You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
102. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārame. 
Tatra kho Bhagavā bhikkhū āmantesi: Bhikkhave ti. 
Bhadante ti te bhikkhū Bhagavato paccassosuṃ. 
Bhagavā etad avoca: 
Santi, bhikkhave, eke samaṇabrāhmaṇa aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti. 
Saññī attā hoti arogo param maraṇā ti itth’ eke abhivadanti. 
Asaññī attā hoti arogo paraṃ maraṇā ti itth’ eke abhivadanti. N’ eva saññī nāsaññī attā hoti arogo param maraṇā ti itth’ eke abhivadanti. 
Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
Diṭṭhadhammanibbānaṃ vā pan’ eke abhivadanti. 
Iti santaṃ vā attānaṃ paññāpenti arogaṃ param maraṇā. 
Sato vā pana sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti. 
Diṭṭhadhammanibbānaṃ vā pan’ eke abhivadanti. 
Iti imāni pañca hutvā tīṇi honti, tīṇi hutvā pañca honti. 
Ayam uddeso pañcattayassa. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attā-(229)naṃ paññāpenti arogaṃ param maraṇā; rūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā; arūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā; rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā; n’ eva rūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā; ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ param maraṇā; nānattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññiṃ attānaṃ paññāpenti arogaṃ param maraṇā; parittasaññiṃ vā ti bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā; appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Etaṃ va pan’ eke saṃ upātivattataṃ viññāṇakasiṇam eke abhivadanti appamāṇaṃ āṇañjaṃ. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ye kho te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, arūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, n’ eva rūpiṃ vā nārūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, ekattasaññiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, nānattasaññim vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, parittasaññiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, appamāṇasaññiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Yā vā pan’ esaṃ saññānaṃ parisuddhā paramā aggā anuttariyā (230) akkhāyati yadi rūpasaññānaṃ yadi arūpasaññānaṃ yadi ekattasaññānaṃ yadi nānattasaññānaṃ. 
Na ’tthi kiñtīti ākiñcaññāyatanaṃ eke abhivadanti appamāṇaṃ āṇañjaṃ. 
Tayidaṃ saṃkhataṃ {oḷārikaṃ}; atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, arūpiṃ vā te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, n’ eva rupiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, tesam eke paṭikkosanti. 
Taṃ kissa hetu? 
Saññā rogo saññā gaṇḍo saññā sallaṃ, etaṃ santaṃ paṇītaṃ yadidaṃ asaññan ti. 
Tayidaṃ, bhikkhave, Tāthāgato pajānāti: Ye kho te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, arūpiṃ vā te bhonto samaṇabrāhmaña asaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā asaññim attanaṃ paññāpenti arogaṃ param maraṇā, n’ eva rūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Yo hi koci, bhikkhave, samaṇo vā brāhmaṇo vā evaṃ vadeyya: Aham aññatra rūpā aññatra vedanāya aññatra saññāya aññatra saṃkhārehi aññatra viññāṇassa āgatiṃ vā gatiṃ vā cutiṃ vā uppattiṃ vā vuddhiṃ vā virūḷhiṃ vā vepullaṃ vā paññāpessāmīti, n’ etaṃ ṭhānaṃ vijjati. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃ-(231)khārānaṃ nirodho {atth’ etan} ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññapenti arogaṃ param maraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ param maraṇā, arūpiṃ vā te samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā, nevarūpiṃ nārūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, tesam eke patikkosanti. 
Ye pi te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā, tesam eke paṭikkosanti. 
Taṃ kissa hetu? 
Saññā rogo saññā gaṇḍo saññā sallaṃ, asaññā sammoho; etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nevasaññānāsaññā ti. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ye kho te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññiṃ attānaṃ paññāpenti arogaṃ param maraṇā, arūpiṃ te bhonto samaṇabrāhmaṇā nevasaññim nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā, rūpiñ ca arūpiñ ca vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā, nevarūpiṃ nārupiṃ vā te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti arogaṃ param maraṇā. 
Ye hi keci, bhikkhave, samaṇabrāhmaṇā diṭṭhasutamutaviññātabbassa saṃkhāramattena etassa āyatanassa upasampadaṃ paññāpenti; byasanaṃ h’ etaṃ, bhikkhave, akkhāyati etassa āyatanassa upasam-(232)padāya; na h’ etaṃ, bhikkhave, āyatanaṃ sasaṃkhārasamāpattipattabbam akkhāyati sasaṃkhārāvasesāsamāpattipattabbam etaṃ, bhikkhave, āyatanam akkhāyati. 
Tayidam saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Tatra, bhikkhave, ye te samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, tatra, bhikkhave, ye te samaṇabrāhmaṇā saññim attānaṃ paññāpenti arogaṃ param maraṇā, tesam eke paṭikkosanti; ye pi te bhonto samaṇabrāhmaṇā asaññim attānaṃ paññāpenti arogaṃ param maraṇā tesam eke paṭikkosanti; ye pi te bhonto samaṇabrāhmaṇā nevasaññiṃ nāsaññim attānaṃ paññāpenti, arogaṃ param maraṇā, tesam eke paṭikkosanti. 
Taṃ kissa hetu? 
Sabbe p’ ime bhonto samaṇabrāhmaṇā uddhaṃsarā āsattiṃ yeva abhivadanti: Iti pecca bhavissāma, iti pecca bhavissāmāti. 
Seyyathāpi nāma vāṇijassa vānijjāya gacchato evaṃ hoti: Ito me idaṃ bhavissati, iminā idaṃ lacchāmīti, -- evam ev’ ime bhonto samaṇabrāhmaṇā vāṇijūpamā maññe paṭibhanti: Iti pecca bhavissāma iti pecca bhavissāmāti. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ye kho te bhonte samaṇabrāhmaṇā sato sattassa ucchedaṃ vināsaṃ vibhavaṃ paññāpenti, te sakkāyabhayā sakkāyaparijegucchā, sakkāyañ ñeva anuparidhāvanti anuparivattanti. 
Seyyathāpi nāma sāgaddūlabaddho daḷhe thambhe vā khīle vā upani-(233)baddho tam eva thambaṃ vā khīlaṃ vā anuparidhāvati anuparivattati, -- evam ev’ ime bhonto samaṇabrāhmaṇā sakkāyabhayā sakkāyaparijegucchā sakkāyañ ñeva anuparidhāvanti anuparivattanti. 
Tayidaṃ saṃkhataṃ {oḷārikaṃ}, 
atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Ye hi keci, bhikkhave, samaṇā vā brāhmaṇā vā aparantakappikā aparantānudiṭṭhino aparantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti, sabbe te imān’ eva pañc’ āyatanāni abhivadanti, etesaṃ vā aññataraṃ. 
Santi, bhikkhave, eke samaṇabrāhmaṇā pubbantakappikā pubbantānudiṭṭhino pubbantaṃ ārabbha anekavihitāni adhivuttipadāni abhivadanti. 
Sassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Asassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Sassato ca asassato ca attā ca loko ca, idam eva saccaṃ mogham aññan ti itth’ eke abhivadanti. N’ eva sassato nāsassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Antavā attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Anantavā attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Antavā ca anantavā ca attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. N’ ev’ antavā nānantavā attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Ekattasaññī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Nānattasaññī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Parittasaññī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Appamāṇasaññī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Ekantasukkhī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti, Ekantadukkhī attā ca loko ca, idam eva (234) saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Sukhadukkhī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. 
Adukkhamasukhī attā ca loko ca, idam eva saccaṃ, mogham aññan ti itth’ eke abhivadanti. Tatra, bhikkhave, ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Sassato attā ca loko ca, idam eva saccaṃ, mogham aññan ti, tesaṃ vata aññatr’ eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃ yeva ñāṇaṃ bhavissati parisuddhaṃ pariyodātan ti n’ etaṃ ṭhānaṃ vijjati. 
Paccattaṃ kho pana, bhikkhave, ñāṇe asati parisuddhe pariyodāte, yad api te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti, tad api tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānam akkhāyati. 
Tayidaṃ saṃkhataṃ {oḷārikaṃ}, atthi kho pana saṃkhārānaṃ nirodho, atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Tatra {bhikkhave} ye te samaṇabrāhmaṇā evaṃvādino evaṃdiṭṭhino: Asassato attā ca loko ca -- pe -- sassato ca asassato ca attā ca loko ca -- pe -- nevasassato nāsassato attā ca loko ca -- pe -- antavā attā ca loko ca --pe-- antavā attā ca loko ca --pe-- antavā ca anantavā ca attā ca loko ca --pe-- nevantavā nānantavā attā ca loko ca --pe-- ekattasaññī attā ca loko ca --pe-- nānattasaññī attā ca loko ca --pe-- parittasaññī attā ca loko ca --pe-- appamāṇasaññī attā ca loko ca --pe-- ekantasukhī attā ca loko ca --pe-- ekantadukkhī attā ca loko ca --pe-- sukhadukkhī attā ca loko ca --pe-- adukkhamasukhī attā ca loko ca, idam eva {saccaṃ}, mogham aññan ti -- tesaṃ vata aññatr’ eva saddhāya aññatra ruciyā aññatra anussavā aññatra ākāraparivitakkā aññatra diṭṭhinijjhānakkhantiyā paccattaṃ yeva ñāṇaṃ hessati parisuddhaṃ pariyodātan ti n’ etaṃ (235) ṭhānaṃ vijjati. 
Paccattaṃ kho pana, bhikkhave, ñāṇe asati parisuddhe pariyodāte, yad api te bhonto samaṇabrāhmaṇā tattha ñāṇabhāgamattam eva pariyodapenti, tad api tesaṃ bhavataṃ samaṇabrāhmaṇānaṃ upādānam akkhāyati. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekaṃ pītiṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmīti. 
Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṃ, domanassassa nirodhā uppajjati pavivekā pīti. 
Seyyathāpi, bhikkhave, yaṃ chāyā jahati, taṃ ātapo pharati; yaṃ ātapo jahati, taṃ chāyā pharati;-- evam eva kho, bhikkhave, pavivekāya pītiyā nirodhā uppajjati domanassaṃ, domanassassa nirodhā uppajjati pavivekā pīti. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekaṃ pītiṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ pavivekaṃ pītiṃ upasampajja viharāmīti. 
Tassa sā pavivekā pīti nirujjhati, pavivekāya pītiyā nirodhā uppajjati domanassaṃ, domanassassa nirodhā uppajjati pavivekā pīti. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisaṃ sukhaṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ {upasampajja} viharāmīti. 
Tassa taṃ nirāmisaṃ sukhaṃ nirujjhati, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ (236) sukhaṃ. Seyyathāpi, bhikkhave, yañ chāyā jahati, taṃ ātapo pharati, yaṃ ātapo jahati, taṃ chāyā pharati;-- evam eva kho, bhikkhave, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisaṃ sukhaṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ nirāmisaṃ sukhaṃ upasampajja viharāmīti. 
Tassa taṃ nirāmisaṃ sukhaṃ nirujjhati, nirāmisassa sukhassa nirodhā uppajjati pavivekā pīti, pavivekāya pītiyā nirodhā uppajjati nirāmisaṃ sukhaṃ. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho, atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Idha, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnāñ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṃ vedanaṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ adukkhamasukhaṃ vedanaṃ upasampajja viharāmīti. 
Tassa sā adukkhamasukhā vedanā nirujjhati, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. 
Seyyathāpi, bhikkhave, yaṃ chāyā jahati taṃ ātapo pharati; yaṃ ātapo jahati, taṃ chāyā pharati; -- evam eva kho, bhikkhave, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. 
Tayidaṃ, bhikkhave, Tathāgato pajānāti: Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhaṃ vedanaṃ upasampajja viharati: Etaṃ santaṃ etaṃ paṇītaṃ yadidaṃ (237) adukkhamasukhaṃ vedanaṃ upasampajja viharāmīti. 
Tassa sā adukkhamasukhā {vedanā} nirujjhati, adukkhamasukhāya vedanāya nirodhā uppajjati nirāmisaṃ sukhaṃ, nirāmisassa sukhassa nirodhā uppajjati adukkhamasukhā vedanā. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Idha pana, bhikkhave, ekacco samaṇo vā brāhmaṇo vā pubbantānudiṭṭhīnañ ca paṭinissaggā aparantānudiṭṭhīnañ ca paṭinissaggā, sabbaso kāmasaṃyojanānaṃ anadhiṭṭhānā, pavivekāya pītiyā samatikkamā, nirāmisassa sukhassa samatikkamā, adukkhamasukhāya vedanāya samatikkamā, Santo ’ham asmi, nibbuto ’ham asmi, anupādāno ’ham asmīti samanupassati. 
Tayidaṃ, bhikkhave, Tathāgato pajānati: Ayaṃ kho bhavaṃ samaṇo vā brāhmaṇo vā . . . asmīti samanupassati; addhā ayam āyasmā nibbānaṃ sappāyam eva paṭipadaṃ abhivadati. 
Atha ca panāyaṃ bhavaṃ samaṇo vā brāhmaṇo vā pubbantānudiṭṭhiṃ vā upādiyamāno upādiyati, aparantānudiṭṭhiṃ vā upādiyamāno upādiyati, kāmasaṃyojanaṃ vā upādiyamāno upādiyati, pavivekaṃ vā pītiṃ upādiyamāno upādiyati, nirāmisaṃ vā sukhaṃ upādiyamāno upādiyati, adukkhamasukhaṃ vā vedanaṃ upādiyamāno upādiyati. 
Yañ ca kho ayam āyasmā: Santo ’ham asmi, nibbuto ’ham asmi, anupādāno 
’ham asmīti samanupassati, tad ap’4 imassa bhoto samaṇabrāhmaṇassa upādānam akkhāyati. 
Tayidaṃ saṃkhataṃ oḷārikaṃ, atthi kho pana saṃkhārānaṃ nirodho atth’ etan ti iti viditvā tassa nissaraṇadassāvī Tathāgato tad upātivatto. 
Idaṃ kho pana, bhikkhave, Tathāgatena anuttaraṃ santivarapadaṃ abhisambuddhaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ viditvā anupādā vimokkho. 
Tayidaṃ, bhikkhave, Tathāgatena anuttaraṃ santivara-(238)padaṃ abhisambuddhaṃ yadidaṃ channaṃ phassāyatanānaṃ samudayañ ca atthaṅgamañ ca assādañ ca ādīnavañ ca nissaraṇañ ca yathābhūtaṃ viditvā anupādā vimokkho ti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
PAÑCATTAYASUTTAṂ DUTIYAṂ.