaṃ, gahapati; evam etaṃ, gahapati; piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Kassa kho nām’ etaṃ, bhante, evaṃ bhavissati: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā? 
Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā ti. 
Atha khvāhaṃ, bhonto, samaṇassa Gotamassa bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāy’ āsanā pakkāmin ti. 
Evam etaṃ, gahapati: evam etaṃ, gahapati. 
Piyajātikā hi, gahapati, ānandasomanassā piyappabhavikā ti. 
Atha kho so gahapati: Sameti me akkhadhuttehīti pakkāmi. 
Atha kho idaṃ kathāvatthuṃ anupubbena rājantepuraṃ pāvisi. 
Atha kho rājā Pasenadi Kosalo Mallikaṃ deviṃ āmantesi: Idan te. Mallike, samaṇena Gotamena bhāsitaṃ:-- Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Sace taṃ, mahārāja. 
Bhagavatā bhāsitaṃ, evam etan ti. 
Evam evaṃ panāyaṃ Mallikā yaññadeva samaṇo Gotamo bhāsati, taṃ tad ev’ assa abbhanumodati:-- Sace taṃ, mahārāja, Bhagavatā bhāsitaṃ, evam etan ti. 
Seyyathāpi nāma ācariyo yaññadeva antevāsissa bhāsati, taṃ tad ev’ assa antevāsī abbhanumodati: Evam etaṃ, ācariya; evam etaṃ ācariyāti;-- evam eva kho tvaṃ, Mallike, yaññadeva samaṇo Gotamo bhāsati, taṃ tad ev’ assa abbhanumodasi: Sace taṃ, (108) mahārāja, Bhagavatā bhāsitaṃ evam etan ti. 
Cara pi re, Mallike, vinassāti. 
Atha kho Mallikā devī Nāḷijaṅghaṃ brāhmaṇaṃ āmantesi: 
Ehi tvaṃ, brāhmaṇa, yena Bhagavā ten’ upasaṃkama, upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha -- Mallikā, bhante, devī Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti; evañ ca vadehi -- Bhāsitā nu kho, bhante, Bhagavatā esā vācā: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti? 
Yathā ca te Bhagavā vyākaroti, taṃ sādhukaṃ uggahetvā mamaṃ āroceyyāsi. 
Na hi Tathāgatā vitathaṃ bhaṇantīti. 
Evaṃ bhotīti kho Nāḷijaṅgho brāhmaṇo Mallikāya deviyā paṭisutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi: 
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ {nisinno} kho Nāḷijaṅgho brāhmaṇo Bhagavantaṃ etad avoca: Mallikā, bho Gotama, devī bhoto Gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati, evañ ca vadeti: Bhāsitā nu kho, bhante, Bhagavatā esā vācā -- Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti? 
Evam etaṃ, brāhmaṇa; evam etaṃ, brāhmaṇa; piyajātikā hi, brāhmaṇa, sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Tad aminā5 p’ etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Bhūtapubbaṃ, brāhmaṇa, imissā yeva Sāvatthiyā aññatarassā itthiyā mātā kālam akāsi. 
Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṃkamitvā evam āha: Api me mātaraṃ addasatha? 
Api me mātaraṃ addasathāti? 
(109) Iminā pi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Bhūtapubbaṃ, brāhmaṇa, imassā yeva Sāvatthiyā aññatarassā itthiyā pitā kālam akāsi, -- pe -- bhātā kālam akāsi, bhaginī kālam akāsi, putto kālam akāsi, dhītā kālam akāsi, sāmiko kālam akāsi. 
Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṃkamitvā evam āha: Api me sāmikaṃ addasatha? 
Api me sāmikaṃ addasathāti? 
Iminā pi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Bhūtapubbaṃ, brāhmaṇa, imissā yeva Sāvatthiyā aññatarassa purisassa mātā kālam akāsi. 
So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṃkamitvā evam āha: Api me mātaraṃ addasatha? 
api me mātaraṃ addasathāti? 
Iminā pi kho etaṃ., brāhmaṇa, pariyāyena veditabbaṃ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Bhūtapubbaṃ brāhmaṇa, imassā yeva Sāvatthiyā aññatarassa purisassa pitā kālaṃ akāsi, -- pe -- bhātā kālam akāsi, bhaginī kālam akāsi, putto kālam akāsi, dhītā kālam akāsi, pajāpatī kālam akāsi. 
So tassā kālakiriyāya ummattiko khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṃkamitvā evam āha: Api me pajāpatiṃ addasatha? 
api me pajāpatiṃ addasathāti? 
Iminā pi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Bhūtapubbaṃ, brāhmaṇa, imassā yeva Sāvatthiyā aññatarā itthi ñātikulaṃ agamāsi. 
Tassā te ñātakā sāmikaṃ acchinditvā aññassa dātukāmā; sā ca taṃ na icchati. 
Atha kho Sāvatthi-sāmikaṃ etad avoca: Ime maṃ, ayyaputta, ñātakā taṃ acchinditvā aññassa {dātukāmā}; ahañ ca taṃ na icchāmīti. 
Atha kho so puriso taṃ itthiṃ dvidhā chetvā (110) attānaṃ uppāṭesi: Ubho pecca bhavissāmāti. 
Iminā pi kho taṃ, brāhmaṇa, pariyāyena veditabbaṃ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Atha kho Nāḷijaṅgho brāhmaṇo Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā yena Mallikā devī ten’ upasaṃkami, upasaṃkamitvā yāvatako ahosi Bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ Mallikāya deviyā ārocesi. 
Atha kho Mallikā devī yena rājā Pāsenadi Kosalo ten’ upasaṃkami, upasaṃkamitvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Taṃ kim maññasi, mahārāja? 
iyā te Vajīrī kumārī ti? 
Evaṃ, Mallike, piyā me Vajīrī kumārī ti. 
Taṃ kim maññasi, mahārāja? 
ajīriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
Vajīriyā me, Mallike, kumāriyā vipariṇāmaññathābhāvā 
{jīvitassa} pi siyā aññathattaṃ. 
Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti? 
Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Taṃ kim maññasi, mahārāja? 
iyā te Vāsabhā khattiyā ti? 
Evaṃ, Mallike, piyā me Vāsabhā khattiyā ti. 
Taṃ kim maññasi, mahārāja? 
āsabhāya te khattiyāya vipariṇāmaññathabhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
Vāsabhāya me, Mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ. 
Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti? 
Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā. 
Taṃ kim maññasi, mahārāja? 
iyo te Viḍūḍabho senāpatīti? 
(111) Evaṃ, Mallike; piyo me Viḍūḍabho senāpatīti. 
Taṃ kim maññasi, mahārāja? 
iḍūḍabhassa senāpatissa vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
Viḍūḍabhassa me, Mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ. 
Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti? 
Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Taṃ kim maññasi, mahārāja? 
iyā te ahan ti? 
Evaṃ, Mallike; piyā me ’si tvan ti. 
Taṃ kim maññasi, mahārāja? 
ayhaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
Tuyhaṃ hi me, Mallike, vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ. 
Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti? 
Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Taṃ kim maññasi, mahārāja? 
iyā te Kāsi-kosalā ti? 
Evaṃ, Mallike; piyā me Kāsi-kosalā. Kāsi-kosalānaṃ, Mallike, ānubhāvena kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhāremāti. 
Taṃ kim maññasi, mahārāja? 
āsi-kosalānan te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
Kāsi-kosalānaṃ hi me, Mallike, vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ. 
Kim pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti? 
Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Acchariyaṃ, Mallike, abbhutaṃ, Mallike, yāvañ ca so (112) Bhagavā paññāya ativijjha paññāya passati. 
Ehi. Mallike, ācāmehīti. 
Atha kho rāja Pasenadi Kosalo uṭṭhāy’ āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim paṇāmetvā tikkhattuṃ udānaṃ udānesi: Namo tassa Bhagavato arahato sammāsambuddhassa; namo tassa -- pe -- sammāsambuddhassāti. 
PIYAJĀTIKASUTTAṂ SATTAMAṂ.