You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
103. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kusinārāyaṃ viharati Baliharaṇe vanasaṇḍe. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: Kinti vo, bhikkhave, mayi hoti? 
īvarahetu vā samaṇo Gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo Gotamo dhammaṃ deseti, senāsanahetu vā samaṇo Gotamo dhammaṃ deseti, iti bhavābhavahetu vā samaṇo {Gotamo} dhammaṃ desetīti? 
Na kho no, bhante, {Bhagavati}5 evaṃ hoti: Cīvarahetu vā samaṇo Gotamo . . . dhammaṃ desetīti. 
Na ca kira vo, bhikkhave, mayi evaṃ hoti: Cīvarahetu vā samaṇo . . . dhammaṃ desetīti. 
Atha kinti vo bhikkhave mayi hotīti? 
Evaṃ kho no, bhante, Bhagavati hoti: Anukampako Bhagavā hitesī anukampaṃ upādāya dhammaṃ desetīti. 
Evaṃ kira vo bhikkhave, mayi hoti: Anukampako Bhagavā hitesī anukampaṃ upādāya dhammaṃ desetīti. 
Tasmātiha, bhikkhave, ye vo mayā dhammā abhiññā desitā, seyyathīdaṃ: Cattāro satipaṭṭhānā, cattāro sammappadhānā, cattāro iddhipādā, pañc’ indriyāni, pañca balāni, satta 
(239) bojjhaṅgā, ariyo aṭṭhaṅgiko maggo, -- tattha sabbeh’ eva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ; tesañ ca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, siyaṃsu dve bhikkhū abhidhamme nānāvādā. 
Tatra ce tumhākaṃ evam assa: Imesaṃ kho āyasmantānaṃ atthato c’ eva nānaṃ byañjanato ca nānan ti; tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato c’ eva nānaṃ byañjanato ca nānaṃ, tad aminā p’ etaṃ āyasmanto jānātha, yathā atthato c’ eva nānaṃ byañjanato ca nānaṃ; mā āyasmanto vivādaṃ āpajjitthāti. 
Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato c’ eva nānaṃ byañjanato ca nānaṃ, tad aminā p’ etaṃ āyasmanto jānātha, yathā atthato c’ eva nānaṃ byañjanato ca nānaṃ; mā āyasmanto vivādaṃ āpajjitthāti. 
Iti duggahītaṃ duggahītato dhāretabbaṃ; duggahītaṃ duggahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. 
Tatra ce tumhākaṃ evam assa: Imesaṃ kho āyasmantānaṃ atthato hi kho nānaṃ byañjanato sametīti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato hi nānaṃ byañjanato sameti, tad iminā p’ etaṃ āyasmanto jānātha, yathā atthato hi kho nānaṃ byañjanato sameti; mā āyasmanto vivādaṃ āpajjitthāti. 
Athāparesaṃ ekato pakkhikānaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato hi kho nānaṃ byañjanato sameti, tad iminā p’ etaṃ āyasmanto jānātha, yathā atthato hi kho nānaṃ byañjanato sameti. 
Mā āyasmanto vivādaṃ āpajjit-(240)thāti. 
Iti duggahītaṃ duggahītato dhāretabbaṃ, sugahītaṃ sugahītato dhāretabbaṃ, duggahītaṃ duggahītato dhāretvā sugahītaṃ sugahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. 
Tatra ce tumhākaṃ evam assa: Imesaṃ kho āyasmantānaṃ atthato hi kho sameti, byañjanato nānan ti, tattha yaṃ bhikkhuṃ suvacataram maññeyyātha so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato hi sameti, byañjanato nānaṃ, tad iminā6 p’ etaṃ āyasmanto jānātha, yathā atthato hi kho sameti byañjanato nānaṃ; appamattakaṃ kho pan’ etaṃ yadidaṃ byañjanaṃ; mā āyasmanto appamattakehi vivādaṃ āpajjitthāti. 
Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato hi kho sameti byañjanato nānaṃ, tad iminā p’ etaṃ āyasmanto jānātha, yathā atthato hi kho sameti byañjanato nānaṃ; appamattakaṃ kho pan’ etaṃ yadidaṃ byañjanaṃ; mā āyasmanto appamattakehi vivādaṃ āpajjitthāti. 
Iti sugahītaṃ sugahītato dhāretabbaṃ, duggahītaṃ duggahītato dhāretabbaṃ, sugahītaṃ sugahītato dhāretvā duggahītaṃ duggahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. 
Tatra ce tumhākaṃ evam assa: Imesaṃ kho āyasmantānaṃ atthato c’ eva sameti byañjanato ca sametīti, tattha yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato c’ eva sameti byañjanato ca sameti, tad iminā p’ etaṃ āyasmanto jānātha, yathā atthato c’ eva sameti byañjanato ca sameti; mā āyasmanto vivādaṃ āpajjitthāti, Atthāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Āyasmantānaṃ kho atthato c’ eva sameti byañjanato ca sameti, tad iminā p’ etaṃ āyasmanto jānātha, yathā atthato c’ eva sameti byañjanato ca sameti; mā āyasmanto (241) vivādaṃ āpajjitthāti. 
Iti sugahītaṃ sugahītato dhāretabbaṃ sugahītaṃ sugahītato dhāretvā yo dhammo yo vinayo so bhāsitabbo. 
Tesañ ca vo, bhikkhave, samaggānaṃ sammodamānaṃ avivadamānānaṃ sikkhataṃ, siyā aññatarassa bhikkhuno āpatti, siyā vītikkamo. Tatra, bhikkhave, na codanāya taritabbaṃ; puggalo upaparikkhitabbo: Iti mayhañ ca avihesā bhavissati, parassa ca puggalassa anupaghāto; paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale {patiṭṭhāpetun} ti. Sace, bhikkhave, evam assa, kallaṃ vacanāya. 
Sace pana, bhikkhave, evam assa: Mayhaṃ kho avihesā bhavissati parassa ca puggalassa upaghāto; paro hi puggalo kodhano upanāhī dandhadiṭṭhī suppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. 
Appamattakaṃ kho pan’ etaṃ yadidaṃ parassa puggalassa upaghāto. 
Atha kho etad eva bahutaraṃ, so ’haṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun ti. 
Sace, bhikkhave, evam assa, kallaṃ vacanāya. 
Sace pana bhikkhave, evam assa: 
Mayhaṃ kho vihesā bhavissati parassa ca puggalassa anupaghāto; paro hi puggalo akkodhano anupanāhī adandhadiṭṭhī duppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. 
Appamattakaṃ kho pan’ etaṃ yadidaṃ mayhaṃ vihesā. 
Atha kho etad eva bahutaraṃ, so ’haṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun ti. 
Sace, bhikkhave, evam assa, kallaṃ vacanāya. 
Sace pana, bhikkhave, evam assa: Mayhaṃ kho vihesā bhavissati parassa ca puggalassa upaghāto; {pāro} 
(242) hi puggalo kodhano upanāhī dandhadiṭṭhī duppaṭinissaggī, sakkomi cāhaṃ etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetuṃ. 
Appamattakaṃ kho pan’ etaṃ yadidaṃ mayhaṃ vihesā parassa ca puggalassa upaghāto. 
Atha kho etad eva bahutaraṃ, so ’haṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale patiṭṭhāpetun ti. 
Sace, bhikkhave, evam assa kallaṃ vacanāya. 
Sace pana, bhikkhave, evam assa: Mayhaṃ kho vihesā bhavissati parassa ca puggalassa upaghāto, paro hi puggalo kodhano upanāhī dandhadiṭṭhī duppaṭinissaggī, na cāhaṃ sakkomi etaṃ puggalaṃ akusalā vuṭṭhāpetvā kusale paṭitthāpetun ti. 
Evarūpe, bhikkhave, puggale upekhā nātimaññitabbā. 
Tesañ ca vo, bhikkhave, samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, aññamaññassa vacīsaṃkhāro uppajjeyya diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi. 
Tattha ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Yan no, āvuso, amhākaṃ samaggānaṃ sammodamānānaṃ avivadamānānaṃ sikkhataṃ, aññamaññassa vacīsaṃkhāro uppanno diṭṭhipaḷāso cetaso āghāto appaccayo anabhiraddhi, tam jānamāno samaṇo garaheyyāti. 
Sammā vyākaramāno, bhikkhave, bhikkhu evaṃ vyākareyya: Yan no, āvuso, amhākaṃ . . . samaṇo garaheyyāti. 
Etaṃ pan’, āvuso, dhammaṃ appahāyā nibbānaṃ sacchikareyyāti. 
Sammā vyākaramāno, bhikkhave, bhikkhu evaṃ vyākareyya: Etaṃ kho, āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. 
Athāparesaṃ ekato pakkhikānaṃ bhikkhūnaṃ yaṃ bhikkhuṃ suvacataraṃ maññeyyātha, so upasaṃkamitvā evam assa vacanīyo: Yan no, āvuso, amhākaṃ . . . samaṇo garaheyyāti. 
Sammā vyākaramāno, bhikkhave, bhikkhu evaṃ vyākareyya: Yan no, āvuso, amhākaṃ . . . garaheyyāti. 
Etaṃ pan’, āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. 
Sammā vyākaramāno, bhikkhave, bhikkhu evaṃ vyākaramāno vyā-(243)kareyya: Etaṃ kho, āvuso, dhammaṃ appahāya na nibbānaṃ sacchikareyyāti. 
Tañ ce, bhikkhave, bhikkhuṃ pare evaṃ puccheyyuṃ: Āyasmatā no ete bhikkhū akusalā vuṭṭhāpetvā kusale patiṭṭhāpitā ti, sammā vyākaramāno, bhikkhave, bhikkhu evaṃ vyākareyya: Idhāhaṃ, āvuso, yena Bhagavā ten’ upasaṃkamiṃ; tassa me Bhagavā dhammaṃ desesi; tāhaṃ dhammaṃ sutvā tesaṃ bhikkhūnaṃ abhāsiṃ; taṃ te bhikkhū dhammaṃ sutvā akusale vuṭṭhahiṃsu kusale patiṭṭhahiṃsūti. 
Evaṃ vyākaramāno kho, bhikkhave, bhikkhu na c’ ev’ attānaṃ ukkaṃseti, na paraṃ vamheti, dhammassa cānudhammaṃ vyākaroti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
KINTISUTTAṂ TATIYAṂ.