You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
94. Evam me sutaṃ. 
Ekaṃ samayaṃ āyasmā Udeno Bārāṇasiyaṃ viharati Khemiyambavane. 
Tena kho pana samayena Ghoṭamukho brāhmaṇo Bārāṇasiṃ anuppatto hoti kenacid eva karaṇīyena. 
Atha kho Ghoṭamukho brāhmaṇo (158) jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Khemiyambavanaṃ ten’ upasaṃkami. 
Tena kho pana samayena āyasmā Udeno abbhokāse caṅkamati. 
Atha kho so Ghoṭamukho brāhmaṇo yen’ āyasmā Udeno ten’ upasaṃkami, upasaṃkamitvā āyasmatā Udenena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā āyasmantaṃ Udenaṃ ekamantaṃ anucaṅkamamāno evam āha: Ambho samaṇa na 
’tthi dhammiko paribbājo, evaṃ me ettha hoti: tañ ca kho bhavantarūpānaṃ vā adassanā, yo vā pan’ ettha dhammo ti. 
Evaṃ vutte āyasmā Udeno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. 
Ghoṭamukho pi kho brāhmaṇo caṅkamā orohitvā vihāraṃ pavisitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitaṃ kho Ghoṭamukhaṃ brāhmaṇaṃ āyasmā Udeno etad avoca: Saṃvijjante kho, brāhmaṇa, āsanāni; sace ākaṅkhasi, nisīdāti. 
Etad eva kho pana mayaṃ bhoto Udenassa āgamayamānā na nisīdāma. 
Kathaṃ hi nāma mādiso pubbe animantito āsane nisīditabbaṃ maññeyyāti? 
Atha kho Ghoṭamukho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Ghoṭamukho brāhmaṇo āyasmantaṃ Udenaṃ etad avoca: 
Ambho samaṇa na ’tthi dhammiko paribbājo, evaṃ me ettha hoti: tañ ca kho bhavantarūpānaṃ vā adassanā, yo vā pan’ ettha dhammo ti. 
Sace kho pana me tvaṃ, brāhmaṇa, anumaññeyyaṃ anujāneyyāsi. 
paṭikkositabbañ ca paṭikkoseyyāsi, yassa ca pana me bhāsitassa atthaṃ na jāneyyāsi, mamaṃ yeva tattha uttariṃ paṭipuccheyyāsi: Idaṃ bho Udena kathaṃ; imassa kvattho ti? 
Evaṃ katvā siyā no ettha kathāsallāpo ti. 
Anumaññeyyaṃ khvāhaṃ bhoto Udenassa anujānissāmi, paṭikkositabbañ ca paṭikkosissāmi; yassa ca panāhaṃ (159) bhoto Udenassa bhāsitassa atthaṃ na jānissāmi, bhavantaṃ yeva tatth’1 Udenaṃ uttariṃ paṭipucchissāmi:-- Idaṃ bho Udena {kathaṃ}? 
massa kvattho ti? 
Evaṃ katvā hotu no ettha kathāsallāpo ti. 
Cattāro ’me, brāhmaṇa, puggalā santo saṃvijjamānā lokasmiṃ. 
Katame cattāro? 
dha, brāhmaṇa, ekacco puggalo attantapo hoti attaparitāpanānuyogam anuyutto. 
Idha pana, brāhmaṇa, ekacco puggalo parantapo hoti paraparitāpanānuyogam anuyutto. 
Idha, brāhmaṇa, ekacco, puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto, parantapo ca paraparitāpanānuyogam anuyutto. 
Idha pana, brāhmaṇa, ekacco puggalo n’ ev’ attantapo hoti nāttaparitāpanānuyogam anuyutto, na parantapo na paraparitāpanānuyogam anuyutto. 
So anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. 
Imesaṃ, brāhmaṇa, catunnaṃ puggalānaṃ katamo te puggalo cittam ārādhetīti? 
Yvāyaṃ, bho Udena, puggalo attantapo attaparitāpanānuyogam anuyutto, ayaṃ me puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ, bho Udena, puggalo parantapo paraparitāpanānuyogam anuyutto, ayam pi me puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ, bho Udena, puggalo attantapo ca attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto, ayam pi me puggalo cittaṃ n’ ārādheti. 
Yo ca kho ayaṃ, bho Udena, puggalo n’ ev’ attantapo n’ attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, ayaṃ me puggalo cittaṃ ārādhetīti. 
Kasmā pana te, brāhmaṇa, ime tayo puggalā cittaṃ n’ ārādhentīti? 
Yvāyaṃ, bho Udena, puggalo attantapo attaparitāpanānuyogam anuyutto, so attānaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti; iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
(160) Yo pāyaṃ, bho Udena, puggalo parantapo paraparitāpanānuyogam anuyutto, so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti; iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ, bho Udena, puggalo attantapo ca attaparitāpanānuyogam anuyutto parantapo ca paritāpanānuyogam anuyutto. 
so attānañ ca parañ ca sukhakāme dukkhapaṭikkūle ātāpeti paritāpeti; iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo ca kho ayaṃ, bho Udena, puggalo n’ ev’ attantapo nāttaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, so attānañ ca parañ ca sukhakāme dukkhapaṭikkūle n’ eva ātāpeti na paritāpeti;-- iminā me ayaṃ puggalo cittaṃ ārādhetīti. 
Dve ’mā, brāhmaṇa, parisā. 
Katamā dve? 
dha, brāhmaṇa, ekaccā parisā sārattarattā maṇikuṇḍalesu puttabhariyaṃ pariyesati, dāsidāsaṃ pariyesati, khettavatthuṃ pariyesati, jātarūparajataṃ pariyesati. 
Idha pana, brāhmaṇa, ekaccā parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā. 
Svāyaṃ, brāhmaṇa, puggalo n’ ev’ attantapo nāttaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, -- imaṃ tvaṃ, brāhmaṇa, puggalaṃ katamassaṃ parisāyaṃ bahulaṃ samanupassasi, -- yā vā9 ’yaṃ parisā sārattarattā maṇikuṇḍalesu puttabhariyaṃ pariyesati, dāsidāsaṃ pariyesati, khettavatthuṃ pariyesati, jātarūparajataṃ pariyesati, yā vā10 ’yaṃ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā ti? 
(161) Yvāyaṃ, bho Udena, puggalo n’ ev’ attantapo nāttaparitāpanānuyogam anayutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, -- imāhaṃ puggalaṃ yāyaṃ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā, imissaṃ parisāyaṃ bahulaṃ samanupassāmīti. 
Idān’ eva kho pana te, brāhmaṇa, bhāsitaṃ:-- Mayaṃ evaṃ ājānāma, ambho samaṇa, na ’tthi dhammiko paribbājo, evaṃ me ettha hoti: tañ ca kho bhavantarūpānaṃ vā adassanā, yo vā pan’ ettha dhammo ti. 
Addhā me sā, bho Udena, sānuggahā vācā bhāsitā. 
Atthi dhammiko paribbājo, evaṃ me ettha hoti, evañ ca pana maṃ bhavaṃ Udeno dhāretu, ye c’ ime bhotā Udenena cattāro puggalā saṃkhittena vuttā vitthārena avibhattā, sādhu me bhavaṃ Udeno ime cattāro puggale vitthārena vibhajatu anukampaṃ upādāyāti. 
Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Ghoṭamukho brāhmaṇo āyasmato Udenassa paccassosi. 
Āyasmā Udeno etad avoca:-- Katamo ca, brāhmaṇa, puggalo attantapo attaparitāpanānuyogam anuyutto? 
Idha, brāhmaṇa, ekacco puggalo acelako hoti muttācāro hatthāvalekhano, na ehibhadantiko na tiṭṭhabhadantiko nābhihaṭaṃ na uddisakataṃ na nimantaṇaṃ sādiyati; so na kumbhīmukhā patigaṇhāti, na kaḷopimukhā paṭigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya, (162) na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. 
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, 
-- pe -- sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti, -- pe -- sattahi pi dattīhi yāpeti; ekāhikam pi āhāraṃ āhāreti, dvīhikam pi āhāraṃ āhāreti -- pe -- sattāhikam pi āhāraṃ āhāreti, . . ., (&c as 1. 
34 line 2 down to 34 line 3) . . . attanā viharatīti. 
Evaṃ vutte Ghoṭamukho brāhmaṇo āyasmantaṃ Udenaṃ etad avoca: Abhikkantaṃ bho Udena, abhikkantaṃ bho Udena. 
Seyyathāpi, bho Udena, nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam evaṃ bhotā Udenena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Udenaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca; upāsakam maṃ bhavaṃ Udeno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
Mā kho maṃ tvaṃ, brāhmaṇa, saraṇaṃ agamāsi. 
Tam eva tvaṃ Bhagavantaṃ saraṇaṃ gaccha yam ahaṃ saraṇaṃ gato ti. 
Kahaṃ pana, bho Udena, etarahi so bhavaṃ Gotamo viharati arahaṃ sammāsambuddho ti? 
Parinibbuto kho, brāhmaṇa, etarahi so Bhagavā arahaṃ sammāsambuddho ti. 
Sace hi mayaṃ, bho Udena, suṇeyyāma taṃ bhavantaṃ Gotamaṃ dasasu pi yojanesu, dasa pi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ Gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. 
Sace mayaṃ, bho Udena, suṇeyyāma taṃ bhavantaṃ Gotamaṃ vīsatiyā yojanesu -- pe -- tiṃsāya yojanesu, cattārīsāya yojanesu, paññāsāya yojanesu, paññāsam pi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ Gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ; yojanasate pi (163) mayaṃ, bho Udena, suṇeyyāma taṃ bhavantaṃ Gotamaṃ, yojanasatam pi mayaṃ gaccheyyāma taṃ bhavantaṃ Gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. 
Yato ca kho, bho Udena, parinibbuto so bhavaṃ Gotamo, parinibbutam pi mayan taṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ ca bhikkhusaṃghañ ca. 
Upāsakam maṃ bhavaṃ Udeno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Atthi ca me, bho Udena, Aṅgarājā devasikaṃ niccabhikkhaṃ dadāti, tato ahaṃ bhoto Udenassa ekaṃ niccabhikkhaṃ dadāmīti. 
Kiṃ pana te, brāhmaṇa, Aṅgarājā devasikaṃ niccabhikkhaṃ dadātīti? 
Pañca, bho Udena, kahāpaṇasatānīti. 
Na kho no, brāhmaṇa, kappati jātarūparajataṃ paṭiggahetun ti. 
Sace taṃ bhoto Udenassa na kappati, vihāraṃ bhoto Udenassa kārāpessāmīti. 
Sace kho me tvaṃ, brāhmaṇa, vihāraṃ kārāpetukāmo, Pāṭaliputte saṃghassa upaṭṭhānasālaṃ kārāpehīti. 
Iminā p’ ahaṃ bhoto Udenassa bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhavaṃ Udeno saṃghe dānaṃ samādapeti. 
Esāhaṃ, bho Udena, etissā ca niccabhikkhāya aparāya ca niccabhikkhāya Pāṭaliputte saṃghassa upaṭṭhānasālaṃ kārāpessāmīti. 
Atha kho Ghoṭamukho brāhmaṇo etissā ca niccabhikkhāya aparāya ca niccabhikkhāya Pāṭaliputte saṃghassa upaṭṭhānasālaṃ kārāpesi. 
Sā etarahi Ghoṭamukhī ti vuccatīti. 
GHOṬAMUKHASUTTAṂ CATUTTHAṂ.