You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
78. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Uggāhamāno paribbājako Samaṇamaṇḍikāputto samayappavādake tindukācīre ekasālake Mallikāya ārāme (023) paṭivasati mahatiyā paribbājakaparisāya saddhiṃ timattehi paribbājakasatehi. 
Atha kho Pañcakaṅgo thapati Sāvatthiyā nikkhami divādivassa Bhagavantaṃ dassanāya. 
Atha kho Pañcakaṅgassa thapatissa etad ahosi: Akālo kho tāva Bhagavantaṃ dassanāya; patisallīno Bhagavā; manobhāvaniyānam pi bhikkhūnaṃ asamayo dassanāya; patisallīnā manobhāvaniyā bhikkhū. 
Yannūnāhaṃ yena samayappavādako tindukācīro ekasālako Mallikāya ārāmo yena Uggāhamāno paribbājako Samaṇamaṇḍikāputto ten’ upasaṃkameyyan ti. 
Atha kho Pañcakaṅgo thapati yena samayappavādako tindukācīro ekasālako Mallikāya ārāmo, ten’ upasaṃkami. 
Tena kho pana samayena Uggāhamāno paribbājako Samaṇamaṇḍikāputto mahatiyā paribbājakaparisāya saddhiṃ nisinno hoti unnādiniyā uccāsaddāya mahāsaddāya anekavihitaṃ tiracchānakathaṃ kathentiyā, seyyathīdaṃ: rājakathaṃ corakathaṃ mahāmattakathaṃ senākathaṃ bhayakathaṃ yuddhakathaṃ annakathaṃ pānakathaṃ vatthakathaṃ sayanakathaṃ mālākathaṃ gandhakathaṃ ñātikathaṃ yānakathaṃ gāmakathaṃ nigamakathaṃ nagarakathaṃ janapadakathaṃ itthikathaṃ sūrakathaṃ visikhākathaṃ kumbhaṭṭhānakathaṃ pubbapetakathaṃ nānattakathaṃ lokakkhāyikaṃ samuddakkhāyikaṃ itibhavābhavakathaṃ iti vā. 
Addasā kho Uggāhamāno paribbājako Samaṇamaṇḍikāputto Pañcakaṅgaṃ thapatiṃ dūrato va āgacchantaṃ; disvāna sakaṃ parisaṃ saṇṭhāpesi:-- Appasaddā bhonto hontu; mā bhonto saddam akattha; ayaṃ samaṇassa Gotamassa sāvako āgacchati, Pañcakaṅgo thapati. 
Yāvatā kho pana samaṇassa Gotamassa sāvakā gihī odātavasanā Sāvatthiyaṃ paṭivasanti, ayaṃ tesaṃ aññataro Pañcakaṅgo thapati. 
Appasaddakāmā kho pana te āyasmanto appasaddavinītā appasaddassa vaṇṇavādino, app’ eva nāma appasaddaṃ parisaṃ viditvā upasaṃkamitabbaṃ maññeyyāti. 
Atha kho te paribbājakā tuṇhī ahesuṃ. 
Atha kho Pañcakaṅgo thapati yena Uggāhamāno paribbājako Samaṇamaṇḍikāputto, ten’ upasaṃkami; upasaṃkamitvā Uggāhamānena paribbājakena Samaṇamaṇḍikāputtena saddhiṃ (024) sammodi; sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Pañcakaṅgaṃ thapatiṃ Uggāhamāno paribbājako Samaṇamaṇḍikāputto etad avoca: Catuhi kho ahaṃ, thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. 
Katamehi catuhi? 
Idha, thapati, na kāyena pāpakaṃ kammaṃ karoti, na pāpikaṃ vācaṃ bhāsati, na pāpakaṃ saṃkappaṃ saṃkappeti, na pāpakaṃ ājīvaṃ ājīvati. 
Imehi kho ahaṃ, thapati, catuhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhan ti. 
Atha kho Pañcakaṅgo thapati Uggāhamānassa paribbājakassa Samaṇamaṇḍikāputtassa bhāsitaṃ n’ eva abhinandi nappaṭikkosi; anabhinanditvā appaṭikkositvā uṭṭhāy’ āsanā pakkāmi: Bhagavato santike etassa bhāsitassa atthaṃ ājānissāmīti. 
Atha kho Pañcakaṅgo thapati yena Bhagavā ten’ upasaṃkami; upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Pañcakaṅgo thapati, yāvatako ahosi Uggāhamānena paribbājakena Samaṇamaṇḍikāputtena saddhiṃ kathāsallāpo, taṃ sabbaṃ Bhagavato ārocesi. 
Evaṃ vutte, Bhagavā Pañcakaṅgaṃ thapatiṃ etad avoca:-- Evaṃ sante kho, thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā Uggāhamānassa paribbājakassa Samaṇamaṇḍikāputtassa vacanaṃ. 
Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa kāyo ti pi na hoti; kuto pana kāyena pāpakaṃ kammaṃ karissati, aññatra phanditamattā. 
Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa vācā ti pi na hoti; kuto pana pāpikaṃ vācaṃ bhāssisati, aññatra roditamattā. 
Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa saṃkappo ti pi na hoti; kuto pana pāpakaṃ saṃkappaṃ saṃkappissati, aññatra vikujjitamattā. 
Daharassa hi, thapati, kumārassa mandassa uttānaseyyakassa ājīvo ti pi na hoti; kuto pana (025) pāpakaṃ ājīvaṃ ājīvissati, aññatra mātutthaññā. 
Evaṃ sante kho, thapati, daharo kumāro mando uttānaseyyako sampannakusalo bhavissati paramakusalo uttamapattipatto samaṇo ayojjho, yathā Uggāhamānassa paribbājakassa Samaṇamaṇḍikāputtassa vacanaṃ. 
Catuhi kho ahaṃ, thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na c’ eva sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ, api c’ imaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhiggayha tiṭṭhati. 
Katamehi catuhi? 
dha, thapati, na kāyena pāpakaṃ kammaṃ karoti, na pāpikaṃ vācam bhāsati, na pāpakaṃ saṃkappaṃ saṃkappeti, na pāpakaṃ ājīvaṃ ājīvati. 
Imehi kho ahaṃ, thapati, catuhi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi na c’ eva sampannakusalaṃ na paramakusalaṃ na uttamapattipattaṃ samaṇaṃ ayojjhaṃ, api c’ imaṃ daharaṃ kumāraṃ mandaṃ uttānaseyyakaṃ samadhiggayha tiṭṭhati. 
Dasahi kho ahaṃ, thapati, dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ. 
Ime akusalasīlā taham, thapati, veditabban ti vadāmi. 
Itosamuṭṭhānā akusalasīlā tahaṃ, thapati, veditabban ti vadāmi. 
Idha akusalasīlā aparisesā nirujjhanti tahaṃ, thapati, veditabban ti vadāmi. 
Evaṃ - paṭipanno akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti tahaṃ, thapati, veditabban ti vadāmi. 
Ime kusalasīlā tahaṃ, thapeti, veditabban ti vadāmi. 
Itosamuṭṭhānā kusalasīlā tahaṃ, thapati, veditabban ti vadāmi. 
Idha kusalasīlā aparisesā nirujjhanti tahaṃ, thapati, veditabban ti vadāmi. 
Evaṃ-paṭipanno kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti tahaṃ, thapati veditabban ti vadāmi. 
Ime akusalasaṃkappā tahaṃ, thapati, veditabban ti vadāmi. 
Itosamuṭṭhānā akusalasaṃkappā tahaṃ, thapati, veditabban ti vadāmi. 
Idha (026) akusalasaṃkappā aparisesā nirujjhanti tahaṃ, thapati, veditabban ti vadāmi. 
Evaṃ paṭipanno akusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti tahaṃ, thapati, veditabban ti vadāmi. 
Ime kusalasaṃkappā, tahaṃ, thapati, veditabban ti vadāmi. 
Itosamuṭṭhānā kusalasaṃkappā tahaṃ, thapati, veditabban ti vadāmi. 
Idha kusalasaṃkappā aparisesā nirujjhanti tahaṃ, thapati, veditabban ti vadāmi. 
Evaṃ paṭipanno kusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti tahaṃ, thapati, veditabban ti vadāmi. 
Katame ca, thapati, akusalasīlā? -- Akusalaṃ kāyakammaṃ, akusalaṃ vacīkammaṃ, pāpako ājīvo, -- ime vuccanti, thapati, {akusalasīlā}. Ime ca, thapati, akusalasīlā kiṃsamuṭṭhānā? 
amuṭṭhānam pi nesaṃ vuttaṃ. 
Cittasamuṭṭhānā ti ’ssa vacanīyam. 
Katamaṃ cittaṃ? 
ittam pi hi bahu anekavidhaṃ nānappakārakaṃ sacittaṃ sarāgaṃ sadosaṃ samohaṃ; itosamuṭṭhānā akusalasīlā. 
Ime ca, thapati, akusalasīlā kuhiṃ aparisesā nirujjhanti? 
Nirodho pi nesaṃ vutto. 
Idha, thapati, bhikkhu kāyaduccaritaṃ pahāya kāyasucaritaṃ bhāveti, vacīduccaritaṃ pahāya vacīsucaritam bhāveti, manoduccaritaṃ pahāya manosucaritaṃ bhāveti, micchā-ājīvaṃ pahāya sammā-ājīvena jīvikaṃ kappeti. 
Etth’ ete akusalasīlā aparisesā nirujjhanti. 
Kathaṃ paṭipanno ca. thapati, akusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti? 
Idha, thapati, bhikkhu anupannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Evaṃ paṭi-(027)panno kho, thapati, akusalānaṃ sīlānam nirodhāya paṭipanno hoti. 
Katame ca, thapati, kusalasīlā? 
usalaṃ kāyakammaṃ, kusalaṃ vacīkammam, ājīvapārisuddhiṃ pi kho ahaṃ, thapati, sīlasmiṃ vadāmi. 
Ime vuccanti, thapati, kusalasīlā. 
Ime ca, thapati, kusalasīlā kiṃsamuṭṭhānā? 
amuṭṭhānam pi nesaṃ vuttaṃ. 
Cittasamuṭṭhānā ti ’ssa vacanīyaṃ. 
Katamaṃ cittaṃ? 
ittam pi hi bahu anekavidhaṃ nānappakārakaṃ. 
Yaṃ cittaṃ vītarāgaṃ vītadosaṃ vītamohaṃ, -- itosamuṭṭhānā kusalasīlā. 
Ime ca, thapati, kusalasīlā kuhiṃ aparisesā nirujjhanti? 
Nirodho pi nesaṃ vutto. 
Idha, thapati, bhikkhu sīlavā hoti, no ca sīlamayo, tañ ca {cetovimuttiṃ} paññāvimuttiṃ yathābhūtaṃ pajānāti; yatth’ assa te kusalasīlā aparisesā nirujjhanti. 
Kathaṃ paṭipanno ca, thapati, kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti? 
Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya 
--pe-- anuppannānaṃ akusalānaṃ dhammānaṃ uppādāya; uppannānam kusalānaṃ dhammānaṃ ṭhitiyā asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Evaṃ paṭipanno kho, thapati, kusalānaṃ sīlānaṃ nirodhāya paṭipanno hoti. 
Katame ca, thapati, akusalasaṃkappā? 
āmasaṃkappo, byāpādasaṃkappo, vihiṃsāsaṃkappo;-- ime vuccanti, thapati, akusalasaṃkappā. 
Ime ca, thapati, akusalasaṃkappā kiṃsamuṭṭhānā? 
amuṭṭhānam pi nesaṃ vuttaṃ. 
Saññāsamuṭṭhānā ti ’ssa vacanīyaṃ. 
Katamā saññā? 
aññā pi hi bahu anekavidhā nānappakārikā, kāmasaññā byāpādasaññā {vihiṃsāsaññā}; itosamuṭṭhānā akusalasaṃkappā. 
Ime ca, thapati, akusalasaṃkappā kuhiṃ aparisesā nirujjhanti? 
Nirodho pi nesaṃ vutto. 
Idha, thapati, bhikkhu vivicc’ eva kāmehi (028) -- paṭhamajjhānaṃ upasampajja viharati; etth’ ete akusalasaṃkappā aparisesā nirujjhanti. 
Kathaṃ paṭipanno ca, thapati, akusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti? 
Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya --pe-- anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya --pe-- uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiyā asammosāya, bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā, chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Evaṃ paṭipanno kho, thapati, akusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti. 
Katame ca, thapati, kusalasaṃkappā? -- 
Nekkhammasaṃkappo, abyāpādasaṃkappo, avihiṃsāsaṃkappo; ime vuccanti, thapati, kusalasaṃkappā. 
Ime ca, thapati kusalasaṃkappā kiṃsamuṭṭhānā? 
Samuṭṭhānam pi nesaṃ vuttaṃ. 
Saññāsamuṭṭhānā ti ’ssa vacanīyaṃ. 
Katamā saññā? 
Saññā pi hi bahu anekavidhā nānappakārikā, nekkhammasaññā abyāpādasaññā avihiṃsāsaññā; itosamuṭṭhānā kusalasaṃkappā. 
Ime ca, thapati, kusalasaṃkappā kuhiṃ aparisesā nirujjhanti? 
Nirodho pi nesaṃ vutto. 
Idha, thapati, bhikkhu vitakkavicārānaṃ vūpasamā --pe-- dutiyajjhānaṃ upasampajja viharati. 
Etth’ ete kusalasaṃkappā aparisesā nirujjhanti. 
Kathaṃ paṭipanno ca, thapati, kusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti? 
Idha, thapati, bhikkhu anuppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ anuppādāya chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati; uppannānaṃ pāpakānaṃ akusalānaṃ dhammānaṃ pahānāya 
--pe-- anuppannānaṃ kusalānaṃ dhammānaṃ uppādāya 
--pe-- uppannānaṃ kusalānaṃ dhammānaṃ ṭhitiya asammosāya bhiyyobhāvāya vepullāya bhāvanāya pāripūriyā chandaṃ janeti vāyamati viriyaṃ ārabhati cittaṃ paggaṇhāti padahati. 
Evaṃ paṭipanno kho, thapati, kusalānaṃ saṃkappānaṃ nirodhāya paṭipanno hoti. 
Katamehi cāhaṃ, thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ (029) paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhaṃ? 
Idha, thapati, bhikkhu asekhāya sammādiṭṭhiyā samannāgato hoti, asekhena sammāsaṃkappena samannāgato hoti, asekhāya sammāvācāya samannāgato hoti, asekhena sammākammantena samannāgato hoti, asekhena sammā -- ājīvena samannāgato hoti, asekhena sammāvāyāmena samannāgato hoti, asekhāya sammāsatiyā samannāgato hoti, asekhena sammāsamādhinā samannāgato hoti, asekhena sammāñāṇena {samannāgato} hoti, asekhāya sammāvimuttiyā samannāgato hoti. 
Imehi kho ahaṃ, thapati, dasahi dhammehi samannāgataṃ purisapuggalaṃ paññāpemi sampannakusalaṃ paramakusalaṃ uttamapattipattaṃ samaṇaṃ ayojjhan ti. 
Idaṃ avoca Bhagavā. 
Attamano Pañcakaṅgo thapati Bhagavato bhāsitaṃ abhinandīti. 
SAMAṆAMAṆḌIKĀSUTTAṂ AṬṬHAMAṂ.