You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
106. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kurūsu viharati. 
Kammassadhamman nāma Kurūnaṃ nigamo. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhavo ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Aniccā, bhikkhave, kāmā tucchā musā moghadhammā; māyākatam etaṃ, bhikkhave, bālalāpanaṃ. 
Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭha-(262)dhammikā kāmasaññā, yā ca samparāyikā kāmasaññā, ubhayam etaṃ Māradheyyaṃ, Mārass’ esa visayo, Mārass’ esa nivāpo, Mārass’ esa gocaro. Etth’ ete pāpakā akusalā mānasā abhijjhā pi vyāpādā pi sārambhā pi saṃvattanti, te ca ariyasāvakassa idhamanusikkhato antarāyāya {sambhavanti}2. 
Tatra bhikkhave ariyasāvako iti paṭisañcikkhati: 
Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā . . . 
{sambhavanti}. Yannunāhaṃ vipulena mahaggatena cetasā vihareyyaṃ abhibhuyya lokaṃ adhiṭṭhāya manasā. 
Vipulena hi me mahaggatena cetasā viharato abhibhuyya lokaṃ adhiṭṭhāya manasā, ye pāpakā akusalā mānasā abhijjhā pi vyāpādā pi sārambhā pi, te na bhavissanti, tesaṃ pahānā aparittañ ca me cittaṃ bhavissati, appamāṇaṃ subhāvitan ti. 
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati, etarahi vā āṇañjaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānam etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āṇañjūpagaṃ. 
Ayaṃ, bhikkhave, paṭhamā āṇañjasappāya paṭipadā akkhāyati. 
Puna ca paraṃ, bhikkhave, ariyasāvako iti patisañcikkhati: Ye ca diṭṭhadhammikā kāmā, ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā, yaṃ kiñci rūpaṃ cattāri ca mahābhūtāni catunnañ ca mahābhūtānaṃ upādāya {sabbaṃ} rūpan ti. 
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā āṇañjaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānam etaṃ vijjati yaṃ, taṃ saṃvattanikaṃ viññāṇaṃ assa āṇañjūpagaṃ. 
Ayaṃ, bhikkhave, dutiyā āṇañjasappāyā paṭipadā akkhāyati. 
(263) Puna ca paraṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati: Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā, yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca {diṭṭhadhammikā} {rūpasaññā}, yā ca samparāyikā rūpā, yā ca diṭṭhadhammikā rūpasaññā, yā ca samparāyikā rūpasaññā, ubhayam etaṃ aniccaṃ. 
Yad aniccaṃ taṃ nālaṃ abhinandituṃ, nālaṃ abhivadituṃ, nālaṃ ajjhositun ti. 
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā āṇañjaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā parammaraṇā ṭhānam etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa āṇañjūpagaṃ. 
Ayaṃ, bhikkhave, tatiyā āṇañjasappāyā paṭipadā akkhāyati. 
Puna ca paraṃ, bhikkhave, ariyasāvako ti paṭisañcikkhati: 
Ye ca diṭṭhadhammikā . . . yā ca sampararāyikā rūpasaññā, yā ca āṇañjasaññā, sabbā saññā yatth’ etā aparisesā nirujjhanti, etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ ākiñcaññāyatanan ti. 
Tassa evaṃ paṭipaṇṇassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānam etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. 
Ayaṃ, bhikkhave, paṭhamā ākiñcaññāyatanasappāyā paṭipadā akkhāyati. 
Puna ca paraṃ, bhikkhave, ariyasāvako araññagato vā rukkhamūlagato vā iti paṭisañcikkhati: {Suññam} idaṃ attena vā attaniyena vā ti. 
Tassa evaṃ paṭipaṇṇassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānaṃ etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. 
Ayaṃ, bhikkhave, dutiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati. 
Puna ca paraṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati: Nāhaṃ kvacani, kassaci kiñcanatasmiṃ, na ca (264) mama kvacani kismiñci kiñcanaṃ na ’tthīti. 
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā ākiñcaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānaṃ etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa ākiñcaññāyatanūpagaṃ. 
Ayaṃ, bhikkhave, tatiyā ākiñcaññāyatanasappāyā paṭipadā akkhāyati. 
Puna ca paraṃ, bhikkhave, ariyasāvako iti paṭisañcikkhati: Ye ca diṭṭhadhammikā . . . rūpasaññā yā ca āṇañjasaññā, yā ca ākiñcaññāyatanasaññā, sabbā saññā yatth’ etā aparisesā nirujjhanti, etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññāyatanan ti. 
Tassa evaṃ paṭipannassa tabbahulavihārino āyatane cittaṃ pasīdati sampasāde sati etarahi vā nevasaññānāsaññāyatanaṃ samāpajjati, paññāya vā adhimuccati. 
Kāyassa bhedā param maraṇā ṭhānaṃ etaṃ vijjati yaṃ taṃ saṃvattanikaṃ viññāṇaṃ assa nevasaññānāsaññāyatanūpagaṃ. 
Ayaṃ, bhikkhave, nevasaññānāsaññāyatanasappāyā paṭipadā akkhāyatīti. 
Evaṃ vutte āyasmā Ānando Bhagavantaṃ etad avoca: 
Idha, bhante, bhikkhu evaṃ paṭipanno hoti: No c’ assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaṃ bhūtaṃ taṃ pajahāmīti evaṃ upekhaṃ paṭilabhati. 
Parinibbāyi nu kho eso, bhante, bhikkhūti? 
Ap’ etth’ ekacco, Ānanda, bhikkhu parinibbāyeyya. Ap’ etth’ ekacco bhikkhu na parinibbāyeyyāti. 
Ko nu kho, bhante, hetu, ko paccayo, yena ap’ etth’ ekacco bhikkhu parinibbāyeyya, ap’ etth’ ekacco bhikkhu na parinibbāyeyyāti? 
Idh’, Ānanda, bhikkhu evam paṭipanno hoti: No c’ assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi (265) yaṃ bhūtaṃ taṃ pajahāmīti evaṃ upekhaṃ paṭilabhati. 
So taṃ upekhaṃ abhinandati abhivadati ajjhosāya tiṭṭhati. 
Tassa taṃ upekkhaṃ abhinandato abhivadato ajjhosāya tiṭṭhato 
{tan-nissitaṃ} hoti viññāṇaṃ {tad-upādānaṃ}. Sa-upādāno, Ānanda, bhikkhu na parinibbāyatīti. 
Kahaṃ pana so, bhante, bhikkhu upādiyamāno upādiyatīti? 
Nevasaññānāsaññāyatanaṃ, Ānandāti. 
Upādānaseṭṭhaṃ kira so, bhante, bhikkhu upādiyamāno upādiyatīti. 
Upādānaseṭṭhaṃ so, Ānanda, bhikkhu upādiyamāno upādiyati. 
Upādānaseṭṭhaṃ h’ etaṃ, Ānanda, yadidaṃ 
{nevasaññanāsaññāyatanaṃ}. Idh’, Ānanda, bhikkhu evaṃ paṭipanno hoti: No c’ assa, no ca me siyā, na bhavissati, na me bhavissati, yad atthi yaṃ bhūtaṃ taṃ pajahāmīti evaṃ upekhaṃ paṭilabhati. 
So taṃ upekhaṃ nābhinandati, nābhivadati, na ajjhosāya tiṭṭhati. 
Tassa taṃ upekhaṃ anabhinandato anabhivadato anajjhosāya tiṭṭhato na {tan-nissitaṃ} 
hoti viññāṇaṃ na {tad-upādānaṃ}. Anupādāno, Ānanda, bhikkhu parinibbāyatīti. 
Acchariyaṃ, bhante, abbhutaṃ, bhante. 
Nissāya nissāya kira no, bhante, Bhagavatā oghassa nittharaṇā akkhātā. 
Katamo pana, bhante, ariyo vimokho ti? 
Idh’, Ānanda, ariyasāvako iti paṭisañcikkhati: Ye ca diṭṭhadhammikā kāmā ye ca samparāyikā kāmā, yā ca diṭṭhadhammikā kāmasaññā yā ca samparāyikā kāmasaññā, ye ca diṭṭhadhammikā rūpā ye ca samparāyikā rūpā, yā ca diṭṭha dhammikā rūpasaññā yā ca samparāyikā rūpasaññā, yā ca āṇañjasaññā, yā ca ākiñcaññāyatanasaññā, yā ca nevasaññānāsaññāyatanasaññā, esa sakkāyo yāvatā sakkāyo etaṃ amataṃ yadidaṃ anupādā cittassa vimokho. 
Iti kho, Ānanda, desitā mayā āṇañjasappāyā paṭipadā, desitā ākiñcaññāyatanasappāyā paṭipadā, desitā nevasaññānāsaññāyatanasappāyā paṭipadā, desitā nissāya nissāya oghassa nittharaṇā, desito ariyo vimokho. 
Yaṃ kho, Ānanda, Satthārā karaṇīyaṃ sāvakānaṃ hitesinā anukampakena anukampaṃ upādāya, (266) kataṃ vo tam mayā. 
Etāni, Ānanda, rukkhamūlāni, etāni suññāgārāni, Jhāyath’, Ānanda, mā pamādattha, mā pacchā vippaṭisārino ahuvattha. 
Ayaṃ vo amhākaṃ anusāsanīti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
ĀṆAÑJASAPPĀYASUTTAṂ CHAṬṬHAṂ.