You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
83. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Mithilāyaṃ viharati Makhādevambavane. 
Atha kho Bhagavā aññatarasmiṃ padese sitaṃ patvākāsi. 
Atha kho āyasmato Ānandassa etad ahosi: Ko nu kho hetu ko paccayo Bhagavato sitassa pātukammāya? 
Na akāraṇena Tathāgatā sitaṃ pātukarontīti. 
Atha kho āyasmā Ānando ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjalim paṇāmetvā Bhagavantaṃ etad avoca: 
Ko nu kho, bhante, hetu ko paccayo Bhagavato sitassa pātukammāya? 
Na akāraṇena Tathāgatā sitaṃ pātukarontīti. 
Bhūtapubbaṃ, Ānanda, imissā yeva Mithilāyaṃ rājā ahosi Makhādevo nāma dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu8 c’ eva jānapadesu ca, uposathañ ca upavasati cātuddasiṃ (075) pañcaddasiṃ aṭṭhamiñ ca pakkhassa. 
Atha kho, Ānanda, rājā Makhādevo bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: 
Yadā me, samma kappaka, passeyyāsi sirasmiṃ phalitāni jātāni, atha me āroceyyāsīti. 
Evaṃ devāti kho, Ānanda, kappako rañño Makhādevassa paccassosi. 
Addasā kho, Ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena rañño Makhādevassa sirasmiṃ phalitāni jātāni, disvāna rājānaṃ Makhādevaṃ etad avoca: Pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ phalitāni jātānīti. 
Tena hi, samma kappaka, tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā mamaṃ añjalismiṃ patiṭṭhāpehīti. 
Evaṃ devāti kho, Ānanda, kappako rañño Makhādevassa paṭisutvā tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā rañño Makhādevassa añjalismiṃ patiṭṭhāpesī. 
Atha kho, Ānanda, rājā Makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etad avoca: Pātubhūtā kho me, tāta kumāra, devadūtā, dissanti sirasmiṃ phalitāni jātāni. 
Bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. 
Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja; ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. 
Tena hi, tāta kumāra, yadā tvam pi passeyyāsi sirasmiṃ phalitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. 
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi mā kho me tvaṃ antimapuriso ahosi. 
Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. 
Tan tāhaṃ, tāta kumāra, evaṃ vadāmi: Yena me idaṃ kalyāṇaṃ (076) vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosīti. 
Atha kho. Ānanda, rājā Makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃ yeva Makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. 
Karuṇāsahagatena cetasā -- pe -- muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catuṭṭhiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. 
Rājā kho pan’, Ānanda. 
Makhādevo caturāsītivassasahassāni kumārakīḷikaṃ kīḷi; caturāsītivassasahassāni oparajjaṃ kāresi; caturāsītivassasahassāni rajjaṃ kāresi; caturāsītivassasahassāni imasmiṃ yeva Makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. 
So cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpago ahosi. 
Atha kho, Ānanda, rañño Makhādevassa putto bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: Yadā me, samma kappaka, passeyyāsi sirasmiṃ phalitāni jātāni, atha me āroceyyāsīti. 
Evaṃ devāti kho, Ānanda, kappako rañño Makhādevassa puttassa paccassosi. 
Addassā kho, Ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena rañño Makhādevassa puttassa sirasmiṃ phalitāni jātāni; disvā rañño Makhādevassa puttaṃ etad avoca: Pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ (077) phalitāni jātānīti. 
Tena hi, samma kappaka, tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehīti. 
Evaṃ devāti kho. 
Ānanda, kappako rañño Makhādevassa puttassa paṭisutvā tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā rañño Makhādevassa puttassa añjalismiṃ patiṭṭhāpesi. 
Atha kho. Ānanda, rañño Makhādevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etad avoca: Pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmim phalitāni jātāni. 
Bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. 
Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja; ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. 
Tena hi, tāta kumāra, yadā tvam pi passeyyāsi sirasmiṃ phalitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. 
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. 
Yasmiṃ kho. tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti; tan tāhaṃ, tāta kumāra, evaṃ vadāmi: 
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosīti. 
Atha kho, Ānanda, rañño Makhādevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃ yeva Makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā --{pe}-- muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena (078) pharitvā vihāsi. 
Rañño kho pan’, Ānanda, Makhādevassa putto caturāsītivassasahassāni kumārakīḷikaṃ kīḷi; caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃ yeva Makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. 
So cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpago ahosi. 
Rañño kho pan’, Ānanda, Makhādevassa puttapaputtakā tassa paramparā caturāsītikhattiyasahassāni imasmiṃ yeva Makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagārīyaṃ pabbajiṃsu. 
Te mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu, karuṇāsahagatena cetasā, muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu. 
Te caturāsītivassasahassāni kumārakīḷikaṃ kīḷiṃsu, caturāsītivassasahassāni oparajjaṃ kāresuṃ, caturāsītivassasahassāni rajjaṃ kāresuṃ, caturāsītivassasahassāni imasmiṃ Makhādevambavane agārasmā anagāriyaṃ pabbajitā brahmacariṃ cariṃsu. 
Te cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpagā ahesuṃ. 
Nimi tesaṃ rājānaṃ pacchimako ahosi dhammiko dhammarājā, dhamme ṭhito mahārājā, dhammaṃ carati brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca, uposathañ ca upavasati cātuddasiṃ pañcaddasiṃ aṭṭhamiñ ca pakkhassa. 
Bhūtapubbaṃ, {Ānanda}, devānaṃ Tāvatiṃsānaṃ Su-(079)dhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: Lābhā vata bho Videhānaṃ, suladdhaṃ vata bho Videhānaṃ yesaṃ Nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca, uposathañ ca upavasati cātuddasiṃ pañcaddasiṃ aṭṭhamiñ ca pakkhassāti. 
Atha kho, Ānanda, Sakko devānam indo deve Tāvatiṃse āmantesi: Iccheyyātha no tumhe mārisā Nimi-rājānaṃ daṭṭhun ti? 
Icchāma mayaṃ mārisa Nimi-rājānaṃ daṭṭhun ti. 
Tena kho pana samayena Nimirājā tadahu ’posathe pannarase sīsaṃ nahāto uposathiko upari pāsādavaragato nisinno hoti. 
Atha kho, Ānanda, Sakko devānam indo seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva devesu Tāvatiṃsesu antarahito Nimissa rañño mukhe pāturahosi. 
Atha kho, Ānanda, Sakko devānam indo Nimi-rājānaṃ etad avoca: Lābhā te, mahārāja, suladdhaṃ te, mahārāja; devā, mahārāja, Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā: Lābhā 
. . . &c. as above . . . aṭṭhamiñ ca pakkhassāti. 
Devā te, mahārāja, Tāvatiṃsā dassanakāmā; tassa te ahaṃ, mahārāja, sahassayuttaṃ ājaññarathaṃ pahiṇissāmi; abhirūheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno ti. 
Adhivāsesi kho, Ānanda, Nimi rājā tuṇhībhāvena. 
Atha kho, Ānanda, Sakko devānam indo Nimissa rañño adhivāsanaṃ viditvā seyyathāpi nāma . . . &c. as above . . . antarahito devesu Tāvatiṃsesu pāturahosi. 
Atha kho, Ānanda, Sakko devānam indo Mātali -- saṃgāhakaṃ āmantesi: Ehi tvaṃ, samma Mātali, sahassayuttaṃ ājaññarathaṃ yojetvā Nimi-rājānaṃ upasaṃkamitvā evaṃ vadesi:-- Ayan te, mahārāja, sahassayutto ājaññaratho Sakkena devānam indena pesito; abhirūheyyāsi, mahārāja, dibbaṃ (080) yānaṃ avikampamāno ti. 
Evaṃ hotu bhaddan tavāti kho, Ānanda, Mātali saṃgāhako Sakkassa devānam indassa paṭisutvā sahassayuttaṃ ājaññarathaṃ yojetvā Nimi-rājānaṃ upasaṃkamitvā etad avoca: Ayan te, mahārāja, sahassayutto ājaññaratho Sakkena devānam indena pesito; abhirūha, mahārāja, dibbaṃ yānaṃ avikampamāno. 
Api ca, mahārāja, katamena taṃ nemi, -- yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇānaṃ kammānaṃ vipākaṃ paṭisaṃvedentīti? 
Ubhayen’ eva maṃ, Mātali, nehīti. 
Sampāpesi kho, Ānanda, Mātali saṃgāhako Nimi-rājānaṃ Sudhammaṃ sabhaṃ. 
Addasā kho. Ānanda, Sakko devānam indo Nimi-rājānaṃ dūrato va āgacchantaṃ, disvāna Nimi-rājānaṃ etad avoca: Ehi kho, mahārāja, sāgataṃ, mahārāja; devā te, mahārāja, Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā:-- 
Lābhā . . . &c. as above . . . aṭṭhamiñ ca pakkhassāti. 
Devā te, mahārāja, Tāvatiṃsā dassanakāmā; abhirama, mahārāja, devesu devānubhāvenāti. 
Alaṃ mārisa tatth’ eva maṃ Mithilaṃ paṭinetu, tatthāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca, uposathañ ca upavasissāmi catuddasiṃ pañcadasiṃ aṭṭhamiñ ca pakkhassāti. 
Atha kho, Ānanda, Sakko devānam indo Mātali-saṃgāhakaṃ āmantesi:-- Ehi tvaṃ, samma Mātali, sahassayuttaṃ ājaññarathaṃ yojetvā Nimi-rājānaṃ tatth’ eva Mithilaṃ paṭinehīti. 
Evaṃ bhaddan tavāti kho, Ānanda. 
Mātali saṃgāhako Sakkassa devānam indassa paṭisutvā sahassayuttaṃ ājaññarathaṃ yojetvā Nimi-rājānaṃ tatth’ eva Mithilaṃ paṭinesi. 
Tatra sudaṃ, Ānanda, Nimirājā dhammaṃ carati brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca, uposathañ 
(081) ca upavasati cātuddasiṃ pañcaddasiṃ aṭṭhamiñ ca pakkhassa. 
Atha kho, Ānanda, Nimi-rājā bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: Yadā me, samma kappaka, passeyyāsi sirasmiṃ phalitāni jātāni, atha me āroceyyāsīti. 
Evaṃ devāti kho, Ānanda, kappako Nimissa rañño paccassosi. 
Addasā kho, Ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena Nimissa rañño sirasmiṃ phalitāni jātāni; disvā Nimi-rājānaṃ etad avoca: 
Pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ phalitāni jātānīti. 
Tena hi, samma kappaka, tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehīti. 
Evaṃ devāti kho, Ānanda, kappako Nimissa rañño paṭisutvā tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā Nimissa rañño añjalismiṃ patiṭṭhāpesi. 
Atha kho, Ānanda, Nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etad avoca: Pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṃ phalitāni jātāni. 
Bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. 
Ehi {tvaṃ} tāta kumāra, imaṃ rajjaṃ paṭipajja; ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. 
Tena hi, tāta kumāra, yadā tvam pi passeyyāsi sirasmiṃ phalitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. 
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. 
Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. 
Tan tāhaṃ, tāta kumāra, evaṃ vadāmi: 
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosīti. 
Atha kho, Ānanda, Nimi-rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃ yeva Makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā 
(082) dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi; karuṇāsahagatena cetasā -- pe -- muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catuṭṭhiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. 
Nimi kho pan’, Ānanda, rājā caturāsītivassasahassāni kumārakīḷikaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni imasmiṃ yeva Makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. 
So cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpago ahosi. 
Nimissa kho pan’, Ānanda, rañño Kaḷārajanako nāma putto ahosi. 
So na agārasmā anagāriyaṃ pabbaji; so taṃ kalyāṇaṃ vaṭṭaṃ samucchindi; so tesaṃ antimapuriso ahosi. 
Siyā kho pana te. 
Ānanda, evam assa: Añño nūna tena, samayena rājā Makhādevo ahosi, yena taṃ kalyāṇaṃ vaṭṭaṃ nihitan ti. 
Na kho pan’ etaṃ, Ānanda, evaṃ daṭṭhabbaṃ. 
Ahaṃ tena samayena rājā Makhādevo ahosiṃ; ahan taṃ kalyāṇaṃ vattaṃ nihaniṃ; mayā taṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ; pacchimā janatā anuppavattesi. 
Taṃ kho pan’, Ānanda, kalyāṇaṃ vaṭṭaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad eva brahmalokupapattiyā. 
Idaṃ kho pan’, Ānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya {nibbānāya} saṃvattati. 
Katamā c’, Ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? 
Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: Sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo (083) sammāvāyāmo sammāsati sammāsamādhi. 
Idaṃ kho, Ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Tam kho ahaṃ, Ānanda, evaṃ vadāmi: Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapuriso ahuvattha. 
Yasmiṃ kho, Ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. 
Taṃ vo ahaṃ, Ānanda, evaṃ vadāmi: Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapuriso ahuvatthāti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAKHĀDEVASUTTAṂ TATIYAṂ.