You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
86. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena rañño Pasenadissa Kosalassa vijite coro Aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Tena gāmā pi agāmā katā, nigamā pi (098) anigamā katā, janapadā pi ajanapadā katā. 
So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi, Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena coro Aṅgulimālo ten’ addhānamaggaṃ paṭipajji. 
Addasāsuṃ kho gopālakā pasupālakā kassakā padhāvino Bhagavantaṃ yena coro Aṅgulimālo ten’ addhānamaggaṃ paṭipannaṃ; disvā Bhagavantaṃ etad avocuṃ: 
Mā, samaṇa, etaṃ maggaṃ paṭipajji. 
Etasmiṃ, samaṇa, magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Tena gāmā pi agāmā katā, nigamā pi anigamā katā, janapadā pi ajanapadā katā. 
So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. 
Etam hi, samaṇa, maggaṃ dasa pi purisā vīsatim pi purisā tiṃsatim pi purisā cattārīsam pi purisā saṃharitvā saṃharitvā paṭipajjanti, te pi corassa Aṅgulimālassa hatthatthaṃ gacchantīti. 
Evaṃ vutte Bhagavā tuṇhībhūto agamasi. 
Dutiyam pi kho gopālakā pasupālakā kassakā padhāvino Bhagavantaṃ etad avocuṃ: Mā, samaṇa, etam maggaṃ . . . &c as above . . . hatthatthaṃ gacchantīti. 
Dutiyam pi kho Bhagavā tuṇhībhūto agamāsi. 
Tatiyam pi kho gopālakā pasupālakā kassakā padhāvino Bhagavantaṃ etad avocum: Mā, samaṇa, etam maggaṃ . . . &c as above . . . hatthatthaṃ gacchantīti. 
Atha kho Bhagavā {tuṇhībhūto} agamāsi. 
Addasā kho coro Aṅgulimālo Bhagavantaṃ dūrato va āgacchantaṃ, disvān’ assa etad ahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho. 
Imaṃ hi maggaṃ dasa pi purisā vīsatim (099) pi purisā tiṃsatim pi purisā cattārīsam pi purisā paññāsam pi purisā saṃharitvā saṃharitvā paṭipajjanti, te pi mama hatthatthaṃ gacchanti; atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati. 
Yan nūnāhaṃ imaṃ samaṇaṃ jīvitā voropeyyan ti? 
Atha kho coro Aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā Bhagavantaṃ piṭṭhito piṭṭhito anubandhi. 
Atha kho Bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi yathā coro Aṅgulimālo Bhagavantaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na sakkoti sampāpuṇituṃ. 
Atha kho corassa Aṅgulimālassa etad ahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho. 
Ahaṃ hi pubbe hatthim pi dhāvantaṃ anupatitvā gaṇhāmi, assam pi dhāvantaṃ anupatitvā gaṇhāmi, ratham pi dhāvantaṃ anupatitvā gaṇhāmi, migam pi dhāvantaṃ anupatitvā gaṇhāmi; atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na sakkomi sampāpuṇitun ti. 
Ṭhito Bhagavantaṃ etad avoca: Tiṭṭha, samaṇa; tiṭṭha samaṇāti Ṭhito ahaṃ, Aṅgulimāla; tvañ ca tiṭṭhāti. 
Atha kho corassa Aṅgulimālassa etad ahosi: Ime kho samaṇā Sakyaputtiyā saccavādino saccapaṭiññā. 
Atha ca panāyaṃ samaṇo gacchaṃ yev’ āha: Ṭhito ahaṃ, Aṅgulimāla; tvañ ca tiṭṭhāti. 
Yan nūnāhaṃ imaṃ samaṇaṃ puccheyyan ti. 
Atha kho coro Aṅgulimālo Bhagavantaṃ gāthāya ajjhabhāsi: 
Gacchaṃ vadesi, samaṇa, ṭhito ’mhi mamañ ca brūsi ṭhitam aṭṭhito ti; 
Pucchāmi taṃ, samaṇa, etam atthaṃ: Kathaṃ ṭhito tvaṃ, aham aṭṭhito ’mhi? 
Thito ahaṃ, Aṅgulimāla, sabbadā sabbesu bhūtesu nidhāya daṇḍaṃ, Tuvañ ca pāṇesu asaññato ’si; tasmā ṭhito ’haṃ tuvam aṭṭhito ’si. 
(100) Cirassaṃ vata me mahito mahesi mahāvanaṃ samaṇoyaṃ paccavādi; 
So ’haṃ cirassā pahāssaṃ pāpaṃ sutvāna gāthaṃ tava dhammayuttaṃ. 
Itveva coro asim āvudhañ ca sobbhe papāte narake anvakārī. 
Avandi coro Sugatassa pāde; tatth’ eva naṃ pabbajjaṃ ayāci. 
Buddho ca kho kāruṇiko mahesi yo satthā lokassa sadevakassa 
Tam ‘Ehi bhikkhūti’ tadā avoca; es’ eva tassa ahu bhikkhubhāvo ti. 
Atha kho Bhagavā āyasmatā Aṅgulimālena pacchāsamaṇena yena Sāvatthi tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Sāvatthi tad avasari. 
Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena rañño Pasenadissa Kosalassa antepuradvāre mahājanakāyo sannipatitvā uccāsaddo mahāsaddo hoti: Coro te, deva, vijite Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Tena gāmā pi agāmā katā, nigamā pi anigamā katā, janapadā pi ajanapadā katā. 
So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. 
Taṃ devo paṭisedhetūti. 
Atha kho rājā Pasenadi Kosalo pañcamattehi assasatehi Sāvatthiyā nikkhami divādivassa yen’ ārāmo tena pāyāsi; yāvatiko yānassa bhūmi yānena gantvā yānā paccārohitvā pattiko va yena Bhagavā ten’ upasaṃkami; upasaṃkamitvā 
(101) Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho rājānaṃ Pasenadiṃ Kosalaṃ Bhagavā etad avoca: Kin nu te, mahārāja, rājā Māgadho Seniyo Bimbisāro kupito, Vesālikā vā Licchavī, aññe vā paṭirājāno ti? 
Na kho me, bhante, rājā Māgadho Seniyo Bimbisāro kupito, na pi Vesālikā Licchavī, na pi aññe paṭirājāno. 
Coro me, bhante, vijite Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Tena gāmā pi agāmā katā, nigamā pi anigamā katā, janapadā pi ajanapadā katā. 
So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. 
Nāhaṃ, bhante, paṭisedhissāmīti. 
Sace pana tvaṃ, mahārāja, Aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitaṃ virataṃ pāṇātipātā virataṃ adinnādānā virataṃ musāvādā ekabhattikaṃ brahmacāriṃ sīlavantaṃ kalyāṇadhammaṃ, -- kinti naṃ kareyyāsīti? 
Abhivādeyyāma vā, bhante, paccuṭṭheyyāma vā, āsanena vā nimanteyyāma, abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. 
Kuto pan’ assa, bhante, dussīlassa pāpadhammassa evarūpo sīlasaṃyamo bhavissatīti? 
Tena kho pana samayena āyasmā Aṅgulimālo Bhagavato avidūre nisinno hoti. 
Atha kho Bhagavā dakkhiṇabāhaṃ paggahetvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Eso, mahārāja, Aṅgulimālo ti. 
Atha kho rañño Pasenadissa Kosalassa ahud eva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso. 
Atha kho Bhagavā rājānaṃ Pasenadiṃ Kosalaṃ bhītaṃ saṃviggalomahaṭṭhajātaṃ viditvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Mā bhāyi, mahārāja; mā bhāyi, mahārāja; na ’tthi te ato bhayan ti. 
Atha kho rañño Pasenadissa Kosalassa yaṃ ahosi bhayaṃ (102) vā chambhitattaṃ vā lomahaṃso vā, so paṭippassambhi. 
Atha kho rājā Pasenadi Kosalo yen’ āyasmā Aṅgulimālo ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Aṅgulimālaṃ etad avoca: Ayyo no, bhante, Aṅgulimālo ti? 
Evaṃ, mahārājāti. 
Kathaṃgotto, bhante, ayyassa pitā? 
athaṃgottā mātā ti? 
Gaggo kho, mahārāja, pitā; Mantāṇī mātā ti. 
Abhiramatu, bhante, ayyo Gaggo Mantāṇīputto; aham ayyassa Gaggassa Mantāṇīputtassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. 
Tena kho pana samayena āyasmā Aṅgulimālo āraññako hoti piṇḍapātiko paṃsukūliko tecīvariko. 
Atha kho āyasmā Aṅgulimālo rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Alaṃ, mahārāja; paripuṇṇaṃ me ticīvaran ti. 
Atha kho rājā Pasenadi Kosalo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: Acchariyaṃ, bhante, abbhutaṃ, bhante, yāvañ c’ idaṃ, bhante, Bhagavā adantānaṃ dametā asantānaṃ sametā aparinibbutānaṃ parinibbāpetā. 
Yaṃ hi mayaṃ, bhante, nāsakkhimhā daṇḍena pi satthena pi dametuṃ, so Bhagavatā adaṇḍena asatthen’ eva danto. 
Handa dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, mahārāja, kālaṃ maññasīti. 
Atha kho rājā Pasenadi Kosalo uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho āyasmā Aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Addasā kho āyasmā Aṅgulimālo Sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ visātagabbhaṃ. 
Disvān’ (103) assa etad ahosi: Kilissanti vata bho sattā; kilissanti vata bho sattā ti. 
Atha kho āyasmā Aṅgulimālo Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten’ upasaṃkami; upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Aṅgulimālo Bhagavantaṃ etad avoca: Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisiṃ; addasaṃ kho ahaṃ, bhante, Sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ visātagabbhaṃ; disvāna me etad ahosi: 
Kilissanti vata bho sattā, kilissanti vata bho sattā ti. 
Tena hi tvaṃ, Aṅgulimāla, yena Sāvatthi ten’ upasaṃkama, upasaṃkamitvā taṃ itthiṃ evaṃ vadehi: Yato ahaṃ, bhagini, jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā. 
Tena saccena sotthi te hotu, sotthi gabbhassāti. 
So hi nuna me, bhante, sampajānamusāvādo bhavissati; mayā hi, bhante, bahū sañcicca pāṇā jīvitā voropitā ti. 
Tena hi tvaṃ, Aṅgulimāla, yena Sāvatthi ten’ upasaṃkama, upasaṃkamitvā taṃ itthiṃ evaṃ vadehi: Yato aham, bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā; tena saccena sotthi te hotu sotthi gabbhassāti. 
Evaṃ bhante ti kho āyasmā Aṅgulimālo Bhagavato paṭisutvā yena Sāvatthi ten’ upasaṃkami, upasaṃkamitvā taṃ itthiṃ etad avoca: Yato ahaṃ, bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā; tena saccena sotthi te hotu sotthi gabbhassāti. 
Atha kho sotth’ itthiyā ahosi sotthi gabbhassa. 
Atha kho āyasmā Aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ atthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 
Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ 
(104) itthattāyāti abbhaññāsi; aññataro kho pan’ āyasmā Aṅgulimālo arahataṃ ahosi. 
Atha kho āyasmā Aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Tena kho pana samayena aññena pi leḍḍu khitto āyasmato Aṅgulimālassa kāye nipatati, aññena pi daṇḍo khitto āyasmato Aṅgulimālassa kāye nipatati, aññena pi sakkharā khittā āyasmato Aṅgulimālassa kāye nipatati. 
Atha kho āyasmā Aṅgulimālo bhinnena sīsena lohitena gaḷantena bhinnena pattena vipphālitāya saṃghāṭiyā yena Bhagavā ten’ upasaṃkami. 
Addasā kho Bhagavā āyasmantaṃ Aṅgulimālaṃ dūrato va āgacchantaṃ, disvā āyasmantaṃ Aṅgulimālaṃ etad avoca: 
Adhivāsehi tvaṃ, brāhmaṇa; adhivāsehi tvaṃ, brāhmaṇa. 
Yassa kho tvaṃ kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi, tassa tvaṃ, brāhmaṇa, kammassa vipākaṃ diṭṭhe va dhamme paṭisaṃvedesīti. 
Atha kho āyasmā Aṅgulimālo rahogato patisallīno vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:7 -- Yo ca pubbe pamajjitvā pacchā so nappamajjati, So ’maṃ lokaṃ pabhāseti abbhā mutto ’va candimā. 
Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati, So ’maṃ lokaṃ pabhāseti abbhā mutto ’va candimā. 
Yo have daharo bhikkhu yuñjati Buddhasāsane. 
So ’maṃ lokaṃ pabhāseti abbhā mutto ’va candimā. 
Disā hi me dhammakathaṃ suṇantu, disā hi me yuñjantu Buddhasāsane, Disā hi me te manusse bhajantu ye dhammam ev’ ādapayanti santo. 
(105) Disā hi me khantivādānaṃ avirodhappasaṃsīnaṃ Suṇantu dhammaṃ kālena tañ ca anuvidhīyantu. 
Na hi jātu so mamaṃ hiṃse aññaṃ va pana kañci naṃ Pappuyya paramaṃ santiṃ rakkheyya tasathāvare. 
Udakaṃ hi nayanti nettikā, usukārā namayanti tejanaṃ, Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā. 
Daṇḍen’ eke damayanti aṅkusehi kasāhi ca; 
Adaṇḍena asatthena ahaṃ danto5 ’mhi tādinā. 
Ahiṃsako ti me nāmaṃ hiṃsakassa pure sato; 
Ajjāhaṃ saccanāmo ’mhi, na naṃ hiṃsāmi kañci naṃ. 
Coro ahaṃ pure āsiṃ Aṅgulimālo ti vissuto, Vuyhamāno mahoghena Buddhaṃ saraṇam āgamaṃ. 
Lohitapāṇī pure āsiṃ Aṅgulimālo ti vissuto; 
Saraṇāgamanaṃ passa; bhavanetti samūhatā. 
Tādisaṃ kammaṃ katvāna bahu duggatigāminaṃ Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ. 
Pamādam anuyuñjanti bālā dummedhino janā, Appamādañ ca medhāvī dhanaṃ seṭṭhaṃ va rakkhati. 
Mā pamādam anuyuñjetha mā kāmaratisanthavaṃ, Appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ. 
Sāgataṃ nāpagataṃ nayidaṃ dummantitaṃ mama; 
Paṭibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamaṃ. 
Sāgataṃ nāpagatam nayidaṃ dummantitaṃ mama; 
Tisso vijjā anuppattā, kataṃ Buddhassa sāsanan ti. 
AṄGULIMĀLASUTTAṂ CHAṬṬHAṂ.