You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(164) 95. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Opasādaṃ nāma Kosalānaṃ brāhmaṇagāmo tad avasari. 
Tatra sudaṃ Bhagavā Opasāde viharati uttarena Opasādaṃ devavane sālavane. 
Tena kho pana samayena Caṅkī brāhmaṇo Opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā Pasenadinā Kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. 
Assosum kho Opasādakā brāhmaṇagahapatikā: Samaṇo khalu . . . bho Gotamo (&c, as pp. 54 -- 5, substituting Opasādaṃ for Thullakoṭṭhitaṃ) . . . arahataṃ dassanaṃ hotīti. 
Atha kho Opasādakā brāhmaṇagahapatikā Opasādā nikkhamitvā saṃghā saṃghīgaṇībhūtā uttarena mukhe gacchanti yena devavanaṃ sālavanaṃ. 
Tena kho pana samayena Caṅkī brāhmaṇo upari pāsāde divā seyyaṃ upagato hoti. 
Addasā kho Caṅkī brāhmaṇo Opasādake brāhmaṇagahapatike Opasādā nikkhamitvā saṃghe saṃghīgaṇībhūte uttarena mukhe gacchante yena devavanaṃ sālavanaṃ, disvāna khattaṃ āmantesi: Kin nu kho, bho khatte, Opasādakā brāhmaṇagahapatikā Opasādā nikkhamitvā saṃghā saṃghīgaṇībhūtā uttarena mukhe gacchanti yena devavanaṃ sālavanan ti? 
Atthi, bho Caṅki, samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu . . . (&c. as p. 55) . . . Buddho bhagavā ti. 
Tam ete bhavantaṃ Gotamaṃ upasaṃkamantīti. 
Tena hi, bho khatte, yena Opasādakā brāhmaṇagahapatikā ten’ upasaṃkama, upasaṃkamitvā Opasādake brāhmaṇagahapatike evaṃ vadehi: Caṅkī, bho, brāhmaṇo evam āha: Āgamentu kira bhavanto, Caṅkī pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti. 
Evaṃ bho ti kho so khattā Caṅkissa brāhmaṇassa (165) paṭisutvā yena Opasādakā brāhmaṇagahapatikā ten’ upasaṃkami, upasaṃkamitvā Opasādake brāhmaṇagahapatike etad avoca: Caṅkī, bho, brāhmaṇo evam āha: Āgamentu kira bhavanto, Caṅkī pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti. 
Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni Opasāde paṭivasanti kenacid eva karaṇīyena. 
Assosuṃ kho te brāhmaṇā: Caṅkī kira brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti. 
Atha kho te brāhmaṇā yena Caṅkī brāhmaṇo ten’ upasaṃkamiṃsu, upasaṃkamitvā Caṅkiṃ brāhmaṇaṃ etad avocuṃ: Saccaṃ kira bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti? 
Evaṃ kho me, bho, hoti, aham pi samaṇaṃ Gotamaṃ dassanāya upasaṃkamissāmīti. 
Mā bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṃkami. 
Na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Samaṇo tveva Gotamo arahati bhavantaṃ Caṅkiṃ dassanāya upasaṃkamituṃ. 
Bhavaṃ hi Caṅkī ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; yaṃ pi bhavaṃ Caṅkī ubhato sujāto . . . jātivādena, iminā p’ aṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ; samaṇo tveva Gotamo arahati bhavantaṃ Caṅkiṃ dassanāya upasaṃkamituṃ. 
Bhavaṃ hi Caṅkī aḍḍho mahaddhano mahābhogo; bhavaṃ hi Caṅkī tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
Bhavaṃ hi Caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. 
Bhavaṃ hi Caṅkī sīlavā vuddhasīlī vuddhasīlena samannāgato. 
Bhavaṃ hi Caṅkī kalyāṇavāco kalyāṇavākka-(166)raṇo porīyā vācāya samannāgato visaṭṭhāya anelagaḷāya atthassa viññāpaniyā. 
Bhavaṃ hi Caṅkī bahunnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti. 
Bhavaṃ hi Caṅkī rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito. 
Bhavaṃ hi Caṅkī brāhmaṇassa Pokkharasātissa sakkato garukato mānito pūjito apacito. 
Bhavaṃ hi Caṅkī Opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ rañño Pasenadinā Kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. 
Yam pi bhavaṃ Caṅkī Opasādaṃ ajjhāvasati sattussadaṃ . . . brahmadeyyaṃ, iminā p’ aṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ; samaṇo tveva Gotamo arahati bhavantaṃ Caṅkiṃ dassanāya upasaṃkamitun ti. 
Evaṃ vutte Caṅkī brāhmaṇo te brāhmaṇe etad avoca: 
-- Tena hi, bho, mama pi suṇātha yathā mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ, na tveva arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ. 
Samaṇo khalu, bho, Gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. 
Yam pi, bho, samaṇo Gotamo ubhato sujāto . . . jātivādena, iminā p’ aṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ, atha kho mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Samaṇo khalu, bho, Gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañ ca vehāsaṭṭhañ ca. 
Samaṇo khalu bho Gotamo daharo va samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kessamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato (167) brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. 
Samaṇo khalu bho Gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato. 
Samaṇo khalu bho Gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. 
Samaṇo khalu bho Gotamo bahunnaṃ ācariyapācariyo. 
Samaṇo khalu bho Gotamo khīṇakāmarāgo vigatacāpallo. 
Samaṇo khalu bho Gotamo kammavādī kiriyavādī apāpapurekkhāro. 
brahmaññāya pajāya. 
Samaṇo khalu bho Gotamo uccākulā pabbajito ādīnakhattiyakulā. 
Samaṇo khalu bho Gotamo aḍḍhakulā pabbajito mahaddhanā mahābhogā. 
Samaṇaṃ khalu, bho, Gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti. 
Samaṇaṃ khalu, bho, Gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni. 
Samaṇaṃ khalu, bho, Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. 
Samaṇo khalu, bho, Gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato. 
Samaṇaṃ khalu, bho, Gotamaṃ rājā Māgadho Seniyo Bimbisāro saputtadāro pāṇehi saraṇaṃ gato. 
Samaṇaṃ khalu, bho, Gotamaṃ rājā Pasenadi Kosalo saputtadāro pāṇehi saraṇaṃ gato. 
Samaṇaṃ {khalu}, bho, Gotamaṃ brāhmaṇo Pokkharasāti saputtadāro pāṇehi saranaṃ gato. 
Samaṇo khalu, bho, Gotamo Opasādaṃ anuppatto Opasāde viharati uttarena Opasādaṃ devavane sālavane. 
Ye pana kho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakhettaṃ āgacchanti, atithī no te honti. 
Atithī kho pan’ amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Yam pi, bho, samaṇo Gotamo Opāsadaṃ anuppatto Opasāde viharati uttarena Opasādaṃ devavane sālavane, atithi ’smākaṃ samaṇo Gotamo; atithi kho pan’ amhehi sakkātabbo garukātabbo mānetabbo pūjetabbo. 
(168) Iminā p’ aṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ. 
Atha kho mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Ettakaṃ kho ahaṃ, bho, tassa bhoto Gotamassa vaṇṇaṃ pariyāpuṇāmi, na ca so bhavaṃ Gotamo ettakavaṇṇo, aparimāṇavaṇṇo hi so bhavaṃ Gotamo. 
Ekamekena pi, bho, aṅgena samannāgato na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ. 
Atha kho mayam eva arahāma taṃ bhavantaṃ Gotamam dassanāya upasaṃkamituṃ. 
Tena hi bho sabbe va mayaṃ samaṇaṃ Gotamaṃ dassanāya upasaṃkamissāmāti. 
Atha kho Caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Tena kho pana samayena Bhagavā vuddhehi vuddhehi brāhmaṇehi saddhiṃ kiñci kiñci kathaṃ sārāṇīyaṃ vītisāretvā nisinno hoti. 
Tena kho pana samayena Kāpaṭhiko nāma māṇavo daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tassaṃ parisāyaṃ nisinno hoti. 
So {vuddhānaṃ} vuddhānaṃ brāhmaṇānaṃ Bhagavatā saddhiṃ mantayamānānaṃ antarantarākathaṃ opāteti. 
Atha kho Bhagavā Kāpaṭhikam māṇavaṃ apasādesi: Mā ’yasmā Bhāradvājo vuddhānaṃ vuddhānaṃ brāhmaṇānaṃ mantayamānānaṃ antarantarākathaṃ opātetu, kathāpariyosānaṃ āyasmā Bhāradvājo {āgametūti}. Evaṃ vutte Caṅkī brāhmaṇo Bhagavantaṃ etad avoca: Mā {bhavaṃ} Gotamo Kāpaṭhikaṃ māṇavaṃ apasādesi. 
Kulaputto ca Kāpaṭhiko māṇavo, bahussuto ca Kāpaṭhiko māṇavo, kalyāṇavākkaraṇo ca Kāpaṭhiko māṇavo, paṇḍito ca Kāpaṭhiko māṇavo, pahoti ca Kāpaṭhiko māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane paṭimantetun ti. 
Atha kho Bhagavato etad ahosi: Addhā 
(169) kho Kāpaṭhikassa māṇavassa tevijjake pāvacane kataṃ bhavissati, tathā hi naṃ brāhmaṇā sampurekkharontīti. 
Atha kho Kāpaṭhikassa māṇavassa etad ahosi: Yadā me samaṇo Gotamo cakkhunā cakkhuṃ upasaṃharissati, athāhaṃ samaṇaṃ Gotamaṃ pañham pucchissāmīti. 
Atha kho Bhagavā Kāpaṭhikassa māṇavassa cetasā ceto parivitakkam aññāya yena Kāpaṭhiko māṇavo tena cakkhūni upasaṃhāsi. 
Atha kho Kāpaṭhikassa māṇavassa etad ahosi: Samannāharati kho maṃ samaṇo Gotamo; yannūnāhaṃ samaṇaṃ Gotamaṃ pañhaṃ puccheyyan ti? 
Atha kho Kāpaṭhiko māṇavo Bhagavantaṃ etad avoca: Yad idaṃ, bho Gotama, brāhmaṇānaṃ porāṇaṃ mantapadaṃ itihītiha paramparāya piṭakasampadāya, tattha ca brāhmaṇā ekaṃsena niṭṭhaṃ gacchanti: idam eva saccaṃ, mogham aññan ti, -- idha bhavaṃ Gotamo kim āhāti? 
Kiṃ pana, Bhāradvāja, atthi koci brāhmaṇānaṃ ekabrāhmaṇo pi yo evam āha: Aham etaṃ jānāmi, aham etaṃ passāmi: idam eva saccaṃ mogham aññan ti? 
No h’ idaṃ, bho Gotama. 
Kiṃ pana, Bhāradvāja? 
tthi koci brāhmaṇānaṃ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā pi yo evam āha: Ahaṃ etaṃ jānāmi, aham etaṃ passāmi: 
idam eva saccaṃ mogham aññan ti? 
No h’ idaṃ, bho Gotama. 
Kiṃ pana, Bhāradvāja, ye pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anūgāyanti tad anubhāsanti bhāsitam anubhāsanti vācitam anuvācenti, -- seyyathīdaṃ: Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, -- te pi evam āhaṃsu: Mayam etaṃ jānāma, mayam etaṃ passāma: idam eva saccaṃ mogham aññan ti? 
(170) No h’ idaṃ, bho Gotama. 
Iti kira, Bhāradvāja, na ’tthi koci brāhmaṇaṃ ekabrāhmaṇo pi yo evam āha: Aham etaṃ jānāmi, aham etaṃ passāmi: idam eva saccaṃ mogham aññan ti. 
Na ’tthi koci brāhmaṇaṃ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā yo evam āha: Aham etaṃ jānāmi, aham etaṃ passāmi: idaṃ eva saccaṃ mogham aññan ti. 
Ye pi te brāhmaṇaṃ pubbakā isayo māntānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti bhāsitam anubhāsanti vācitam anuvācenti, -- seyyathīdam: Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, -- te pi na evam āhaṃsu: Mayam etaṃ jānāma, mayam etaṃ passāma: 
idam eva saccaṃ mogham aññan ti. 
Seyyathāpi, Bhāradvāja. 
andhaveṇi paramparā-saṃsattā, purimo pi na passati majjhimo pi ma passati pacchimo pi na passati, -- evam eva kho, Bhāradvāja, andhaveṇupamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati;-- purimo pi na passati majjhimo pi na passati pacchimo pi na passati. 
Taṃ kim maññasi, Bhāradvāja? 
anu evaṃ sante brāhmaṇānaṃ amūlikā saddhā sampajjatīti? 
No kho ’ttha, bho Gotama, brāhmaṇā saddhāya yeva payirūpāsanti, anussavā p’ ettha brāhmaṇā payirūpāsantīti. 
Pubbe va kho tvaṃ, Bhāradvāja, saddhaṃ agamāsi; anussavaṃ idāni vadesi. 
Pañca kho ime, Bhāradvāja, dhammā diṭṭhe va dhamme dvidhā vipākā. 
Katame pañca? -- Saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakhanti. 
Ime, Bhāradvāja, pañca dhammā diṭṭhe va dhamme dvidhā vipākā. 
Api ca, Bhāradvāja, susaddahitaṃ yeva hoti, tañ ca hoti rittaṃ {tucchaṃ} musā; no ce pi {susaddahitaṃ} 
hoti, tañ ca hoti bhūtaṃ {tacchaṃ} anaññathā. 
Api ca, (171) Bhāradvāja, surucitaṃ yeva hoti --pe-- svānussutaṃ yeva hoti -- pe -- suparivitakkitaṃ yeva hoti -- pe -- sunijjhāyitaṃ yeva hoti, tañ ca hoti rittaṃ tucchaṃ musā; no ce pi sunijjhāyitaṃ hoti, tañ ca hoti bhūtaṃ {tacchaṃ} anaññathā. 
Saccam anurakkhatā, Bhāradvāja, viññunā purisena nālam ettha ekaṃsena niṭṭhaṃ gantuṃ: idam eva saccaṃ, mogham aññan ti. 
Kittāvatā pana, bho Gotama, saccānurakkhanā hoti? 
Kittāvatā saccam anurakkhati? 
Saccānurakkhanaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Saddhā ce pi, Bhāradvāja, purisassa hoti, evaṃ me saddhā ti iti vadaṃ saccam anurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati: idam eva saccaṃ, mogham aññan ti. [Ettāvatā kho, Bhāradvāja, saccānurakkhanā hoti; ettāvatā saccam anurakkhati, ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpemi, na tveva tāva saccānubodho hoti7]. 
Ruci ce pi, Bhāradvāja, purisassa hoti; anussavo ce pi, Bhāradvāja, purisassa hoti; ākāraparivitakko ce pi, Bhāradvāja, purisassa hoti; diṭṭhinijjhānakhanti ce pi, Bhāradvāja, purisassa hoti, evaṃ me diṭṭhinijjhānakhantīti iti vadaṃ saccam anurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati: idam eva saccaṃ, mogham aññan ti. 
Ettāvatā kho, Bhāradvāja, saccānurakkhanā hoti; ettāvatā saccam anurakkhati, ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema, na tveva tāva saccānubodho hotīti. 
Ettāvatā, bho Gotama, saccānurakkhanā hoti, ettāvatā saccam anurakkhati, ettāvatā ca mayaṃ saccānurakkhanaṃ pekkhāma. 
Kittāvatā pana, bho Gotama, saccānubodho hoti? 
ittāvatā saccam anubujjhati? 
Saccānubodhaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Idha Bhāradvāja, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tam enaṃ gahapati vā gahapatiputto vā upasaṃkamitvā tīsu dhammesu samannesati, (172) lobhaniyesu dhammesu dosaniyesu dhammesu mohaniyesu dhammesu: Atthi nu kho imassa āyasmato tathārūpā lobhaniyā dhammā yathārūpehi lobhaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti? 
Tam enam samannesamāno evaṃ jānāti: Na ’tthi kho imass’ āyasmato tathārūpā lobhaniyā dhammā yathārūpehi lobhaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. 
Tathā kho pan’ imass’ āyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ aluddhassa. 
Yaṃ kho pana ayam āyasmā dhammaṃ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, na so dhammo sudesiyo luddhenāti. 
Yato naṃ samannesamāno visuddhaṃ lobhaniyehi dhammehi samanupassati, tato naṃ uttariṃ samannesati dosaniyesu dhammesu: Atthi nu kho imass’ āyasmato tathārūpā dosaniyā dhammā {yathārūpehi} 
dosaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti? 
Tam enaṃ samannesamāno evaṃ jānāti: Na 
’tthi kho imass’ āyasmato tathārūpā dosaniyā dhammā yathārūpehi dosaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. 
Tathā kho pan’ imass’ āyasmato kāyasamācāro, tathā vacīsamācāro yathā taṃ aduṭṭhassa. 
Yaṃ kho pan’ ayam āyasmā dhammaṃ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, na so dhammo sudesiyo duṭṭhenāti. 
Yato naṃ samannesamāno visuddham dosaniyehi dhammehi sa-(173)manupassati, tato naṃ uttariṃ samannesati mohaniyesu dhammesu: Atthi nu kho imass’ āyasmato tathārūpā mohaniyā dhammā yathārūpehi mohaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti? 
Tam enaṃ samannesamāno evaṃ jānāti: Na ’tthi kho imass’ āyasmato tathārūpā mohaniyā dhammā yathārūpehi mohaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. 
Tathā kho pan’ imass’ āyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ amūḷhassa. 
Yaṃ kho pana ayam āyasmā dhammaṃ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, na so dhammo sudesiyo mūḷhenāti. 
Yato naṃ samannesamāno visuddhaṃ mohaniyehi dhammehi samanupassati, atha tamhi saddhaṃ niveseti, saddhājāto upasaṃkamanto payirūpāsati, payirūpāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhāritānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tūleti, tūlayitvā padahati, pahitatto samāno kāyena c’ eva paramasaccaṃ sacchikaroti, paññāya ca taṃ ativijjha passati. 
Ettāvatā kho, Bhāradvāja, saccānubodho hoti, ettāvatā saccam anubujjhati, ettāvatā ca mayaṃ saccānubodhaṃ paññāpema, na tveva saccānupatti hotīti. 
Ettāvatā, bho Gotama, saccānubodho hoti, ettāvatā saccaṃ anubujjhati, ettāvatā ca mayaṃ saccānubodhaṃ pekkhāma. 
Kittāvatā pana, bho Gotama, saccānupatti hoti? 
Kittāvatā saccam anupāpuṇāti? 
Saccānupattiṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
(174) Tesaṃ yeva kho, Bhāradvāja, dhammānaṃ āsevanā bhāvanā bahulīkammaṃ saccānupatti hoti. 
Ettāvatā kho, Bhāradvāja, saccānupatti hoti, ettāvatā saccam anupāpuṇāti, ettāvatā ca mayaṃ saccānupattiṃ paññāpemāti. 
Ettāvatā, bho Gotama, saccānupatti hoti, ettāvatā saccam anupāpuṇāti, ettāvatā ca mayaṃ saccānupattiṃ pekkhāma. 
Saccānupattiyā pana, bho Gotama, katamo dhammo bahukāro? 
Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Saccānupattiyā kho, Bhāradvāja, padhānaṃ bahukāraṃ, no ce taṃ padaheyya, na-y-idaṃ saccam anupāpuṇeyya; yasmā ca kho padahati, tasmā saccam anupāpuṇāti, tasmā saccānupattiyā padhānaṃ bahukāran ti. 
Padhānassa pana, bho Gotama, katamo dhammo bahukāro? 
Padhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Padhānassa kho, Bhāradvāja, tulanā bahukārā; no ce taṃ tuleyya, na-y-idaṃ padaheyya. 
Yasmā ca kho tuleti, tasmā padahati, tasmā padhānassa tulanā bahukārā ti. 
Tulanāya pana, bho Gotama, katamo dhammo bahukāro? 
Tulanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Tulanāya kho, Bhāradvāja, ussāho bahukāro; no ce taṃ ussaheyya, na-y-idaṃ tuleyya. 
Yasmā ca kho ussahati, tasmā tuleti, tasmā tulanāya ussāho bahukāro ti. 
Ussāhassa pana, bho Gotama, katamo dhammo bahukāro? 
Ussāhassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Ussāhassa kho, Bhāradvāja, chando bahukāro; no ce taṃ chando jāyetha, na-y-idaṃ ussaheyya. 
Yasmā ca kho chando jāyati, tasmā ussahati, tasmā ussāhassa chando bahukāro ti. 
Chandassa pana, bho Gotama, katamo dhammo bahu-(175)kāro? 
handassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Chandassa kho, Bhāradvāja, dhammanijjhānakhanti bahukārā; no ce taṃ dhammanijjhānaṃ khameyyuṃ. na-y-idaṃ chando jāyetha. 
Yasmā ca kho dhammanijjhānaṃ khamanti, tasmā chando jāyati, tasmā chandassa dhammanijjhānakhanti bahukārā ti. 
Dhammanijjhānakhantiyā pana, bho Gotama, katamo dhammo bahukāro? 
Dhammanijjhānakhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Dhammanijjhānakhantiyā kho, Bhāradvāja, atthupaparikkhā bahukārā; no ce taṃ atthaṃ upaparikkheyya, nay-idaṃ dhammā nijjhānaṃ khameyyuṃ. 
Yasmā ca kho atthaṃ upaparikkhati, tasmā dhammā nijjhānaṃ khamanti, tasmā dhammanijjhānakhantiyā atthupaparikkhā bahukārā ti. 
Atthupaparikkhāya pana. 
bho Gotama, katamo dhammo bahukāro? 
Atthupaparikkhāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Atthupaparikkhāya kho, Bhāradvāja, dhammadhāraṇā bahukārā; no ce taṃ dhammaṃ dhāreyya, na-y-idaṃ atthaṃ upaparikkheyya. 
Yasmā ca kho dhammaṃ dhāreti, tasmā atthaṃ upaparikkhati, tasmā atthupaparikkhāya dhammadhāraṇā bahukārā ti. 
Dhammadhāraṇāya pana, bho Gotama, katamo dhammo bahukāro? 
Dhammadhāraṇāya bahukāraṃ dhammaṃ mayaṃ bhavantam Gotamaṃ pucchāmāti. 
Dhammadhāraṇāya kho, Bhāradvāja, dhammasavanaṃ bahukāraṃ; no ce taṃ dhammaṃ suṇeyya, na-y-idaṃ dhammaṃ dhāreyya. 
Yasmā ca kho dhammaṃ dhāreti, tasmā dhammadhāraṇāya dhammasavanaṃ bahukāran ti. 
Dhammasavanassa pana, bho Gotama, katamo dhammo bahukāro? 
Dhammasavanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Dhammasavanassa kho, Bhāradvāja, sotāvadhānaṃ ba-(176)hukāraṃ; no ce taṃ sotaṃ odaheyya, na-y-idaṃ dhammaṃ suṇeyya. 
Yasmā ca kho sotaṃ odahati, tasmā dhammaṃ suṇāti, tasmā dhammasavanassa sotāvadhānaṃ bahukāran ti. 
Sotāvadhānassa pana, bho Gotama, katamo dhammo bahukāro? 
Sotāvadhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Sotāvadhānassa kho, Bhāradvāja, payirūpāsanā bahukārā; no ce taṃ payirūpāseyya, na-y-idam sotaṃ odaheyya. 
Yasmā ca kho payirūpāsati, tasmā sotaṃ odahati, tasmā sotāvadhānassa payirūpāsanā bahukārā ti. 
Payirūpāsanāya pana, bho Gotama, katamo dhammo bahukāro? 
Payirūpāsanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Payirūpāsanāya kho, Bhāradvāja, upasaṃkamanaṃ bahukāraṃ; no ce taṃ upasaṃkameyya, na-y-idaṃ payirūpāseyya. 
Yasmā ca kho upasaṃkamati, tasmā payirūpāsati, tasmā payirūpāsanāya upasaṃkamanaṃ bahukāran ti. 
Upasaṃkamanassa pana, bho {Gotamassa}, katamo dhammo bahukāro? 
Upasaṃkamanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Upasaṃkamanassa kho, Bhāradvāja, saddhā bahukārā; no ce taṃ saddhā jāyetha, na-y-idaṃ upasaṃkameyya. 
Yasmā ca kho saddhā jāyati, tasmā upasaṃkamati, tasmā upasaṃkamanassa saddhā bahukārā ti. 
Saccānurakkhanaṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha; saccānurakkhanaṃ bhavaṃ Gotamo byākāsi, tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca, tena c’ amhā attamanā. 
Saccānubodhaṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha, saccānubodhaṃ bhavaṃ Gotamo byākāsi, tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā. 
Saccānupattiṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha; saccānupattim bhavaṃ Gotamo byākāsi, tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā. 
Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bha-(177)vantaṃ Gotamaṃ apucchimha, saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ Gotamo byākāsi, tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā. 
Yaṃ yad eva ca pana mayaṃ bhavantaṃ Gotamaṃ apucchimha, taṃ tad eva bhavaṃ Gotamo byākāsi, tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā. 
Mayaṃ hi, bho Gotama, pubbe evaṃ jānāma: Ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, ke ca dhammassa aññātāro ti. 
Ajanesi vata me bhavaṃ Gotamo samaṇesu samaṇapemaṃ, samaṇesu samaṇapasādaṃ, samaṇesu samaṇagāravaṃ. Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama, --pe-- upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
CAṄKĪSUTTAṂ PAÑCAMAṂ.