You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
97. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena āyasmā Sāriputto Dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ. 
Atha kho aññataro (185) bhikkhu Rājagahe vassaṃ vuṭṭho yena Dakkhiṇāgirī yen’ āyasmā Sāriputto ten’ upasaṃkami, upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho taṃ bhikkhuṃ āyasmā Sāriputto etad avoca: Kacc’, āvuso, Bhagavā arogo ca balavā cāti? 
Arogo c’, āvuso; Bhagavā balavā cāti. 
Kacci pan’, āvuso, bhikkhusaṃgho arogo ca balava cāti? 
Bhikkhusaṃgho pi kho, āvuso, arogo ca balavā cāti. 
Ettha, āvuso, Taṇḍulapāladvārāyaṃ Dhānañjāni nāma brāhmaṇo atthi. 
Kacc’, āvuso, Dhānañjāni nāma brāhmaṇo arogo ca balavā cāti? 
Dhānañjāni pi kho, āvuso, brāhmaṇo arogo ca balavā cāti. 
Kacci pan’, āvuso, Dhānañjāni brāhmaṇo appamatto ti? 
Kuto no, āvuso, Dhānañjānissa brāhmaṇassa appamādo? 
Dhānañjāni, āvuso, brāhmaṇo rājānaṃ nissāya brāhmaṇagahapatike vilumpati; brāhmaṇagahapatike nissāya rājānaṃ vilumpati. 
Yā pi ’ssa bhariyā saddhā saddhā kulā ānītā, sā pi ’ssa kālakatā, aññ’ assa bhariyā assaddhā assaddhā kulā ānītā ti. 
Dussutaṃ vat’, āvuso, assumhā, dussutaṃ vat’ āvuso assumhā, ye mayaṃ Dhānañjāniṃ brāhmaṇaṃ pamattaṃ assumhā. 
Appeva ca nāma mayaṃ kadāci karahaci Dhānañjāninā brāhmaṇena saddhiṃ samāgaccheyyāma, appeva nāma siyā kocid eva kathāsallāpo ti. 
Atha kho āyasmā Sāriputto Dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari. 
Tatra sudaṃ āyasmā Sāriputto Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho āyasmā Sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ {piṇḍāya} (186) pāvisi. 
Tena kho pana samayena Dhānañjāni brāhmaṇo bahi nagare gāvo goṭṭhe dohāpeti. 
Atha kho āyasmā Sāriputto Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Dhānañjāni brāhmaṇo ten’ upasaṃkami. 
Addasā kho Dhānañjāni brāhmaṇo āyasmantaṃ Sāriputtaṃ dūrato va āgacchantaṃ, disvāna yen’ āyasmā Sāriputto ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Sāriputtaṃ etad avoca: Ito, bho Sāriputta, payo pīyataṃ tāva bhattassa kālo bhavissatīti. 
Alaṃ, brāhmaṇa. 
Kataṃ me ajja bhattakiccaṃ. 
Amukasmiṃ me rukkhamūle divāvihāro bhavissati, tattha āgaccheyyāsīti. 
Evaṃ bho ti kho Dhānañjāni brāhmaṇo āyasmato Sāriputtassa paccassosi. 
Atha kho Dhānañjāni brāhmaṇo pacchābhattaṃ bhuttapātarāso yen’ āyasmā Sāriputto ten’ upasaṃkami, upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Dhānañjāniṃ brāhmaṇaṃ āyasmā Sāriputto etad avoca: Kacci si, Dhānañjāni, appamatto ti? 
Kuto, bho Sāriputta, amhākaṃ appamādo yesaṃ no mātāpitaro posetabbā, puttadāro posetabbo, dāsakammakaraporisaṃ posetabbaṃ, mittāmaccānaṃ mittāmaccakaraṇīyaṃ kātabbaṃ, ñātisālohitānaṃ ñātisālohitakaraṇīyaṃ kātabbaṃ, atithīnaṃ atithikaraṇīyaṃ kātabbaṃ, pubbapetānaṃ pubbapetakaraṇīyaṃ kātabbaṃ, devatānaṃ devatākaraṇīyaṃ kātabbaṃ, rañño rājakaraṇīyaṃ kātabbaṃ, ayam pi kāyo pīṇetabbo brūhetabbo ti? 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco mātāpitunnaṃ hetu adhammacārī visamacārī assa; tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ;-- labheyya nu kho so: Ahaṃ kho mātāpitunnaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ (187) nirayapālā ti; mātāpitaro vā pan’ assa labheyyuṃ: Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi; mā naṃ nirayaṃ nirayapālā ti? 
No h’ idaṃ, bho Sāriputta. 
Atha kho naṃ vikandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ. 
Tam kiṃ maññasi, Dhānañjāni? 
dh’ ekacco puttadārassa hetu adhammacārī visamacārī assa; tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ;-- labheyya nu kho so: Ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā ti; puttadāro vā pan’ assa labheyyuṃ: Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi; mā naṃ nirayaṃ nirayapālā ti? 
No h’ idaṃ, bho Sāriputta. 
Atha kho naṃ vikandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco dāsakammakaraporisassa hetu adhammacārī {visamacārī} assa; taṃ enaṃ addhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ;-- labheyya nu kho so: Ahaṃ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā ti; dāsakammakaraporisaṃ vā pan’ assa labheyya: Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā ti? 
No h’ idaṃ, bho Sāriputta. 
Atha kho naṃ vikandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco mittāmaccānaṃ hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco ñātisālohitānaṃ hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco atithīnaṃ hetu . . . (&c. above mutatis murandis down to) . . . pakkhipeyyuṃ. 
(188) Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco pubbapetānam hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco devatānaṃ hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuṃ. 
Taṃ kiṃ maññāsi, Dhānañjāni? 
dh’ ekacco rañño hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa; tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ;-- labheyya nu kho so: Aham kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosiṃ; mā maṃ nirayaṃ nirayapālā ti; pare vā pan’ assa labheyyuṃ: Eso kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā ti? 
No h’ idaṃ, bho Sāriputta. 
Atha kho naṃ vikandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā mātāpitunnaṃ hetu adhammacārī visamacārī assa, yo vā mātāpitunnaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, mātāpitunnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, mātāpitunnaṃ hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā mātāpitaro c’ eva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā puttadārassa hetu adhammacārī assa, yo vā puttadārassa hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
(189) Yo hi, bho Sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taṃ seyyo. 
Yo ca kho, bho Sāriputta, puttadārassa hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā puttadāre2 c’ eva posetuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi. 
bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā dāsakammakaraporisañ c’ eva posetuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā mittāmaccānaṃ hetu adhammacārī visamacārī assa, yo vā mittāmaccānaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, mittāmaccānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, mittāmaccānaṃ hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā mittāmaccānaṃ c’ eva mittāmaccakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā ñātisālohitānaṃ hetu adhammacārī visamacārī assa, yo va ñātisālohitānaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
(190) Yo hi, bho Sāriputta, ñātisālohitānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, ñātisālohitānaṃ hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā ñātisālohitānaṃ c’ eva ñātisālohitakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā atithīnaṃ hetu dhammacārī visamacārī assa, yo vā atithīnaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, atithīnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, atithīnaṃ hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā atithīnaṃ c’ eva atithīkaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā pubbapetānaṃ hetu adhammacārī visamacārī assa, yo vā pubbapetānaṃ hetu dhammacārī samacārī assa, -- katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, pubbapetānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, pubbapetānaṃ hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā pubbapetānaṃ c’ eva pubbapetakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā devatānaṃ hetu adhammacārī visamacārī assa, yo vā devatānaṃ hetu dhammacārī samacārī assa, -- katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, devatānaṃ hetu adhammacārī samacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, devatānaṃ hetu dhammacārī samacārī assa, tad ev’ ettha (191) seyyo. 
Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā devatānaṃ c’ eva devatākaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā rañño hetu adhammacārī visamacārī assa, yo vā rañño hetu dhammacārī samacārī assa, -- katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, rañño hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, rañño hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā rañño c’ eva rājakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, -- katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā kāyañ4 c’ eva pīṇetuṃ brūhetuṃ, na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjitun ti. 
Atha kho, Dhānañjāni brāhmaṇo āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā pakkāmi. 
Atha kho Dhānañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷhagilāno. 
Atha kho Dhānañjāni brāhmaṇo aññataraṃ purisaṃ āmantesi:-- Ehi tvaṃ, ambho (192) purisa, yena Bhagavā ten’ upasaṃkama, upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi: Dhānañjāni, bhante brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti; yena c’ āyasmā Sāriputto ten’ upasaṃkama, upasaṃkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandatīti; evañ ca vadehi: Sādhu kira, bhante, āyasmā Sāriputto yena Dhānañjānissa brāhmaṇassa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Evaṃ bhante ti kho so puriso Dhānañjānissa brāhmaṇassa vacanaṃ paṭisutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso Bhagavantaṃ etad avoca: 
Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti. 
Yena c’ āyasmā Sāriputto ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso āyasmantaṃ Sariputtaṃ etad avoca: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandati evañ ca vadeti Sādhu kira, bhante, āyasmā Sāriputto yena Dhānañjānissa brāhmaṇassa nivesanaṃ ten’ upasaṃkamatu {anukampaṃ} upādāyāti. 
Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena Atha kho āyasmā Sāriputto nivāsetvā pattacīvaraṃ ādāya yena Dhānañjānissa brāhmaṇassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho āyasmā Sāriputto Dhānañjāniṃ brāhmaṇaṃ etad avoca: 
Kacci te, Dhānañjāni, khamanīyaṃ kacci yāpaniyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamo 
’sānaṃ paññāyati no abhikkamo ti? 
Na me, bho Sāriputta, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamo ’sānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bho 
(193) Sāriputta, balavā puriso tiṇhena sikharena muddhānaṃ abhimattheyya, evam eva kho me, bho Sāriputta, adhimattā vātā muddhānaṃ ūhananti; na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo ’sānaṃ paññāyati no paṭikkamo Seyyathāpi, bho Sāriputta, balavā puriso daḷhena varattā-, 
bandhena sīse sīsaveṭhanaṃ bandheyya, evam eva kho me, bho Sāriputta, adhimattā sīse sīsavedanā; na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo ’sānaṃ paññāyati no paṭikkamo. 
Seyyathāpi, bho Sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evam eva kho me, bho Sāriputta, adhimattā vātā kucchiṃ parikantanti; na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo ’sānaṃ paññāyati no paṭikkamo. 
Seyyathāpi, bho Sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ;-- evam eva kho me, bho Sāriputta, adhimatto kāyasmiṃ dāho; na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo ’sānaṃ paññāyati no paṭikkamo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --nirayo vā tiracchānayoni vā ti? 
Nirayā, bho Sāriputta, tiracchānayoni seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --tiracchānayoni vā pettivisayo vā ti? 
Tiracchānayoniyā, bho Sāriputta, pettivisayo seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --pettivisayo vā manussā vā ti? 
Pettivisayā, bho Sāriputta, manussā seyyo ti. 
(194) Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --manussā vā Cātummahārājikā devā vā ti? 
Manussehi, bho Sāriputta, Cātummahārājikā devā seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --Cātummahārājikā vā devā Tāvatiṃsā vā devā ti? 
Cātummahārājikehi, bho Sāriputta, devehi Tāvatiṃsā devā seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --Tāvatiṃsā vā devā Yāmā vā devā ti? 
Tāvatiṃsehi, bho Sāriputta, devehi Yāmā devā seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --Yāmā vā devā Tusitā vā devā ti? 
Yāmehi, bho Sāriputta, devehi Tusitā devā seyyo ti. 
Taṃ kim maññasi, Dhānañjāni? 
atamaṃ seyyo, --Tusitā devā Nimmānaratī vā devā ti? 
Tusitehi, bho Sāriputta, devehi Nimmānaratī devā seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --Nimmānaratī vā devā Paranimmitavasavattī vā devā ti? 
Nimmānaratīhi, bho Sāriputta, devehi Paranimmitavasavattī devā seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --Paranimmitavasavattī vā devā Brahmaloko vā ti? 
Brahmaloko ti bhavaṃ Sāriputto āha. 
Brahmaloko ti bhavaṃ Sāriputto āhāti. 
Atha kho āyasmato Sāriputtassa etad ahosi: Ime kho brāhmaṇā Brahmalokādhimuttā. 
Yannūnāhaṃ Dhānañjānissa brāhmaṇassa Brahmānaṃ sahavyatāya maggaṃ deseyyan ti. 
Brahmānaṃ te, Dhānañjāni, sahavyatāya maggaṃ desessāmi. 
Taṃ suṇāhi, sādhukaṃ manasikarohi; bhāsissāmīti. 
Evam bho ti kho Dhānañjāni brāhmaṇo āyasmato Sāriputtassa paccassosi. 
(195) {Āyasmā} Sāriputto etad avoca:-- Katamo ca. Dhānañjāni, Brahmānaṃ sahavyatāya maggo? 
Idha, Dhānañjāni, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Ayam pi kho, Dhānañjāni, Brahmānaṃ sahavyatāya maggo. 
Puna ca paraṃ, Dhānañjāni, bhikkhu karuṇāsahagatena cetasā, muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Ayaṃ kho, Dhānañjāni. 
Brahmānaṃ sahavyatāya maggo ti. 
Tena hi, bho Sāriputta, mama vacanena Bhagavato pāde sirasā vandāhi: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti. 
Atha kho āyasmā Sāriputto Dhānañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye, hīne Brahmaloke patiṭṭhāpetvā uṭṭhāy’ āsanā pakkāmi. 
Atha kho Dhānañjāni brāhmaṇo acirapakkante āyasmante Sāriputte kālaṃ akāsi, Brahmalokaṃ uppajji. 
Atha kho Bhagavā bhikkhū āmantesi: Eso, bhikkhave, Sāriputto Dhānañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne Brahmaloke patiṭṭhāpetvā uṭṭhāy’ āsanā pakkanto ti. 
Atha kho āyasmā Sāriputto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti. 
Kim pana tvaṃ, Sāriputta, Dhānañjāniṃ brāhmaṇaṃ (196) sati uttarikaraṇīye, hīne Brahmaloke patiṭṭhāpetvā utthāy’ āsanā pakkanto ti? 
Mayhaṃ kho, bhante, evam ahosi: Ime kho brāhmaṇā Brahmalokādhimuttā. 
Yannūnāhaṃ Dhānañjānissa brāhmaṇassa Brahmānaṃ sahavyatāya maggaṃ deseyyan ti. 
Kālakato ca, Sāriputta, Dhānañjāni brāhmaṇo Brahmalokañ ca uppanno ti. 
DHĀNAÑJĀNISUTTAṂ SATTAMAṂ.