You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(001) 77. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena sambahulā abhiññātā abhiññātā paribbājakā Moranivāpe Paribbājakārāme paṭivasanti, -- seyyathīdam: Anugāro Varadharo Sakuludāyi ca paribbājako aññe ca abhiññātā abhiññātā paribbājakā. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ piṇḍāya pāvisi. 
Atha kho Bhagavato etad ahosi: Atippago kho tāva Rājagahe piṇḍāya carituṃ; yannūnāhaṃ yena Moranivāpo Paribbājakārāmo yena Sakuludāyi paribbājako, ten’ upasaṃkameyyan ti. 
Atha kho Bhagavā yena Moranivāpo Paribbājakārāmo ten’ upasaṃkami. 
Tena kho pana samayena Sakuludāyi paribbājako mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccasaddāya. 
mahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakatham senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakatham (002) pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. 
Addasā kho Sakaludāyi paribbājako Bhagavantaṃ dūrato va āgacchantaṃ; disvāna, sakaṃ parisaṃ saṇṭhāpesi:-- Appasaddā bhonto hontu; mā bhonto saddam akattha; ayaṃ samaṇo Gotamo āgacchati; appasaddakāmo kho pana so āyasmā appasaddassa vaṇṇavādī, appeva nāma appasaddaṃ parisaṃ viditvā upasaṃkamitabbaṃ maññeyyāti. 
Atha kho te paribbājakā tuṇhī ahesuṃ. 
Atha kho Bhagavā yena Sakuludāyi paribbājako ten’ upasaṃkami. 
Atha kho Sakuludāyi paribbajako Bhagavantaṃ etad avoca: 
Etu kho bhante Bhagavā, sāgataṃ bhante Bhagavato, cirassaṃ kho bhante Bhagavā imaṃ pariyāyam akāsi yadidaṃ idh’ āgamanāya, nisīdatu bhante Bhagavā, idam āsanaṃ paññattan ti. 
Nisīdi Bhagavā paññatte āsane. 
Sakuludāyi pi kho paribbājako aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Sakuludāyiṃ paribbājakaṃ Bhagavā etad avoca:-- Kāya nu ’ttha, Udāyi, etarahi kathāya sannisinnā? 
Kā ca pana vo antarākathā vippakatā ti? 
Tiṭṭhat’ esā bhante kathā yāya mayaṃ etarahi kathāya sannisinnā; n’ esā bhante kathā Bhagavato dullabhā bhavissati pacchā pi savanāya. 
Purimāni bhante divasāni purimatarāni nānātitthiyānaṃ samaṇabrāhmaṇānaṃ kutūhalasālāyaṃ sannisinnānaṃ sannipatitānaṃ, ayam antarākathā udapādi: Lābhā vata bho Aṅga-Magadhānaṃ, suladdhaṃ vata bho AṅgaMagadhānaṃ, yatth’ ime samaṇabrāhmaṇā saṃghino gaṇino gaṇācariyāñātā yasassino titthakarā sādhusammatā bahujanassa Rājagahaṃ vassāvāsaṃ osaṭā. 
Ayam pi kho Pūraṇo Kassapo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, -- so pi Rājagahaṃ vassāvāsaṃ osaṭo. 
Ayam pi kho Makkhali Gosālo --pe--; Ajito Kesakambalī; Pakudho Kaccāyano; Sañjayo Belaṭṭhiputto; 
Nigaṇṭho Nātaputto saṃghī c’ eva gaṇī ca gaṇācariyo ca (003) ñāto yasassī titthakaro sādhusammato bahujanassa, -- so pi Rājagahaṃ vassāvāsaṃ osaṭo. 
Ayam pi kho samaṇo Gotamo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa, -- so pi Rājagahaṃ vassāvāsaṃ osaṭo. 
Ko nu kho imesaṃ bhagavataṃ samaṇabrāhmaṇānaṃ saṃghīnaṃ gaṇīnaṃ gaṇācariyānaṃ ñātānaṃ yasassīnam titthakarānaṃ sādhusammatānaṃ bahujanassa, sāvakānaṃ sakkato garūkato mānito pūjito? 
Kathaṃ ca pana sāvakā sakkatvā garūkatvā upanissāya viharantīti? 
Tatr’ ekacce evam āhaṃsu: Ayaṃ kho Pūraṇo Kassapo saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so ca kho sāvakānaṃ na sakkato na garūkato na mānito na pūjito; na ca pana Pūraṇaṃ Kassapaṃ sāvakā sakkatvā garūkatvā upanissāya viharanti. 
Bhūtapubbaṃ Pūraṇo Kassapo anekasatāya parisāya dhammaṃ desesi. 
Tatr’ aññataro Puraṇassa Kassapassa sāvako saddam akāsi: 
-- Mā bhonto Pūraṇaṃ Kassapaṃ etam atthaṃ pucchittha; n’ eso etaṃ jānāti; mayam etaṃ jānāma; amhe etam atthaṃ pucchatha; mayam etaṃ bhavataṃ byākarissāmāti. 
Bhūtapubbaṃ Pūraṇo Kassapo bāhā paggayha kandanto na labhati: 
Appasaddā bhonto hontu; mā bhonto saddam akattha; n’ ete bhavante pucchanti; amhe ete pucchanti; mayam etesaṃ byākarissāmāti. 
Bahū kho pana Pūraṇassa Kassapassa sāvakā vādaṃ āropetva apakkantā: Na tvaṃ imaṃ dhammavinayaṃ ājānāsi; ahaṃ imaṃ dhammavinayaṃ ājānāmi. 
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? 
Micchāpaṭipanno tvaṃ asi, aham asmi sammāpaṭipanno. 
Sahitam me, asahitan te. 
Pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca. 
Aviciṇṇan te viparāvattaṃ; āropito te vādo; niggahito si; cara vādappamokkhāya; nibbeṭhehi vā sace pahosīti. 
Iti Pūraṇo Kassapo sāvakānaṃ na sakkato na garūkato na mānito na pūjito; na ca pana Pūraṇaṃ Kassapaṃ sāvakā sakkatvā garūkatvā upanissāya viharanti; akkuṭṭho ca pana Pūraṇo Kassapo dhammakkosenāti. 
(004) Ekacce evam āhaṃsu: Ayam pi kho Makkhali Gosālo -- pe --; Ajito Kesakambalī; Pakudho Kaccāyano; Sañjayo Belaṭṭhiputto; Nigaṇṭho Nātaputto saṃghī c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so pi sāvakānaṃ na sakkato na garūkato na mānito na pūjito; na pana Nigaṇṭhaṃ Nātaputtaṃ sāvakā sakkatvā garūkatvā upanissāya viharanti. 
Bhūtapubbaṃ Nigaṇṭho Nātaputto anekasatāya parisāya dhammaṃ desesi. 
Tatr’ aññataro Nigaṇṭhassa Nātaputtassa sāvako saddam akāsi: Ma bhonto Nigaṇṭhaṃ Nātaputtaṃ etam atthaṃ pucchittha; n’ eso etaṃ jānāti; mayam etam jānāma; amhe etam atthaṃ pucchatha; mayam etaṃ bhavataṃ byākarissāmāti. 
Bhūtapubbaṃ Nigaṇṭho Nātaputto bāhā paggayha kandanto na labhati:-- Appasaddā bhonto hontu, mā bhonto saddam akattha, n’ ete bhavante pucchanti, amhe ete pucchanti, mayam etaṃ byākarissāmāti. 
Bahū kho pana Nigaṇṭhassa Nātaputtassa sāvakā vādaṃ āropetvā apakkantā:-- Na tvaṃ imaṃ dhammavinayaṃ ājānāsi, ahaṃ imaṃ dhammavinayaṃ ājānāmi. 
Kiṃ tvaṃ imaṃ dhammavinayaṃ ājānissasi? 
Micchāpaṭipanno tvam asi, aham asmi sammāpaṭipanno; sahitaṃ me, asahitan te; pure vacanīyaṃ pacchā avaca, pacchā vacanīyaṃ pure avaca; aviciṇṇan te viparāvattaṃ; āropito te vādo; niggahīto si; cara vādappamokkhāya; nibbeṭhehi vā sace pahosīti. 
Iti Nigaṇṭho Nātaputto sāvakānaṃ na sakkato na garūkato na mānito na pūjito; na ca pana 
{Nigaṇṭhaṃ} Nātaputtaṃ sāvakā sakkatvā garūkatvā upanissāya viharanti; akkuṭṭho ca pana Nigaṇṭho Nātaputto dhammakkosenāti. 
Ekacce evam āhaṃsu:-- Ayaṃ kho samaṇo Gotamo saṃghi c’ eva gaṇī ca gaṇācariyo ca ñāto yasassī titthakaro sādhusammato bahujanassa; so ca kho sāvakānaṃ sakkato garūkato mānito pūjito; samaṇañ ca pana Gotamaṃ sāvakā sakkatvā garūkatvā upanissāya viharanti. 
Bhūtapubbaṃ samaṇo Gotamo anekasatāya parisāya dhammaṃ desesi. 
Tatr’ aññataro samaṇassa Gotamassa sāvako ukkāsi. 
Tam enaṃ aññataro sabrahmacārī jannukena ghattesi: 
Appasaddo (005) āyasmā hotu; mā ’yasmā saddam akāsi; satthā no Bhagavā dhammaṃ desetīti. 
Yasmiṃ samaye samaṇo Gotamo anekasatāya parisāya dhammaṃ deseti, n’ eva tasmiṃ samaye samaṇassa Gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. 
Tam enaṃ janakāyo paccāsiṃsamānarūpo paccupaṭṭhito hoti: Yaṃ no Bhagavā dhammaṃ bhāsissati, taṃ no sossāmāti. 
Seyyathāpi nāma puriso catummahāpathe khuddaṃ madhuṃ anelakam pīḷeyya, tam enaṃ mahā janakāyo paccāsiṃsamānarūpo paccupaṭṭhito assa, -- evam evaṃ yasmiṃ samaye samaṇo Gotamo anekasatāya parisāya dhammaṃ deseti, n’ eva tasmiṃ samaye samaṇassa Gotamassa sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā; tam enaṃ mahā janakāyo paccāsiṃsamānarūpo paccupaṭṭhito hoti: Yaṃ no Bhagavā dhammaṃ bhāsissati, taṃ no sossāmāti. 
Ye pi samanassa Gotamassa sāvakā sabrahmacārīhi sampayojetvā sikkhaṃ paccakkhāya hīnāy’ āvattanti, te pi Satthu vaṇṇavādino honti, dhammassa vaṇṇavādino honti, saṃghassa vaṇṇavādino honti, attagarahino yeva honti anaññagarahino: Mayam ev’ amhā alakkhikā, mayaṃ appapuññā, ye mayaṃ evaṃ svākkhāte dhammavinaye pabbajitvā nāsakkhimhā yāvajīvaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ caritun ti; te ārāmikabhūtā vā upāsakabhūtā vā pañcasu sikkhāpadesu samādāya vattanti. 
Iti samaṇo Gotamo sāvakānaṃ sakkato garūkato mānito pūjito, samanañ ca pana Gotamaṃ sāvakā sakkatvā garūkatvā upanissāya viharantīti. 
Kati pana tvaṃ, Udāyi, mayi dhamme samanupassasi, yehi mama sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharantīti? 
Pañca kho ahaṃ bhante {Bhagavati} dhamme samanupassāmi, yehi Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
Katame {pañca}? 
hagavā hi, bhante, appāhāro appāhāratāya ca vaṇṇavādī; imaṃ kho ahaṃ, bhante, Bhagavati paṭhamaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
(006) Puna ca paraṃ, bhante, Bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī; yam pi, 
{bhante}, Bhagavā santuṭṭho itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī, imaṃ kho ahaṃ, bhante, Bhagavati dutiyaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti. 
sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, bhante, Bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī; yam pi, bhante, Bhagavā santuṭṭho itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī, imaṃ kho ahaṃ, bhante, Bhagavati tatiyaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, bhante, Bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇāvādī; yam pi, bhante, Bhagavā santuṭṭho itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī, imaṃ kho ahaṃ, bhante, Bhagavati catutthaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, bhante, Bhagavā pavivitto pavivekassa ca {vaṇṇavādī}; yam pi, bhante, Bhagavā pavivitto pavivekassa ca vaṇṇavādī, imaṃ kho ahaṃ, bhante, Bhagavati pañcamaṃ dhammaṃ samanupassāmi yena Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
Ime kho ahaṃ, bhante, Bhagavati pañca dhamme samanupassāmi, yehi Bhagavantaṃ sāvakā sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharantīti. 
Appāhāro samaṇo Gotamo appāhāratāya ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, santi kho pana me, Udāyi, sāvakā kosakāhārā pi aḍḍhakosakāhārā pi beluvāhārā pi aḍḍhabeluvāhārā pi. 
(007) Ahaṃ kho pana, Udāyi, app’ ekadā iminā pattena samatittikam pi bhuñjāmi bhiyyo pi bhuñjāmi. 
Appāhāro samaṇo Gotamo appāhāratāya ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, ye te, Udāyi, mama sāvaka kosakāhārā pi aḍḍhakosakāhārā pi beluvāhārā pi aḍḍhabeluvāhārā pi, na man te iminā dhammena sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ pūjeyyuṃ. 
sakkatvā garūkatvā upanissāya vihareyyuṃ. 
Santuṭṭho samaṇo Gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ. 
sakkatvā garū katvā upanissāya vihareyyuṃ, santi kho pana me, Udāyi, sāvakā paṃsukūlikā lūkhacīvaradharā; te susānā vā saṃkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṃghāṭiṃ karitvā dhārenti. 
Ahaṃ kho pan’, Udāyi, app’ ekadā gahapatāni cīvarāni dhāremi daḷhāni yattha lūkhāni alābulomasāni. 
Santuṭṭho samaṇo Gotamo itarītarena cīvarena itarītaracīvarasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ garūkareyyuṃ māneyyuṃ pūjeyyuṃ sakkatvā garūkatvā upanissāya {vihareyyuṃ}, ye te, Udāyi, mama sāvakā paṃsukūlikā lūkhacīvaradharā. 
te susānā vā saṃkārakūṭā vā pāpaṇikā vā nantakāni uccinitvā saṃghāṭiṃ karitvā dhārenti, na man te iminā dhammena sakkareyyuṃ garūkareyyuṃ māneyyuṃ pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ. 
Santuṭṭho samaṇo Gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, santi kho pana me, Udāyi, sāvakā piṇḍapātikā sapadānacārino ucchepake vate ratā; te antaragharaṃ paviṭṭhā samānā āsanena pi nimantiyamānā na sādiyanti. 
Ahaṃ kho pan’, Udāyi, app’ ekadā nimantane pi bhuñjāmi sālīnaṃ odanaṃ (008) vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ. 
Santuṭṭho samaṇo Gotamo itarītarena piṇḍapātena itarītarapiṇḍapātasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ. 
garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, ye te, Udāyi, mama sāvakā piṇḍapātikā sapadānacārino ucchepake vate ratā antaragharaṃ paviṭṭhā samānā āsanena pi nimantiyamānā na sādiyanti, na man te iminā dhammena sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ. 
Santuṭṭho samaṇo Gotamo itarītarena senāsanena, itāritarasenāsanasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, {Udāyi}, 
sāvakā sakkareyyuṃ, {garūkareyyuṃ}, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, santi kho pana me, Udāyi, sāvakā rukkhamūlikā abbhokāsikā; te aṭṭha māse channaṃ na upenti. 
Ahaṃ kho pan’, Udāyi, app’ ekadā kūṭāgāresu pi viharāmi ullittāvalittesu nivātesu phussitaggaḷesu pihitavātapānesu. 
Santuṭṭho samaṇo Gotamo itarītarena senāsanena itarītarasenāsanasantuṭṭhiyā ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, ye te, Udāyi, mama sāvakā rukkhamūlikā abbhokāsikā aṭṭha māse channaṃ na upenti, na man te iminā dhammena sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ. 
Pavivitto samaṇo Gotamo pavivekassa ca vaṇṇavādī ti, iti ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, santi kho pana me, Udāyi, sāvakā āraññakā pantasenāsanā āraññavanapatthāni pantāni senāsanāni ajjhogahetvā viharanti. 
Te anvaddhamāsaṃ saṃghamajjhe osaranti pātimokkhuddesāya. 
Ahaṃ kho pan’, Udāyi, app’ ekadā ākiṇṇo viharāmi bhikkhūhi bhikkhunīhi upāsakehi upāsikāhi rañño rājamahāmattehi titthiyehi titthiyasāvakehi. 
Pavivitto samaṇo Gotamo pavivekassa ca vaṇṇavādī ti, iti 
(009) ce maṃ, Udāyi, sāvakā sakkareyyuṃ, garūkareyyuṃ, māneyyum, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ, ye te, Udāyi, mama sāvakā āraññakā pantasenāsanā āraññavanapatthāni pantāni senāsanāni ajjhogahetvā viharanti. 
anvaddhamāsaṃ saṃghamajjhe osaranti pātimokkhuddesāya. 
na man te iminā dhammena sakkareyyuṃ, garūkareyyuṃ, māneyyuṃ, pūjeyyuṃ, sakkatvā garūkatvā upanissāya vihareyyuṃ. 
Iti kho, Udāyi, na mamaṃ sāvakā imehi pañcahi dhammehi sakkaronti, garūkaronti, mānenti, pūjenti, sakkatvā garūkatvā upanissāya viharanti. 
Atthi kho, Udāyi, aññe ca pañca dhammā, yehi mama savaka sakkaronti. garūkaronti. mānenti. pujenti, sakkatvā garūkatvā upanissāya viharanti. 
Katame pañca? 
Idh’. Udāyi, mama sāvakā adhisīle sambhāventi: Sīlavā samaṇo Gotamo, paramena sīlakkhandhena samannāgato ti. 
Yaṃ pan’, Udāyi, mama sāvakā adhisīle sambhāventi: Sīlavā samaṇo Gotamo, paramena sīlakkhandhena samannāgato ti, ayaṃ kho. Udāyi, {paṭhamo} dhammo yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ. 
Udāyi, mama sāvakā abhikkante ñāṇadassane sambhāventi: Jānaṃ yev’ āha samaṇo Gotamo jānāmiti; passaṃ yev’ āha samaṇo Gotamo passāmīti: 
abhiññāya samaṇo Gotamo dhammaṃ deseti, no anabhiññāya; sanidānaṃ samaṇo Gotamo dhammaṃ deseti, no anidānaṃ: 
sappāṭihāriyaṃ samaṇo Gotamo dhammaṃ deseti, no appāṭihāriyan ti. 
Yaṃ pan, Udāyi, mama sāvakā abhikkante ñāṇadassane sambhāventi: Jānaṃ yev’ āha samaṇo Gotamo jānāmīti; passaṃ yev’ āha samaṇo Gotamo passāmīti: 
abhiññāya samaṇo Gotamo dhammaṃ deseti, no anabhiññāya; sanidānaṃ samaṇo Gotamo dhammaṃ deseti, no anidānaṃ; sappāṭihāriyaṃ samaṇo Gotamo dhammaṃ deseti, no appāṭihāriyan ti, -- ayaṃ kho, Udāyi, dutiyo dhammo yena mama (010) sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, Udāyi, mama sāvakā adhipaññāya saṃbhāventi: Paññavā samaṇo Gotamo, paramena paññākkhandhena samannāgato; taṃ vata anāgatam vā vādapathaṃ na dakkhati uppannaṃ vā parappavādaṃ na saha dhammena suniggahītaṃ niggahissatīti, n’ etaṃ ṭhānam vijjati. 
Taṃ kim maññasi. 
Udāyi? 
pi nu me sāvakā evaṃ jānantā evaṃ passantā antarantarākathaṃ opāteyyun ti? 
No h’ etaṃ, bhante. 
Na kho panāhaṃ, Udāyi, sāvakesu anusāsaniṃ paccāsiṃsāmi, aññadatthu mamaṃ yeva sāvakā anusāsaniṃ paccāsiṃsanti. 
Yaṃ pan’, Udāyi, mama sāvakā adhipaññāya sambhāventi: Paññavā samaṇo Gotamo. 
paramena paññākkhandhena samannāgato; taṃ anāgataṃ vā vādapathaṃ na dakkhati uppannaṃ va parappavādaṃ na saha dhammena suniggahītaṃ niggahissatīti, n’ etaṃ ṭhānaṃ vijjati. 
Ayaṃ kho, Udāyi, tatiyo dhammo yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, Udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā, te maṃ upasaṃkamitvā dukkhaṃ ariyasaccaṃ pucchanti; tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi; tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. 
Te maṃ dukkhasamudayaṃ, dukkhanirodhaṃ, dukkhanirodhagāminipaṭipadaṃ ariyasaccaṃ pucchanti; tesāhām dukkhanirodhagāminipaṭipadaṃ ariyasaccaṃ puṭṭho vyākaromi; tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena. 
Yaṃ pan’, Udāyi, mama sāvakā yena dukkhena dukkhotiṇṇā dukkhaparetā, te maṃ upasaṃkamitvā dukkhaṃ ariyasaccaṃ pucchanti; tesāhaṃ dukkhaṃ ariyasaccaṃ puṭṭho vyākaromi; tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena; te mam dukkhasamudayaṃ dukkhanirodhaṃ dukkhanirodhagāminipaṭipadaṃ ariyasaccaṃ pucchanti; tesāhaṃ dukkhanirodhagāminipaṭipadaṃ ariyasaccaṃ puṭṭho vyākaromi; tesāhaṃ cittaṃ ārādhemi pañhassa veyyākaraṇena;-- ayaṃ kho, Udāyi, catuttho dhammo (011) yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā cattāro satipaṭṭhāne bhāventi. 
Idh’, Udāyi, bhikkhu kāye kāyānupassī viharati, ātāpī sampajāno satimā, vineyya loke abhijjhādomanassaṃ; vedanāsu, -- pe --; citte; dhammesu dhammānupassī viharati, ātāpī sampajāno satimā vineyya loke abhijjhādomanassaṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā cattāro sammappadhāne bhāventi. 
Idh’, Udāyi, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ {dhammānaṃ} uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā cattāro iddhipāde bhāventi. 
Idh’, Udāyi, bhikkhu chandasamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti, viriyasamādhi -- pe -- cittasamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti, vīmaṃsāsamādhipadhānasaṃkhārasamannāgataṃ iddhipādaṃ bhāveti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā pañc’ indriyāni bhāventi. Idh’, 
(012) Udāyi, bhikkhu saddhindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, viriyindriyaṃ bhāveti --pe--. satindriyaṃ bhāveti, samādhindriyaṃ bhāveti, paññindriyaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā pañca balāni bhāventi. 
Idh’, Udāyi, bhikkhu saddhābalaṃ bhāveti upasamagāmiṃ sambodhagāmiṃ, viriyabalaṃ bhāveti --pe--. satibalaṃ bhāveti, samādhibalaṃ bhāveti, paññābalaṃ bhāveti upasamagāmiṃ sambodhagamiṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā satta bojjhaṅge bhāventi. 
Idh’, Udāyi, bhikkhu satisambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ, dhammavicayasambojjhaṅgaṃ bhāveti --pe--, viriyasambojjhaṅgaṃ bhāveti, pītisambojjhaṅgaṃ bhāveti, passaddhisambojjhaṅgaṃ bhāveti, samādhisambojjhaṅgaṃ bhāveti, upekhāsambojjhaṅgaṃ bhāveti vivekanissitaṃ virāganissitaṃ nirodhanissitaṃ vossaggapariṇāmiṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā ariyaṃ aṭṭhaṅgikaṃ maggaṃ bhāventi. 
Idh’, Udāyi, bhikkhu sammādiṭṭhiṃ bhāveti, sammāsaṃkappaṃ bhāveti. 
sammāvācaṃ bhāveti, sammākammantaṃ bhāveti, sammāājīvaṃ bhāveti, sammāvāyāmaṃ bhāveti, sammāsatiṃ bhāveti, sammāsamādhiṃ bhāveti. 
Tatra ca pana me sāvakā bahū abhiññavosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā aṭṭha vimokhe bhāventi. 
Rūpī rūpāni passati; ayaṃ paṭhamo vimokho. 
Ajjhattaṃ arūpasaññī bahiddhā rūpāni passati; ayaṃ dutiyo vimokho. 
Subhan t’ eva adhimutto hoti; ayaṃ tatiyo vimokho. 
Sabbaso rūpa-(013)saññānaṃ samatikkamā, paṭighasaññānaṃ atthagamā, nānattasaññānaṃ amanasikārā: Ananto ākāso ti ākāsānañcāyatanaṃ upasampajja viharati; ayaṃ catuttho vimokho. 
Sabbaso ākāsānañcāyatanaṃ samatikkamma: Anantam viññāṇan ti viññāṇañcāyatanaṃ upasampajja viharati; ayaṃ pañcamo vimokho. 
Sabbaso viññāṇañcāyatanaṃ samatikkamma: Na ’tthi kiñcīti ākiñcaññāyatanaṃ upasampajja viharati: ayaṃ chaṭṭho vimokho. 
Sabbaso ākiñcaññāyatanaṃ samatikkamma nevasaññānāsaññāyatanaṃ upasampajja viharati: ayaṃ sattamo vimokho. 
Sabbaso nevasaññānāsaññāyatanaṃ samatikkamma saññāvedayitanirodhaṃ upasampajja viharati; ayaṃ aṭṭhamo vimokho. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā aṭṭha abhibhāyatanāni bhāventi. 
Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ paṭhamaṃ abhibhāyatanaṃ. 
Ajjhattaṃ rūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ dutiyaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati parittāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ tatiyaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati appamāṇāni suvaṇṇadubbaṇṇāni, tāni abhibhuyya: 
Jānāmi passāmīti evaṃsaññī hoti: idaṃ catutthaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni. 
Seyyathāpi nāma ummāpupphaṃ nīlaṃ nīlavaṇṇaṃ nīlanidassanaṃ nīlanibhāsaṃ; seyyathāpi vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ {ubhatobhāgavimaṭṭhaṃ} nīlaṃ nīlavaṇṇaṃ nīladassanaṃ {nīlanibhāsaṃ:} evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati nīlāni nīlavaṇṇāni nīlanidassanāni nīlanibhāsāni, tani abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ pañcamaṃ (014) abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni. 
Seyyathāpi nāma kaṇṇikārapupphaṃ pītaṃ pītanidassanaṃ pītanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ pītaṃ pītavaṇṇaṃ pītanidassanaṃ pītanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati pītāni pītavaṇṇāni pītanidassanāni pītanibhāsāni, tāni abhibhuyya: Jānāmi passāmīti {evaṃsaññī} hoti; idaṃ chaṭṭhaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanāni lohitakanibhāsāni. 
Seyyathāpi nāma bandhujīvakapupphaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, seyyathāpi vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ lohitakaṃ lohitakavaṇṇaṃ lohitakanidassanaṃ lohitakanibhāsaṃ, -- evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati lohitakāni lohitakavaṇṇāni lohitakanidassanānilohitakanibhāsāni, tāni abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ sattamaṃ abhibhāyatanaṃ. 
Ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni. 
Seyyathāpi nāma osadhitārakā odātā odātavaṇṇā odātanidassanā odātanibhāsā; seyyathāpi vā pana taṃ vatthaṃ Bārāṇaseyyakaṃ ubhatobhāgavimaṭṭhaṃ odātaṃ odātavaṇṇam odātanidassanaṃ odātanibhāsaṃ, evamevaṃ ajjhattaṃ arūpasaññī eko bahiddhā rūpāni passati odātāni odātavaṇṇāni odātanidassanāni odātanibhāsāni, tāni abhibhuyya: Jānāmi passāmīti evaṃsaññī hoti; idaṃ aṭṭhamaṃ abhibhāyatanaṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā dasa kasiṇāyatanāni bhāventi. 
Paṭhavīkasiṇam eko sañjānāti uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ, āpokasiṇam eko sañjānāti --pe--, tejokasiṇaṃ eko sañjānāti, vāyokasiṇam eko sañjānāti, nīlakasiṇam eko sañjānāti, pītakasiṇam eko sañjānāti, lohitakasiṇam eko sañjānāti, odātakasiṇam eko sañjānāti, ākāsakasiṇam eko sañ-(015)jānāti, viññāṇakasiṇam eko sañjānāti, uddhaṃ adho tiriyaṃ advayaṃ appamāṇaṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā cattāro jhāne bhāventi. 
Idh’, Udāyi, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi savitakkaṃ savicāraṃ vivekajaṃ pītisukhaṃ paṭhamajjhānaṃ upasampajja viharati; so imam eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa vivekajena pītisukkhena apphutaṃ hoti. 
Seyyathāpi, Udāyi, dakkho nahāpako vā nahāpakantevāsī vā kaṃsathāle nahāniyacuṇṇāni ākiritvā udakena paripphosakaṃ paripphosakaṃ sandeyya, sā ’ssa nahāniyapiṇḍī snehanugatā snehaparetā, santarabāhirā phutā snehena na ca paggharinī; evam eva kho, Udāyi, bhikkhu imam eva kāyaṃ vivekajena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa vivekajena pītisukhena apphutaṃ hoti. 
Puna ca paraṃ, Udāyi, bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyajjhānaṃ upasampajja viharati; so imam eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati; nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Seyyathāpi, Udāyi, udakarahado ubbhidodako, tassa n’ ev’ assa puratthimāya disāya udakass’ āyamukhaṃ, na pacchimāya disāya udakass’ āyamukhaṃ, na uttarāya disāya udakass’ āyamukhaṃ, na dakkhiṇāya disāya (016) udakass’ āyamukhaṃ, devo ca na kālena kālaṃ sammādhāraṃ anuppaveccheyya; atha kho tamhā ca udakarahadā sītā vāridhārā ubbhijjitvā tam eva udakarahadaṃ sītena vārinā abhisandeyya parisandeyya paripūreyya paripphareyya, nāssa kiñci sabbāvato udakarahadassa sītena vārinā apphutaṃ assa; evam eva kho, Udāyi, bhikkhu imam eva kāyaṃ samādhijena pītisukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa samādhijena pītisukhena apphutaṃ hoti. 
Puna ca paraṃ, Udāyi, bhikkhu pītiyā ca virāgā --pe-- tatiyajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Seyyathāpi, Udāyi, uppaliniyaṃ vā paduminiyaṃ vā puṇḍarīkiniyaṃ vā appekaccāni uppalāni vā padumāni va puṇḍarīkāni vā udake jātāni udake saṃvaddhāni udakā ’nuggatāni antonimuggaposīni, tāni yāva c’ aggā yāva ca mūlā sītena vārinā abhisannāni parisannāni paripūrāni paripphutāni, nāssa kiñci sabbāvataṃ uppalānaṃ va padumānaṃ vā puṇḍarīkānaṃ vā sītena vārinā apphutaṃ assa; evam eva kho, Udāyi, bhikkhu imam eva kāyaṃ nippītikena sukhena abhisandeti parisandeti paripūreti parippharati, nāssa kiñci sabbāvato kāyassa nippītikena sukhena apphutaṃ hoti. 
Puna ca paraṃ, Udāyi, bhikkhu sukhassa ca pahānā dukkhassa ca pahānā pubbe va somanassadomanassānaṃ atthagamā adukkhaṃ asukhaṃ upekhāsatipārisuddhiṃ catutthajjhānaṃ upasampajja viharati. 
So imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa parisuddhena cetasā pariyodātena apphutaṃ hoti. 
Seyyathāpi, Udāyi, puriso odātena vatthena sasīsaṃ pārupitvā nisinno assa, nāssa kiñci sabbāvato kāyassa odātena vatthena apphutaṃ assa; evam eva kho, Udāyi, bhikkhu imam eva kāyaṃ parisuddhena cetasā pariyodātena pharitvā nisinno hoti, nāssa kiñci sabbāvato kāyassa pari-(017)suddhena cetasā pariyodātena apphutaṃ hoti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathā paṭipannā me sāvakā evaṃ pajānanti: Ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idañ ca pana me viññāṇaṃ ettha sitaṃ ettha paṭibaddhaṃ. 
Seyyathāpi, Udāyi, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatr’ assa suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā; tam enaṃ cakkhumā puriso hatthe karitvā paccavekkheyya: Ayaṃ kho maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato accho vippasanno sabbākārasampanno, tatr’ idaṃ suttaṃ āvutaṃ nīlaṃ vā pītaṃ vā lohitaṃ vā odātaṃ vā paṇḍusuttaṃ vā ti. 
Evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā evaṃ jānanti: Ayaṃ kho me kāyo rūpī cātummahābhūtiko mātāpettikasambhavo odanakummāsūpacayo aniccucchādanaparimaddanabhedanaviddhaṃsanadhammo, idañ ca pana viññāṇaṃ ettha sitaṃ ettha paṭibaddhan ti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā imamhā kāyā aññaṃ kāyaṃ abhinimminanti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ. 
Seyyathāpi, Udāyi, puriso muñjamhā isīkaṃ pabbāheyya, tassa evañ c’ assa: Ayaṃ muñjo ayaṃ isīkā, añño muñjo aññā isīkā, muñjamhā tveva isīkā pabbāḷhā ti. 
Seyyathā vā pan’, Udāyi, puriso asiṃ kosiyā pabbāheyya, tassa evam assa: Ayaṃ asi ayaṃ kosi, añño asi añño kosi, kosiyā tveva asi pabbāḷho ti. 
Seyyathāpi (018) pan’, Udāyi, puriso ahiṃ karaṇḍā uddhareyya, tassa evam assa: Ayaṃ ahi ayaṃ karaṇḍo, añño ahi añño karaṇḍo, karaṇḍā tveva ahi ubbhato ti. -- Evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā imamhā kāyā aññaṃ kāyaṃ abhinimminanti rūpiṃ manomayaṃ sabbaṅgapaccaṅgiṃ abhinindriyaṃ. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā anekavihitaṃ iddhividhaṃ paccanubhonti, eko pi hutvā bahudhā honti, bahudhā pi hutvā eko honti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaṃ karonti seyyathāpi udake, udake pi abhijjamāne gacchanti seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kamanti seyyathāpi pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokā pi kāyena vasaṃ vattenti. 
Seyyathāpi, Udāyi, dakkho kumbhakāro vā kumbhakārantevāsī vā suparikammakatāya mattikāya yaṃ yad eva bhājanavikatiṃ ākaṅkheyya, taṃ tad eva kareyya abhinipphādeyya. 
Seyyathā vā pan’, Udāyi, dakkho dantakāro vā dantakārantevāsī vā suparikammakatasmiṃ dantasmiṃ yaṃ yad eva dantavikatiṃ ākaṅkheyya, taṃ tad eva kareyya abhinipphādeyya. 
Seyyathā vā pan’, Udāyi, dakkho suvaṇṇakāro vā suvaṇṇakārantevāsī vā suparikammakatasmiṃ suvaṇṇasmiṃ yaṃ yad eva suvaṇṇavikatiṃ ākaṅkheyya, taṃ tad eva kareyya abhinipphādeyya. -- Evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā anekavihitaṃ iddhividhaṃ paccanubhonti, eko pi hutvā bahudhā honti, bahudhā pi hutvā eko honti, āvibhāvaṃ tirobhāvaṃ tirokuḍḍaṃ tiropākāraṃ tiropabbataṃ asajjamānā gacchanti seyyathāpi ākāse, paṭhaviyā pi ummujjanimujjaṃ karonti seyyathāpi udake, udake pi abhijjamāne gacchanti seyyathāpi paṭhaviyaṃ, ākāse pi pallaṅkena kamanti seyyathāpi (019) pakkhī sakuṇo, ime pi candimasuriye evaṃ mahiddhike evaṃ mahānubhāve pāṇinā parimasanti parimajjanti, yāva brahmalokā pi kāyena vasaṃ vattenti -- pe -- Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti, dibbe ca mānuse ca, ye dūre santike ca. 
Seyyathāpi, Udāyi, balavā saṅkhadhamo appakasiren’ eva catuddisā viññāpeyya, evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā dibbāya sotadhātuyā visuddhāya atikkantamānusikāya ubho sadde suṇanti, dibbe ca mānuse ca, ye dūre santike ca. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā yathā paṭipannā me sāvakā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānanti, -- sarāgaṃ vā cittaṃ: sarāgaṃ cittan ti pajānanti, vītarāgaṃ vā cittaṃ: vītarāgaṃ cittan ti pajānanti, sadosaṃ vā cittaṃ: sadosaṃ cittan ti pajānanti, vītadosaṃ vā cittaṃ: vītadosaṃ cittan ti pajānanti, samohaṃ vā cittaṃ: samohaṃ cittan ti pajānanti, vītamohaṃ vā cittaṃ: 
vītamohaṃ cittan ti pajānanti, saṃkhittaṃ vā cittaṃ: saṃkhittaṃ cittan ti pajānanti, vikkhittaṃ vā cittaṃ: vikkhittaṃ cittan ti pajānanti, mahaggataṃ vā cittaṃ: mahaggataṃ cittan ti pajānanti, amahaggataṃ vā cittaṃ: amahaggataṃ cittan ti pajānanti, sa-uttaraṃ vā cittaṃ: sa-uttaraṃ cittan ti pajānanti, anuttaraṃ vā cittaṃ: anuttaraṃ cittan ti pajānanti, samāhitaṃ vā cittaṃ: samāhitaṃ cittan ti pajānanti, asamāhitaṃ vā cittaṃ: asamāhitaṃ cittan ti pajānanti, vimuttaṃ vā cittaṃ: vimuttaṃ cittan ti pajānanti, avimuttaṃ vā cittaṃ: avimuttaṃ cittan ti pajānanti. 
Seyyathāpi, Udāyi, itthī vā puriso vā daharo yuvā maṇḍanajātiko ādāse vā parisuddhe pariyodāte acche vā udakapatte sakaṃ mukhanimittaṃ paccavekkhamāno sakaṇikaṃ vā sakaṇikan ti jā-(020)neyya, akaṇikaṃ vā akaṇikan ti jāneyya, -- evam eva kho. 
Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā parasattānaṃ parapuggalānaṃ cetasā ceto paricca pajānanti, sarāgaṃ vā cittaṃ: sarāgaṃ cittan ti pajānanti, vītarāgaṃ vā cittaṃ, -- pe -- sadosaṃ vā cittaṃ --pe-- vītadosaṃ vā cittaṃ, samohaṃ vā cittam, vītamohaṃ vā cittaṃ, saṃkhittaṃ vā cittaṃ, vikkhittaṃ vā cittaṃ, mahaggataṃ vā cittaṃ, amahaggataṃ vā cittaṃ, sauttaraṃ vā cittaṃ, anuttaraṃ vā cittaṃ, samāhitaṃ vā cittaṃ, asamāhitaṃ vā cittaṃ, vimuttaṃ vā cittaṃ: vimuttaṃ cittan ti pajānanti, avimuttaṃ vā cittaṃ: avimuttaṃ cittan ti pajānanti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā anekavihitaṃ pubbenivāsaṃ anussaranti, seyyathīdaṃ: ekam pi jātiṃ, dve pi jātiyo, tisso pi jātiyo, catasso pi jātiyo, pañca pi jātiyo, dasa pi jātiyo, vīsatim pi jātiyo, tiṃsam pi jātiyo, cattārīsam pi jātiyo, paññāsam pi jātiyo, jātisatam pi, jātisahassam pi, jātisatasahassam pi, aneke pi saṃvaṭṭakappe, aneke pi vivaṭṭakappe, aneke pi saṃvaṭṭavivaṭṭakappe: Amutra āsiṃ evaṃnāmo evaṃgotto evaṃvaṇṇo evaṃāhāro evaṃsukhadukkhapaṭisaṃvedī evaṃāyupariyanto, so tato cuto amutra udapādiṃ, tatrāp’ āsim evaṃgotto evaṃvaṇṇo evaṃāhāro evaṃsukhadukkhapaṭisaṃvedī evaṃāyupariyanto, so tato cuto idhūpapanno ti. 
Iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussaranti. 
Seyyathāpi, Udāyi, puriso sakamhā gāmā aññaṃ gāmaṃ gaccheyya, tamhā pi gāmā aññaṃ gāmaṃ gaccheyya, so tamhā gāmā sakaṃ yeva gāmaṃ paccāgaccheyya; tassa evam assa: 
-- Ahaṃ kho sakamhā gāmā amuṃ gāmaṃ āgañchiṃ, tatra evaṃ aṭṭhāsiṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, tamhā pi gāmā amuṃ gāmaṃ āgañchiṃ, tatrāpi evaṃ aṭṭhā-(021)siṃ evaṃ nisīdiṃ evaṃ abhāsiṃ evaṃ tuṇhī ahosiṃ, so 
’mhi tamhā gāmā sakaṃ yeva gāmaṃ paccāgato ti. 
Evam eva kho, {Udāyi}, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā anekavihitaṃ pubbenivāsaṃ anussaranti, seyyathīdaṃ: 
ekam pi jātiṃ, dve pi jātiyo -- pe -- iti sākāraṃ sa-uddesaṃ anekavihitaṃ pubbenivāsaṃ anussaranti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti: Ime vata bhonto sattā kāyaduccaritena samannāgatā vacīduccaritena samannāgatā manoduccaritena samannāgatā ariyānaṃ upavādakā micchādiṭṭhikā micchādiṭṭhikammasamādānā; te kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ upapannā. 
Ime vā pana bhonto sattā kāyasucaritena samannāgatā vacīsucaritena samannāgatā manosucaritena samannāgatā ariyānaṃ anupavādakā sammādiṭṭhikā sammādiṭṭhikammasamādānā, te kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ upapannā ti. 
Iti dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate yathākammūpage satte pajānanti. 
Seyyathāp’ ass’, Udāyi, dve agārā sadvārā, tattha cakkhumā puriso majjhe ṭhito passeyya manusse gehe pavisante pi nikkhamante pi anusañcarante pi anuvicarante pi. -- Evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā dibbena cakkhunā visuddhena atikkantamānusakena satte passanti cavamāne upapajjamāne hīne paṇīte suvaṇṇe dubbaṇṇe sugate duggate -- pe -- yathākammūpage satte pajānanti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
(022) Puna ca paraṃ, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Seyyathāpi, Udāyi, pabbatasaṃkhepe udakarahado accho vippasanno anāvilo, tattha cakkhumā puriso tīre ṭhito passeyya sippisambukam pi sakkharakaṭhalam pi macchagumbam pi carantam pi tiṭṭhantam pi; tassa evam assa: Ayaṃ kho udakarahado accho vippasanno anāvilo, tatr’ ime sippisambukā pi sakkharakaṭhalā macchagumbā pi caranti pi tiṭṭhanti pīti. -- Evam eva kho, Udāyi, akkhātā mayā sāvakānaṃ paṭipadā, yathā paṭipannā me sāvakā āsavānaṃ khayā anāsavaṃ cetovimuttiṃ paññāvimuttiṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Tatra ca pana me sāvakā bahū abhiññāvosānapāramippattā viharanti. 
Ayaṃ kho, Udāyi, pañcamo dhammo, yena mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Ime kho, Udāyi, pañca dhammā, yehi mama sāvakā sakkaronti garūkaronti mānenti pūjenti sakkatvā garūkatvā upanissāya viharanti. 
Idam avoca Bhagavā. 
Attamano Sakuludāyi paribbājako Bhagavato bhāsitaṃ abhinandīti. 
MAHĀSAKULUDĀYISUTTAṂ SATTAMAṂ.