You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
 
(045) 81. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ. 
Atha kho Bhagavā maggā okkamma aññatarasmiṃ padese sitaṃ pātvākāsi. 
Atha kho āyasmato Ānandassa etad ahosi:-- Ko nu kho hetu, ko paccayo Bhagavato sitassa pātukammāya? 
Na akāraṇena Tathāgatā sitaṃ pātukarontīti. 
Atha kho āyasmā Ānando ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjalim paṇāmetvā Bhagavantaṃ etad avoca:-- Ko nu kho, bhante, hetu, ko paccayo Bhagavato sitassa pātukammāya? 
Na akāraṇena Tathāgatā sitaṃ pātukarontīti. 
Bhūtapubbaṃ, Ānanda, imasmiṃ padese Vebhaḷiṅgaṃ nāma gāmanigamo ahosi iddho c’ eva phīto ca bahujano ākiṇṇamanusso. 
Vebhaḷiṅgaṃ kho, Ānanda, gāmanigamaṃ Kassapo bhagavā arahaṃ sammā-sambuddho upanissāya vihāsi. 
Idha sudaṃ, Ānanda, Kassapassa bhagavato arahato sammā-sambuddhassa ārāmo ahosi. 
Idha sudaṃ, Ānanda, Kassapo bhagavā arahaṃ sammā-sambuddho nisinnako bhikkhusaṃghaṃ ovadatīti. 
Atha kho āyasmā Ānando catugguṇā saṃghāṭiṃ paññāpetvā Bhagavantaṃ etad avoca:-- Tena hi, bhante, Bhagavā nisīdatu. 
Evāyaṃ bhūmippadeso dvīhi arahantehi sammāsambuddhehi paribhutto bhavissatīti. 
Nisīdi Bhagavā paññatte āsane. 
Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
-- Bhūtapubbaṃ, Ānanda, imasmiṃ padese Vebhaḷiṅgaṃ nāma gāmanigamo ahosi iddho c’ eva phīto ca bahujano ākiṇṇamanusso. 
Vebhaḷiṅgaṃ kho, Ānanda, gāmanigamaṃ Kassapo bhagavā arahaṃ sammā-sambuddho upanissāya vihāsi. 
Idha sudaṃ, Ānanda, Kassapassa bhagavato arahato 
{sammā}-sambuddhassa ārāmo ahosi. 
Idha sudaṃ, Ānanda, Kassapo bhagavā arahaṃ sammā-sambuddho nisinnako (046) bhikkhusaṃghaṃ ovadati. 
Vebhaḷiṅge kho, Ānanda, gāmanigame Ghaṭīkāro nāma kumbhakāro Kassapassa bhagavato arahato sammā-sambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. 
Ghaṭīkārassa kho, Ānanda, kumbhakārassa Jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. 
Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ āmantesi:-- Āyāma, samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṃkamissāma; sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Evaṃ vutte, Ānanda, Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāram etad avoca:-- Alaṃ, samma Ghaṭīkāra; kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti? 
Dutiyam pi kho, Ānanda, --pe-- tatiyam pi kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ etad avoca:-- Āyāma, samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṃkamissāma; sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Tatiyaṃ pi kho, Ānanda. 
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- Alaṃ, samma Ghaṭīkāra; kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti? 
Tena hi, samma Jotipāla, sottiṃ sināniṃ ādāya nadiṃ gamissāma sināyitun ti. 
Evaṃ sammāti kho, Ānanda, Jotipālo māṇavo Ghaṭīkārassa kumbhakārassa paccassosi. 
Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo sottiṃ sināniṃ ādāya nadiṃ agamaṃsu sināyituṃ. 
Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ āmantesi:-- Ayaṃ, samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. 
Āyāma, samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ dassanāya upasaṃkamissāma. 
Sādhusammatam hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Evam vutte, Ānanda, Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- Alaṃ, samma Ghaṭīkāra, kiṃ pana (047) tena muṇḍakena samaṇakena diṭṭhenāti? 
Dutiyam pi kho, Ānanda, --pe-- tatiyam pi kho, Ānanda. 
Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ etad avoca:-- Ayaṃ, samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. 
Āyāma, samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ dassanāya upasaṃkamissāma. 
Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Tatiyam pi kho, Ānanda, Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- 
Alaṃ. samma Ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti? 
Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ ovaṭṭikāya parāmasitvā etad avoca:-- Ayaṃ, samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. 
Āyāma, samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ dassanāya upasaṃkamissāma. 
Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Atha kho, Ānanda, Jotipālo māṇavo ovaṭṭikaṃ viniveṭhetvā Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- Alaṃ, samma Ghaṭīkāra; kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti? 
Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotilālaṃ māṇavaṃ sīsanahātaṃ kesesu parāmasitvā etad avoca:-- 
Ayaṃ. samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. 
Ayāma. samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ dassanāya upasaṃkamissāma. 
Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Atha kho, Ānanda, Jotipālassa māṇavassa etad ahosi:-- Acchariyaṃ vata bho, abbhutaṃ vata bho. 
Yatra hi nāmāyaṃ Ghaṭīkāro kumbhakāro ittarajacco samāno amhākaṃ sīsanahātānaṃ kesesu parāmasitabbaṃ maññissati; na vat’ idaṃ orakaṃ maññe bhavissatīti; Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- Yāvetadohi pi, samma Ghaṭīkārāti. 
Yāvetadohi pi, samma Jotipāla, tathā hi pana (048) me sādhusammataṃ tassa Bhagavato dassanaṃ arahato sammāsambuddhassāti. 
Tena hi, samma Ghaṭīkāra, muñca; gamissāmāti. 
Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo bhagavā arahaṃ sammā-sambuddho ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Ghaṭīkāro kumbhakāro Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ abhivādetvā ekamantaṃ nisīdi. 
Jotipālo pana māṇavo Kassapena bhagavatā arahatā sammāsambuddhena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho, Ānanda, Ghaṭīkāro kumbhakāro Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ etad avoca:-- Ayaṃ me, bhante, Jotipālo māṇavo sahāyo piyasahāyo; imassa Bhagavā dhammaṃ desetūti. 
Atha kho, Ānanda, Kassapo bhagavā arahaṃ sammā-sambuddho Ghaṭīkārañ ca kumbhakāraṃ Jotipālañ ca māṇavaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo Kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
Atha kho, Ānanda, Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- Imaṃ nu tvaṃ, samma Ghaṭīkāra, dhammaṃ suṇanto, atha ca pana na agārasmā anagāriyaṃ pabbajasīti? 
Nanu maṃ, samma Jotipāla, jānāsi: Andhe jiṇṇe mātāpitaro posemīti? 
Tena hi, samma Ghaṭīkāra, ahaṃ agārasmā anāgariyaṃ pabbajissāmīti. 
Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo bhagavā arahaṃ sammāsambuddho (049) ten’ upasaṃkamiṃsu; upasaṃkamitvā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho, Ānanda, Ghaṭīkāro kumbhakāro Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca:-- Ayaṃ me, bhante, Jotipālo māṇavo sahāyo piyasahāyo. 
Imaṃ Bhagavā pabbājetūti. 
Alattha kho, Ānanda, Jotipālo māṇavo Kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alattha upasampadaṃ. 
Atha kho, Ānanda, Kassapo bhagavā arahaṃ sammāsambuddho acirūpasampanne Jotipāle māṇave addhamāsūpasampanne Vebhaḷiṅge yathābhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Bārāṇasī tad avasari. 
Tatra sudaṃ, Ānanda, Kassapo bhagavā arahaṃ sammāsambuddho Bārāṇasiyaṃ viharati Isipatane Migadāye. 
Assosi kho, Ānanda, Kikī Kāsirājā: Kassapo kira bhagavā arahaṃ sammāsambuddho Bārāṇasiṃ anuppatto Bārāṇasiyaṃ viharati Isipatane Migadāye ti. 
Atha kho, Ānanda, Kikī Kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi Bārāṇasiyā niyyāsi mahatā rājānubhāvena Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya; yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena Kassapo bhagavā arahaṃ sammāsambuddho ten’ upasaṃkami; upasaṃkamitvā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho, Ānanda, Kikiṃ Kāsirājānaṃ Kassapo bhagavā arahaṃ sammāsambuddho dhammīyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho, Ānanda, Kikī Kāsirājā Kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito sammuttejito sampahaṃsito Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca:-- 
(050) Adhivāsetu me, bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti. 
Adhivāsesi kho, Ānanda, Kassapo bhagavā arahaṃ sammāsambuddho tuṇhībhāvena. 
Atha kho, {Ānanda}, Kikī Kāsirājā Kassapassa bhagavato arahato sammāsambuddhassa adhivāsanaṃ viditvā uṭṭhāy’ āsanā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho, Ānanda, Kikī Kāsirājā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍumuṭikassa sālino vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ Kassapassa bhagavato arahato sammāsambuddhassa kālaṃ ārocāpesi: Kālo, bhante, niṭṭhitaṃ bhattan ti. 
Atha kho, Ānanda, Kassapo bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Kikissa Kāsirañño nivesanaṃ ten’ upasaṃkami; upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
Atha kho, Ānanda, Kikī Kāsirājā buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho, Ānanda, Kikī Kāsirājā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho, Ānanda, Kikī Kāsirājā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca:-- Adhivāsetu me, bhante, Bhagavā Bārāṇasiyaṃ vassāvāsaṃ, evarūpaṃ saṃghassa upaṭṭhānaṃ bhavissatīti. 
Alaṃ, mahārāja, adhivuttho me vassāvāso ti. 
Dutiyam pi kho, Ānanda, --pe-- tatiyam pi kho, Ānanda, Kikī Kāsirājā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca:-- Adhivāsetu me, bhante, Bhagavā Bārāṇasiyaṃ vassāvāsaṃ, evarūpaṃ saṃghassa upaṭṭhānaṃ bhavissatīti. 
Alaṃ, mahārāja; adhivuttho me vassāvāso ti. 
Atha kho, Ānanda, Kikissa Kāsirañño: Na me Kassapo bhagavā (051) arahaṃ sammāsambuddho adhivāseti Bārāṇasiyaṃ vassāvāsan ti, ahu-d-eva aññathattaṃ ahu domanassaṃ. 
Atha kho, Ānanda, Kikī Kāsirājā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca:-- Atthi nu te, bhante, añño koci mayā upaṭṭhākataro ti? 
Atthi, mahārāja, {Vebhaḷiṅgaṃ} nāma gāmanigamo; tattha Ghaṭīkāro nāma kumbhakāro; so me upaṭṭhāko aggupaṭṭhāko. 
Tuyhaṃ kho pana, mahārāja: Na me Kassapo bhagavā arahaṃ sammāsambuddho adhivāseti Bārāṇasiyaṃ vassāvāsan ti atthi aññathattaṃ atthi domanassaṃ; tayidaṃ Ghaṭīkāre kumbhakāre na ’tthi na ca bhavissati. 
Ghaṭīkāro kho, mahārāja, kumbhakāro buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṃghaṃ saraṇaṃ gato. 
Ghaṭīkaro kho, mahārāja, kumbhakāro pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato. 
Ghaṭīkāro kho mahārāja, kumbhakāro buddhe aveccappasādena samannāgato, dhamme -- pe -- saṃghe, ariyakantehi sīlehi samannāgato. 
Ghaṭīkāro kho, mahārāja, kumbhakāro dukkhe nikkaṅkho dukkhasamudaye nikkaṅkho dukkhanirodhe nikkaṅkho dukkhanirodhagāminiyā paṭipadāya nikkaṅkho. 
Ghaṭīkāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo. 
Ghaṭīkāro kho, mahārāja, kumbhakāro nikkhittamaṇisuvaṇṇo apetajātarūparajato. 
Ghaṭīkāro kho, mahārāja, kumbhakāro na musalena na sahatthā paṭhaviṃ khanati. 
Yaṃ hoti kūlapaluggaṃ vā mūsikukkuro vā taṃ kāmena āharitvā bhājanaṃ karitvā evam āha:-- Ettha yo icchati taṇḍulapabhivattāni vā mugga. 
pabhivattāni vā kāḷāyapabhivattāni vā nikkhipitvā yaṃ icchati taṃ haratūti. 
Ghaṭīkāro kho, mahārāja, kumbhakāro andhe (052) jiṇṇe mātāpitaro poseti. 
Ghaṭīkāro kho, mahārāja, kumbhakāro pañcannaṃ {orambhāgiyānaṃ} saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. 
Ekam idāhaṃ, mahārāja, samayaṃ Vebhaḷiṅge gāmanigame viharāmi. 
Atha khvāhaṃ, mahārāja, pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Ghaṭīkārassa kumbhakārassa mātāpitaro ten upasaṃkamiṃ, upasaṃkamitvā Ghaṭīkārassa kumbhakārassa mātāpitaro etad avocaṃ:-- Handa ko nu kho ayaṃ bhaggavo gato ti? 
-- Nikkhanto kho te, bhante, upaṭṭhāko: ato kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjāti. -- Atha khvāhaṃ, mahārāja, kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’ āsanā pakkāmiṃ. 
Atha kho, mahārāja, Ghaṭīkāro kumbhakāro yena mātāpitaro ten’ upasaṃkami, upasaṃkamitvā mātāpitaro etad avoca:-- Ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’ āsanā pakkanto ti? 
-- Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’ āsanā pakkanto ti. -- Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:-- Lābhā vata me suladdhaṃ vata me yassa me Kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho ti. 
Atha kho, mahārāja, Ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitunnaṃ. 
Ekam idāhaṃ, mahārāja, samayaṃ tatth’ eva Vebhaḷiṅge gāmanigame viharāmi. 
Atha khvāhaṃ, mahārāja, pubbaṇhāsamayam nivāsetvā pattacīvaraṃ ādāya yena Ghaṭīkārassa kumbhakārassa mātāpitaro ten’ upasaṃkamiṃ, upasaṃkamitvā Ghaṭīkārassa kumbhakārassa mātāpitaro etad avocaṃ:-- Handa ko nu kho ayaṃ bhaggavo gato ti? 
-- Nikkhanto kho te, bhante, upaṭṭhāko; ato kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjāti. -- Atha khvāhaṃ, mahārāja, kaḷopiyā kummāsaṃ gahetvā pariyogā (053) sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’ āsanā pakkāmiṃ. 
Atha kho, mahārāja, Ghaṭīkaro kumbhakāro yena mātāpitaro ten’ upasaṃkami, upasaṃkamitvā mātāpitaro etad avoca:-- Ko kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto ti? 
-- Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’ āsanā pakkanto ti. -- Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:-- Lābhā vata me suladdhaṃ vata me yassa me Kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho ti. 
Atha kho, mahārāja, Ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitunnaṃ. 
Ekam idāhaṃ, mahārāja, samayaṃ tatth’ eva Vebhaḷiṅge gāmanigame viharāmi. 
Tena kho pana samayena kuṭī ovassati. 
Atha khvāhaṃ, mahārāja, bhikkhū āmantesiṃ:-- Gacchatha. 
bhikkhave, Ghaṭīkārassa kumbhakārassa nivesane tiṇam jānathāti. 
Evaṃ vutte, mahārāja, bhikkhū maṃ etad avocuṃ: 
-- Na ’tthi kho, bhante, Ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ; atthi ca khvāssa āvesanaṃ tiṇacchadanan ti. 
Gacchatha, bhikkhave, Ghaṭīkārassa kumbhakārassa āvesanaṃ uttiṇaṃ karothāti. 
Atha kho te, mahārāja, bhikkhū Ghaṭīkārassa kumbhakārassa āvesanaṃ uttiṇam akaṃsu. 
Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa mātāpitaro bhikkhū etad avocuṃ: Ke āvesanaṃ uttiṇaṃ karotīti? 
-- Bhikkhū: Bhagini, Kassapassa bhagavato arahato sammāsambuddhassa kuṭī ovassatīti. -- Haratha, bhante, haratha bhadramukhā ti. 
Atha kho, mahārāja, Ghaṭīkāro kumbhakāro yena mātāpitaro ten upasaṃkami, upasaṃkamitvā mātāpitaro etad avoca:-- Ke āvesanaṃ uttiṇaṃ akaṃsūti? 
-- Bhikkhū, tāta: Kassapassa bhagavato arahato sammāsambuddhassa kuṭī ovassatīti. 
Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:-- Lābhā vata me, suladdhaṃ vata me. 
yassa me Kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho ti. 
Atha kho, mahārāja, Ghaṭīkāraṃ kumbha-(054)kāraṃ addhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitunnaṃ. 
Atha kho taṃ, mahārāja, āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi na cātivassi. 
Evarūpo ca, mahārāja, Ghaṭīkāro kumbhakāro ti. 
Lābhā, bhante, Ghaṭīkārassa kumbhakārassa, suladdhaṃ lābhā, bhante, Ghaṭīkārassa kumbhakārassa yassa Bhagavā evaṃ abhivissattho ti. 
Atha kho, Ānanda, Kikī Kāsirājā Ghaṭīkārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadūpiyañ ca sūpeyyaṃ. 
Atha kho te, Ānanda, rājapurisā Ghaṭīkāraṃ kumbhakāraṃ upasaṃkamitvā etad avocuṃ:-- Imāni te, bhante, pañcamattāni taṇḍulavāhasatāni Kikinā Kāsirājena pahitāni paṇḍumuṭikassa sālino tadūpiyan ca sūpeyyaṃ, tāni, bhante, patigaṇhātūti. 
Rājā kho bahukicco bahukaraṇīyo: Alaṃ me rañño va hotūti. 
Siyā kho pana te, Ānanda, evam assa: Añño nūna tena samayena Jotipālo māṇavo ahosīti. 
Na kho pan’ etaṃ, Ānanda, evaṃ daṭṭhabbaṃ. 
Ahaṃ tena samayena Jotipālo māṇavo ahosin ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
GHAṬĪKĀRA-SUTTAṂ PAṬHAMAṂ. 
82. Evam me sutam. 
Ekaṃ samayaṃ Bhagavā Kurūsu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Thullakoṭṭhitaṃ nāma Kurūnaṃ nigamo tad avasari. 
Assosuṃ kho Thullakoṭṭhitakā brāhmaṇagahapatikā:-- Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kurūsu (055) cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ Thullakoṭṭhitaṃ anuppatto. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato -- iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajam sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Thullakoṭṭhitakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā app’ ekacce Bhagavantaṃ abhivādetvā ekamantaṃ {nisīdiṃsu}, app’ ekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app’ ekacce yena Bhagavā ten’ añjalim paṇāmetvā ekamantaṃ nisīdiṃsu, app’ ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app’ ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Thullakoṭṭhitake brāhmaṇagahapatike Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Tena kho pana samayena Raṭṭhapālo nāma kulaputto tasmiṃ yeva Thullakoṭṭhite aggakulikassa putto tissaṃ parisāyaṃ nisinno hoti. 
Atha kho Raṭṭhapālassa kulaputtassa etad ahosi:-- Yathā yathā khvāhaṃ Bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ; yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
Atha kho Thullakoṭṭhitakā brāhmaṇagahapatikā Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ (056) āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
Atha kho Raṭṭhapālo kulaputto acirapakkantesu Thullakoṭṭhitakesu brāhmaṇagahapatikesu yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Raṭṭhapālo kulaputto Bhagavantaṃ etad avoca:-- Yathā yathā ’haṃ, bhante, Bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. 
Icchām’ ahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. 
Labheyyāhaṃ, bhante, Bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan ti. 
Anuññāto si pana tvaṃ, Raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti? 
Na kho ahaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti. 
Na kho, Raṭṭhapāla, Tathāgatā ananuññātaṃ mātāpitūhi pabbājentīti. 
Svāhaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyāti. 
Atha kho Raṭṭhapālo kulaputto uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātāpitaro ten’ upasaṃkami, upasaṃkamitvā mātāpitaro etad avoca:-- Ammatātā, yathā yathā 
’haṃ Bhagavatā dhammam desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ; icchām’ ahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ {pabbajjuṃ}. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti. 
Evaṃ vutte Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- Tvaṃ kho, tāta Ratthapāla, amhākaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. [Ehi tvaṃ, tāta Raṭṭhapāla, bhuñja 
(057) ca piva ca {parivārehi} ca, bhuñjanto pivanto {parivārento} kāme paribhuñjanto puññāni karonto abhiramassu. 
Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya] ; maraṇena pi te mayaṃ akāmakā vinā bhavissāma. 
Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti? 
Dutiyam pi kho --pe-- tatiyaṃ pi kho Raṭṭhapālo kulaputto mātāpitaro etad avoca:-- Ammatātā, yathā yathā 
’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ; icchām’ ahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. 
Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti. 
Tatiyam pi kho Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ: 
-- Tvaṃ kho, tāta Raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Ehi tvaṃ, tāta Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. 
Na taṃ mayaṃ anujānāma agārasmā {anagāriyaṃ} pabbajjāya, maraṇena pi te mayaṃ akāmakā vinā bhavissāma. 
Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti? 
Atha kho Raṭṭhapālo kulaputto mātāpitūsu pabbajjaṃ alabhamāno tatth’ eva anantarahitāya bhūmiyā nipajji: 
Idh’ eva me maraṇaṃ bhavissati pabbajjā vā ti. 
(058) Atha kho Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- Tvaṃ kho, tāta Raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi, tāta Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. 
Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇena pi te mayaṃ akāmakā vinā bhavissāma. 
Kiṃ pana taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti? 
Evaṃ vutte Raṭṭhapālo kulaputto tuṇhī ahosi. 
Dutiyam pi kho --pe-- tatiyam pi kho Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- Tvaṃ kho, tāta Raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi, tāta Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. 
Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇena pi te mayaṃ akāmakā vinā bhavissāma. 
Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti? 
Tatiyam pi kho Raṭṭhapālo kulaputto tuṇhī ahosi. 
[Atha kho Raṭṭhapālassa kulaputtassa mātāpitaro yena Raṭṭhapālassa kulaputtassa sahāyakā ten’ upasaṃkamiṃsu, upasaṃkamitvā Raṭṭhapālassa kulaputtassa sahāyake etad avocuṃ:-- Eso, tātā, Raṭṭhapālo kulaputto anantarahitāya bhūmiyā nipanno: Idh’ eva me maraṇaṃ bhavissati pabbajjā vā ti. 
Ehi, tātā, yena Raṭṭhapālo kulaputto ten’ upasaṃkamatha, upasaṃkamitvā Raṭṭhapālaṃ kulaputtaṃ evaṃ vadetha:-- Tvaṃ kho, samma Raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi, samma Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. 
Na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇena pi te mātāpitaro akāmakā (059) vinā bhavissanti. 
Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyāti?] 
Atha kho Raṭṭhapālassa kulaputtassa sahāyakā [Raṭṭhapālassa kulaputtassa mātāpitunnaṃ paṭisutvā] yena Raṭṭhapālo kulaputto ten’ upasaṃkamiṃsu, upasaṃkamitvā Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- 
Tvaṃ kho, samma Raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi, samma Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu; na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇena pi te mātāpitaro akāmakā vinā bhavissanti. 
Kiṃ pana te taṃ jīvantaṃ anujānissanti {agārasmā} anagāriyaṃ pabbajjāyāti? 
vaṃ vutte Raṭṭhapālo kulaputto tuṇhī ahosi. 
Dutiyam pi kho --pe-- tatiyam pi kho Raṭṭhapālassa kulaputtassa sahāyakā Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- Tvaṃ kho, samma Raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi, samma Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu; na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāya, maraṇena pi te mātāpitaro akāmakā vinā bhavissanti. 
Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyāti? 
Tatiyam pi kho Raṭṭhapālo kulaputto tuṇhī ahosi. 
Atho kho Raṭṭhapālassa kulaputtassa sahāyakā yena Raṭṭhapālassa kulaputtassa mātāpitaro ten’ upasaṃkamiṃsu, upasaṃkamitvā Raṭṭhapālassa kulaputtassa mātāpitaro etad avocuṃ:-- Ammatātā, eso Raṭṭhapālo kulaputto tatth’ eva anantarahitāya bhūmiyā nipanno Idh’ eva me maraṇaṃ (060) bhavissati pabbajjā vā ti; sace tumhe Raṭṭhapālaṃ kulaputtaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tatth’ eva maraṇaṃ āgamissati. 
Sace pana tumhe Raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitaṃ pi naṃ dakkhissatha; sace Raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati bhavissati? 
Idh’ eva paccāgamissati. 
Anujānātha Raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyāti. 
Anujānāma, tātā, Raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya, pabbajitena ca pana mātāpitaro uddassetabbā ti. 
Atha kho Raṭṭhapālassa kulaputtassa sahāyakā yena Raṭṭhapālo kulaputto ten’ upasaṃkamiṃsu, upasaṃkamitvā Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- [Tvaṃ kho, samma Raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu] 3. 
Anuññāto si mātāpitūhi agārasmā anagāriyaṃ pabbajjāya, pabbajitena ca pana te mātāpitaro uddassetabbā ti. 
Atha kho Raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gahetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Raṭṭhapālo kulaputto Bhagavantaṃ etad avoca:-- Anuññāto ahaṃ, bhante, mātāpitūhi agārasmā anagāriyaṃ pabbajjāya; pabbājetu maṃ Bhagavā ti. 
Alattha kho Raṭṭhapālo kulaputto Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
Atha kho Bhagavā acirūpasampanne āyasmante Raṭṭhapāle addhamāsūpasampanne Thullakoṭṭhite yathā ’bhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Sāvatthi tad avasari. 
Tatra sudaṃ (061) Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Raṭṭhapālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ aṭṭhāya kulaputtā sammad-eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Raṭṭhapālo arahataṃ ahosi. 
Atha kho āyasmā Raṭṭhapālo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Raṭṭhapālo Bhagavantaṃ etad avoca:-- Icchām’ ahaṃ, bhante, mātāpitaro uddassetuṃ, sace maṃ Bhagavā anujānātīti. 
Atha kho Bhagavā āyasmato Raṭṭhapālassa cetasā cetoparivitakkaṃ manasākāsi. 
Yadā Bhagavā aññāsi: Abhabbo kho Raṭṭhapālo kulaputto sikkhaṃ paccakkhāya hīnāy’ āvattitun ti, atha kho Bhagavā āyasmantaṃ Raṭṭhapālaṃ etad avoca:-- Yassa dāni tvaṃ, Raṭṭhapāla, kālam maññasīti. 
Atha kho āyasmā Raṭṭhapālo uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Thullakoṭṭhitaṃ tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Thullakoṭṭhitaṃ tad avasari. 
Tatra sudaṃ āyasmā Raṭṭhapālo Thullakoṭṭhite viharati rañño Koravyassa migācīre. 
Atha kho āyasmā Raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Thullakoṭṭhitaṃ piṇḍāya pāvisi; Thullakoṭṭhite sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ ten’ upasaṃkami. 
Tena kho pana samayena āyasmato Raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti. 
Addasā kho āyasmato Raṭṭhapālassa pitā āyasmantaṃ Raṭṭhapālaṃ dūrato va āgacchantaṃ, disvāna etad avoca:-- Imehi muṇḍakehi samaṇakehi amhākaṃ ekaputtako piyo manāpo (062) pabbājito ti. 
Atha kho āyasmā Raṭṭhapālo sakapitu nivesane n’ eva dānaṃ alattha na paccakkhānaṃ, aññadatthu akkosam eva alattha. 
Tena kho pana samayena āyasmato Raṭṭhapālassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. 
Atha kho āyasmā Raṭṭhapālo taṃ ñātidāsiṃ etad avoca:-- Sace taṃ, bhagini, chaḍḍanīyadhammaṃ, idha me patte ākirāti. 
Atha kho āyasmato Raṭṭhapālassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato Raṭṭhapālassa patte ākirantī hatthānañ ca pādānañ ca sarassa ca nimittaṃ aggahesi. 
Atha kho āyasmato Raṭṭhapālassa ñātidāsī yen’ āyasmato Raṭṭhapālassa mātā ten’ upasaṃkami, upasaṃkamitvā āyasmato Raṭṭhapālassa mātaraṃ etad avoca:-- Yagghe ’yye jāneyyāsi, ayyaputto Raṭṭhapālo anuppatto ti. 
Sace je saccaṃ vadasi, a-dāsī bhavasīti. 
Atha kho āyasmato Raṭṭhapālassa mātā yen’ āyasmato Raṭṭhapālassa pitā ten’ upasaṃkami, upasaṃkamitvā āyasmato Raṭṭhapālassa pitaraṃ etad avoca:-- Yagghe, gahapati, jāneyyāsi Raṭṭhapālo kira kulaputto anuppatto ti? 
Tena kho pana samayena āyasmā Raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍaṃ nissāya paribhuñjati. 
Atha kho āyasmato Raṭṭhapālassa pitā yen’ āyasmā Raṭṭhapālo ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Raṭṭhapālaṃ etad avoca:-- Atthi nāma, tāta Raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasi? 
Nanu, tāta Raṭṭhapāla, sakaṃ gehaṃ gantabban ti? 
Kuto no, gahapati, amhākaṃ gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ? 
Anāgārā mayaṃ, gahapati; agamamhā (063) kho te, gahapati, gehaṃ; tattha n’ eva dānaṃ alatthamha na paccakkhānaṃ, aññadatthu akkosaṃ eva alatthamhāti. 
Ehi, tāta Raṭṭhapāla, gharaṃ gamissāmāti. 
Alaṃ, gahapati; katam me ajjha bhattakiccan ti. 
Tena hi, tāta Raṭṭhapāla, adhivāsehi svātanāya bhattan ti. 
Adhivāsesi kho āyasmā Raṭṭhapālo tuṇhībhāvena. 
Atha kho āyasmato Raṭṭhapālassa pitā āyasmato Raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato Raṭṭhapālassa purāṇadūtiyike āmantesi:-- Etha tumhe vadhuke yena alaṅkārena alaṅkatā pubbe Raṭṭhapālassa kulaputtassa piyā 
’hotha manāpā, tena alaṅkārena alaṅkarothāti. 
Atha kho āyasmato Raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ {khādanīyaṃ} bhojanīyaṃ paṭiyādāpetvā āyasmato Raṭṭhapālassa kālaṃ ārocesi -- Kālo, tāta Raṭṭhapāla, niṭṭhitaṃ bhattan ti. 
Atha kho āyasmā Raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena sakapitu nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho āyasmato Raṭṭhapālassa pitā taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ Raṭṭhapālaṃ etad avoca:-- Idan te, tāta Raṭṭhapāla, mattikaṃ dhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ; sakkā, tātā Raṭṭhapāla, bhoge ca bhuñjituṃ puññāni ca kātuṃ. 
Ehi tvaṃ, tāta (064) Raṭṭhapāla, sikkhaṃ paccakkhāya hīnāy’ āvattitvā bhoge bhuñjassu puññāni ca karohīti. 
Sace kho me tvaṃ, gahapati, vacanaṃ kareyyāsi, imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭesu āropetvā nibbāhāpetvā majjhe Gaṅgāya nadiyā sote opilāpeyyāsi. 
Taṃ kissa hetu? 
Uppajjissanti hi te, gahapati, tatonidānaṃ sokaparidevadukkhadomanassupāyāsā ti. 
Atha kho āyasmato Raṭṭhapālassa purāṇadūtiyikā paccekapādesu gahetvā āyasmantaṃ Raṭṭhapālaṃ etad avocuṃ: 
-- Kīdisā nāma tā, ayyaputtaka, accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasīti? 
Na kho mayaṃ, bhagini, accharānaṃ hetu brahmacariyaṃ carāmāti. 
‘Bhagini’ -vādena no ayyaputto Raṭṭhapālo samudācaratīti tatth’ eva mucchitā papatiṃsu. 
Atha kho āyasmā Raṭṭhapālo pitaraṃ etad avoca:-- 
Sace, gahapati, bhojanaṃ dātabbaṃ, detha; mā no viheṭhethāti. 
Bhuñja, tāta Raṭṭhapāla, niṭṭhitaṃ bhattan ti. 
Atha kho āyasmato Raṭṭhapālassa pitā āyasmantaṃ Raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho āyasmā Raṭṭhapālo bhuttāvī onītapattapāṇī ṭhitako va imā {gāthā}10 abhāsi:-- Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṃkappaṃ, yassa na ’tthi dhuvaṃ ṭhiti. 
Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca, aṭṭhitañcena onaddhaṃ saha vatthehi sobhati. 
Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ alaṃ bālassa mohāya no ca pāragavesino. 
(065) Aṭṭhapādakatā kesā nettā añjanamakkhitā alaṃ bālassa mohāya no ca pāragavesino Añjanī ’va navā cittā pūtikāyo alaṅkato alaṃ bālassa mohāya no ca pāragavesino. 
Odahī migavo pāsam; nāsadā vākaraṃ migo; bhutvā nivāpaṃ gacchāma kandante migabandhake ti. 
Atha kho āyasmā Raṭṭhapālo ṭhitako va imā gāthā bhāsitvā yena rañño Koravyassa migācīraṃ ten’ {upasaṃkami}, upasaṃkamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Atha kho rājā Koravyo migavaṃ āmantesi:-- Sodhehi, samma migava, migācīraṃ uyyānabhūmiṃ, gacchāma subhūmiṃ dassanāyāti. 
Evaṃ devāti kho migavo rañño Koravyassa paṭisutvā migācīraṃ sodhento addasa āyasmantaṃ Raṭṭhapālaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ; disvāna yena rājā Koravyo ten’ upasaṃkami, upasaṃkamitvā rājānaṃ Koravyaṃ etad avoca:-- Suddhaṃ kho, deva, migācīraṃ; atthi c’ ettha Raṭṭhapālo nāma kulaputto imasmiṃ yeva Thullakoṭṭhite aggakulikassa putto yassa tvaṃ abhiṇhaṃ kittayamāno ahosi so aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno ti. 
Tena hi, samma migava, alaṃ dān’ ajja uyyānabhūmiyā, tam eva dāni mayaṃ bhavantaṃ Raṭṭhapālaṃ payirupāsissāmāti. 
Atha kho rājā Koravyo: Yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ vissajjethāti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi Thullakoṭṭhitamhā niyyāsi mahaccarājānubhāvena āyasmantaṃ Raṭṭhapālaṃ dassanāya. 
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ussaṭāya ussaṭāya parisāya yen’ āyasmā Raṭṭhapālo ten’ upasaṃkami, upasaṃkamitvā āyasmatā Raṭṭha-(066)pālena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho rājā Koravyo āyasmantaṃ Raṭṭhapālaṃ etad avoca:-- Idha bhavaṃ Raṭṭhapālo hatthatthare nisīdatūti. 
Alam, mahārāja, nisīda tvaṃ; nisinno ahaṃ sake āsane ti. 
Nisīdi kho rājā Koravyo paññatte āsane; nisajja kho rājā Koravyo āyasmantaṃ Raṭṭhapālaṃ etad avoca:-- 
Cattār’ imāni, bho Raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idh’ ekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. 
Katamāni cattāri? 
arāpārijuññaṃ vyādhipārijuññaṃ bhogapārijuññaṃ ñātipārijuññaṃ. 
Katamañ ca, bho Raṭṭhapāla, jarāpārijuññaṃ? 
dha, bho Raṭṭhapāla, ekacco jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. 
So iti paṭisañcikkhati:-- Ahaṃ kho ’mhi etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, na kho pana mayā sukaraṃ anadhigatā vā bhogā adhigantuṃ adhigatā vā bhogā phātiṃ kātum; yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So tena jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
Idaṃ vuccati, bho Raṭṭhapāla, jarāpārijuññaṃ. 
Bhavaṃ kho Raṭṭhapālo etarahi daharo yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. 
Taṃ bhoto Raṭṭhapālassa jarāpārijuññaṃ na ’tthi. 
Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? 
Katamañ ca, bho Raṭṭhapāla, vyādhipārijuññaṃ? 
dha, bho Raṭṭhapāla, ekacco ābādhiko hoti dukkhito bāḷhagilāno. 
So iti paṭisañcikkhati:-- Aham kho ’mhi etarahi ābādhiko dukkhito bāḷhagilāno. 
na kho pana mayā sukaraṃ anadhigatā vā bhogā adhigantuṃ adhigatā vā bhogā phātiṃ (067) kātuṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So tena vyādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
Idaṃ vuccati, bho Raṭṭhapāla, vyādhipārijuññaṃ. 
Bhavaṃ kho pana Raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. 
Taṃ bhoto Raṭṭhapālassa vyādhipārijuññaṃ na ’tthi. 
Kim bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? 
Katamañ ca, bho Raṭṭhapāla, bhogapārijuññaṃ? 
dha, bho Raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo; tassa te bhogā anupubbena parikkhayaṃ gacchanti. 
So iti paṭisañcikkhati: Ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo; tassa me te bhogā anupubbena parikkhayaṃ gatā; na kho pana mayā sukaraṃ anadhigatā vā bhogā adhigantuṃ adhigatā vā bhogā phātiṃ kātuṃ. 
Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyani vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
Idaṃ vuccati, bho Raṭṭhapāla, bhogapārijuññaṃ. 
Bhavaṃ kho pana Raṭṭhapālo imasmiṃ yeva Thullakoṭṭhite aggakulikassa putto. 
Taṃ bhoto Raṭṭhapālassa bhogapārijuññaṃ na ’tthi. 
Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? 
Katamañ ca, bho Raṭṭhapāla, ñātipārijuññaṃ? 
dha, bho Raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisālohitā; tassa te ñātakā anupubbena parikkhayaṃ gacchanti. 
So iti paṭisañcikkhati: Mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisālohitā; tassa me ñātakā anupubbena parikkhayaṃ gatā; na kho pana mayā sukaraṃ anadhigatā vā bhogā adhigantuṃ adhigatā vā bhogā phātiṃ kātuṃ. 
Yannūnāhaṃ (068) kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
Idaṃ vuccati, bho Raṭṭhapāla, ñātipārijuññaṃ. 
Bhoto kho pana Raṭṭhapālassa imasmiṃ yeva Thullakoṭṭhite bahū mittāmaccā ñātisālohitā. 
Taṃ bhoto Raṭṭhapālassa ñātipārijuññaṃ na ’tthi. 
Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? 
Imāni kho, bho Raṭṭhapāla, cattāri pārijuññāni yehi pārijuññehi samannāgatā idh’ ekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. 
Tāni bhoto Raṭṭhapālassa na ’tthi. 
Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā pabbajito ti. 
Atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā; ye ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. 
Katame cattāro? -- ‘Upanīyati loko addhuvo ti’ kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho; yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. 
‘Attāṇo loko anabhissaro ti’ kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho; yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Assako loko sabbaṃ pahāya gamanīyan ti’ kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho; yam ahaṃ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Ūno loko atitto taṇhādāso ti’ kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho; yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. 
Ime kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammā-(069)sambuddhena cattāro dhammuddesā uddiṭṭhā; ye ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ti. 
‘Upanīyati loko addhuvo ti’, bhavaṃ Raṭṭhapālo āha; imassa pana, bho Raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Taṃ kim maññasi, mahārāja? 
hosi tvaṃ vīsativassuddesiko pi paṇṇuvīsativassuddesiko pi hatthismim pi katāvī assasmim pi katāvī rathasmim pi katāvī dhanusmim pi katāvī tharusmim pi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro ti? 
Ahosiṃ ahaṃ, bho Raṭṭhapāla, vīsativassuddesiko pi paṇṇuvīsativassuddesiko pi hatthismim pi katāvī assasmim pi katāvī rathasmim pi katāvī dhanusmim pi katāvī tharusmim pi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro; appekadā 
’haṃ, bho Raṭṭhapāla, iddhimā va maññe; na attano balena samasamaṃ samanupassāmīti. 
Taṃ kim maññasi, mahārāja? 
vam eva tvaṃ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaro ti? 
No h’ idaṃ, bho Raṭṭhapāla; etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto āsītiko vayo vattati; appekadā ’haṃ, bho Raṭṭhapāla: Idha pādaṃ karissāmīti aññen’ eva pādaṃ karomīti. 
Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ ‘Upanīyati loko addhuvo ti’, yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ti. 
Acchariyaṃ, bho Raṭṭhapāla, abbhutaṃ, bho Raṭṭhapāla, yāva subhāsitaṃ c’ idaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ‘Upanīyati loko addhuvo ti.’ Upanīyati hi, bho Raṭṭhapāla, loko addhuvo. 
Saṃvijjante kho, bho Raṭṭhapāla, imasmiṃ rājakule hatthikāyā pi assakāyā pi rathakāyā pi pattikāyā pi, ye amhākaṃ āpadāsu pari-(070)yodhāya vattissanti. ‘Attāṇo loko anabhissaro ti’ bhavaṃ Raṭṭhapālo āha. 
Imassa pana, bho Raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Taṃ kim maññasi, mahārāja? 
tthi te koci anusāyiko ābādho ti? 
Atthi me, bho Raṭṭhapāla, anusāyiko vātābādho; appekadā maṃ, bho Raṭṭhapāla, mittāmaccā ñātisālohitā parivāretvā ṭhitā honti: Idāni rājā Koravyo kālaṃ karissati, idāni rājā Koravyo kālaṃ karissatīti. 
Taṃ kiṃ maññasi, mahārāja? 
abhasi tvaṃ te mittāmacce ñātisālohite: Āyantu me bhonto mittāmaccā ñātisālohitā, sabbe va santā imaṃ vedanaṃ saṃvibhajatha yathā 
’haṃ lahukatarikaṃ vedanaṃ vediyeyyan ti? 
Udāhu tvaṃ yeva taṃ vedanaṃ vediyasīti? 
Nāhaṃ, bho Raṭṭhapāla, labhāmi te mittāmacce ñātisālohite: 
Āyantu me bhonto mittāmaccā ñātisālohitā, sabbe va santā imaṃ vedanaṃ saṃvibhajatha yathā ’haṃ lahukatarikaṃ vedanaṃ vediyeyyan ti. 
Atha kho aham eva taṃ vedanaṃ vediyāmīti. 
Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ ‘Attāṇo loko anabhissaroti’ ; yam ahaṃ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ti. 
Acchariyaṃ, bho Raṭṭhapāla, abbhutaṃ, bho Raṭṭhapāla, yāva subhāsitaṃ c’ idaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ‘Attāṇo loko anabhissaro ti.’ Attāṇo hi, bho Raṭṭhapāla, loko anabhissaro. 
Saṃvijjati kho, bho Raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañ ca vehāsaṭṭhañ ca. ‘Assako loko sabbaṃ pahāya gamanīyan ti’ bhavaṃ Raṭṭhapālo āha. 
Imassa pana, bho Raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Taṃ kim maññasi, mahārāja? 
athā tvaṃ etarahi pañcahi (071) kāmaguṇehi samappito samaṅgibhūto paricāresi, lacchasi paratthā pi: Evaṃ evāhaṃ imeh’ eva pañcahi kāmaguṇehi samappito samaṅgibhūto paricāremīti. 
Udāhu aññe imaṃ bhogaṃ paṭipajjissanti, tvaṃ pana yathākammaṃ gamissasīti? 
Yathāhaṃ, bho Raṭṭhapāla, etarahi pañcahi gāmaguṇehi samappito samaṅgibhūto paricāremi, nāhaṃ lacchāmi paratthā pi: Evaṃ evāhaṃ imeh’ eva pañcahi kāmaguṇehi samappito samaṅgibhūto paricāremīti. 
Atha kho aññe imaṃ bhogaṃ paṭipajjissanti, ahaṃ pana yathākammaṃ gamissāmīti. 
Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: ‘Assako loko, sabbaṃ pahāya gamanīyan ti;’ yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ti. 
Acchariyaṃ, bho Raṭṭhapāla, abbhutaṃ, bho Raṭṭhapāla, yāva subhāsitañ c’ idaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ‘Assako loko, sabbaṃ pahāya gamanīyan ti.’ Assako hi, bho Raṭṭhapāla, loko sabbaṃ pahāya gamanīyaṃ. ‘Ūno loko atitto taṇhādāso ti’ bhavaṃ Raṭṭhapālo āha. 
Imassa pana, bho Raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Taṃ kim maññasi, mahārāja? 
hītaṃ Kuruṃ ajjhāvasasīti? 
Evaṃ, bho Raṭṭhapāla; phītaṃ Kuruṃ ajjhāvasāmīti. 
Taṃ kim maññasi, mahārāja? 
dha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko, so taṃ upasaṃkamitvā evaṃ vadeyya: Yagghe, mahārāja, jāneyyāsi; ahaṃ āgacchāmi puratthimāya disāya; tatth’ addasaṃ mahantaṃ janapadaṃ iddhañ c’ eva phītañ ca bahujanaṃ ākiṇṇamanussaṃ; bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahu tattha dantājinaṃ, bahu tattha hiraññasuvaṇṇaṃ akatañ c’ eva katañ ca, bahu tattha itthipariggaho; sakkā ca tāvatakena balatthena abhivijinituṃ; abhivijina, mahārājāti. 
Kinti naṃ kareyyāsīti? 
(072) Tam pi mayaṃ, bho Raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti. 
Taṃ kim maññasi, mahārāja? 
dha te puriso āgaccheyya pacchimāya disāya -- pe -- uttarāya disāya, dakkhiṇaya disāya, pārasamuddato saddhāyiko paccayiko, so taṃ upasaṃkamitvā evaṃ vadeyya: Yagghe, mahārāja, jāneyyāsi ahaṃ āgacchāmi pārasamuddato, tatth’ addasaṃ mahantaṃ janapadaṃ iddhañ c’ eva phītañ ca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahu tattha dantājinaṃ, bahu tattha hiraññasuvaṇṇaṃ akatañ c’ eva katañ ca, bahu tattha itthipariggaho; sakkā ca tāvatakena balatthena abhivijinitum; abhivijina, mahārājāti. 
Kinti naṃ kareyyāsīti? 
Taṃ pi mayaṃ, bho Raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti. 
Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ ‘Ūno loko atitto taṇhādāso ti’ ; yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ti. 
Acchariyaṃ, bho Raṭṭhapāla, abbhutaṃ, bho Raṭṭhapāla, yāva subhāsitañ c’ idaṃ tena bhagavatā jānatā passatā arahatā sammāsaṃbuddhena ‘Ūno loko atitto taṇhādāso ti.’ Ūno hi, bho Raṭṭhapāla, loko atitto taṇhādāso ti. 
Idam avoc’ āyasmā Raṭṭhapālo; idaṃ vatvā athāparaṃ etad avoca:-- Passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā; 
Luddhā dhanaṃ sanniccayaṃ karonti, bhiyyo va kāme abhipatthayanti. 
Rājā pasayhā paṭhaviṃ vijitvā sasāgarantaṃ mahim āvasanto. 
Oraṃ samuddassa atittarūpo pāraṃ samuddassa pi patthayetha. 
(073) Rājā ca aññe ca bahū manussā avītataṇhā maraṇaṃ upenti, Ūnā va {hutvāna} jahanti dehaṃ; kāmehi lokamhi na h’ atthi titti. 
Kandanti naṃ ñātī pakiriya kese, ‘Aho vatā ne amarā ti’ c’ āhu; 
Vatthena naṃ pārutaṃ nīharitvā citaṃ samādāya tato ḍahanti. 
So ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge; 
Na mīyamānassa bhavanti tāṇā ñātī ’dha mittā atha vā sahāyā. 
Dāyādakā tassa dhanaṃ haranti, satto pana gacchati yena kammaṃ. 
Na mīyamānaṃ dhanam anveti kiñci puttā ca dārā ca dhanañ ca raṭṭhaṃ. 
Na dīgham āyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti. 
Appaṃ h’ idaṃ jīvitaṃ, āhu dhīrā, asassataṃ vippariṇāmadhammaṃ. 
Aḍḍhā daḷiddā ca phusanti phassaṃ, bālo ca dhīro ca tath’ eva phuṭṭho. 
Bālo hi bālyā vadhito va seti, dhīro ca na vedhati phassaphuṭṭho. 
Tasmā hi paññā va dhanena seyyo yāya vosānaṃ {idhādhigacchati}. 
Asositattā hi bhavābhavesu pāpāni kammāni karonti mohā. 
Upeti gabbhañ ca parañ ca lokaṃ saṃsāram āpajja paramparāya. 
Tass’ appapañño abhisaddahanto upeti gabbhañ ca parañ ca lokaṃ. 
(074) Coro yathā sandhimukhe gahīto sakammanā haññati pāpadhammo, Evaṃ pajā; pecca paramhi loke sakammanā haññati pāpadhammo. 
Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ; 
Adīnavaṃ kāmaguṇesu disvā tasmā ahaṃ pabbajito ’mhi, rāja. 
Dumapphalānīva patanti {māṇavā} daharā ca vuddhā ca sarīrabhedā; 
Etam pi disvā pabbajito ’mhi, rāja; apaṇṇakaṃ sāmaññam eva seyyo ti. 
RAṬṬHAPĀLASUTTAṂ DUTIYAṂ. 
83. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Mithilāyaṃ viharati Makhādevambavane. 
Atha kho Bhagavā aññatarasmiṃ padese sitaṃ patvākāsi. 
Atha kho āyasmato Ānandassa etad ahosi: Ko nu kho hetu ko paccayo Bhagavato sitassa pātukammāya? 
Na akāraṇena Tathāgatā sitaṃ pātukarontīti. 
Atha kho āyasmā Ānando ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjalim paṇāmetvā Bhagavantaṃ etad avoca: 
Ko nu kho, bhante, hetu ko paccayo Bhagavato sitassa pātukammāya? 
Na akāraṇena Tathāgatā sitaṃ pātukarontīti. 
Bhūtapubbaṃ, Ānanda, imissā yeva Mithilāyaṃ rājā ahosi Makhādevo nāma dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu8 c’ eva jānapadesu ca, uposathañ ca upavasati cātuddasiṃ (075) pañcaddasiṃ aṭṭhamiñ ca pakkhassa. 
Atha kho, Ānanda, rājā Makhādevo bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: 
Yadā me, samma kappaka, passeyyāsi sirasmiṃ phalitāni jātāni, atha me āroceyyāsīti. 
Evaṃ devāti kho, Ānanda, kappako rañño Makhādevassa paccassosi. 
Addasā kho, Ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena rañño Makhādevassa sirasmiṃ phalitāni jātāni, disvāna rājānaṃ Makhādevaṃ etad avoca: Pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ phalitāni jātānīti. 
Tena hi, samma kappaka, tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā mamaṃ añjalismiṃ patiṭṭhāpehīti. 
Evaṃ devāti kho, Ānanda, kappako rañño Makhādevassa paṭisutvā tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā rañño Makhādevassa añjalismiṃ patiṭṭhāpesī. 
Atha kho, Ānanda, rājā Makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etad avoca: Pātubhūtā kho me, tāta kumāra, devadūtā, dissanti sirasmiṃ phalitāni jātāni. 
Bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. 
Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja; ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. 
Tena hi, tāta kumāra, yadā tvam pi passeyyāsi sirasmiṃ phalitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. 
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi mā kho me tvaṃ antimapuriso ahosi. 
Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. 
Tan tāhaṃ, tāta kumāra, evaṃ vadāmi: Yena me idaṃ kalyāṇaṃ (076) vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosīti. 
Atha kho. Ānanda, rājā Makhādevo kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃ yeva Makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. 
Karuṇāsahagatena cetasā -- pe -- muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catuṭṭhiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. 
Rājā kho pan’, Ānanda. 
Makhādevo caturāsītivassasahassāni kumārakīḷikaṃ kīḷi; caturāsītivassasahassāni oparajjaṃ kāresi; caturāsītivassasahassāni rajjaṃ kāresi; caturāsītivassasahassāni imasmiṃ yeva Makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. 
So cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpago ahosi. 
Atha kho, Ānanda, rañño Makhādevassa putto bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: Yadā me, samma kappaka, passeyyāsi sirasmiṃ phalitāni jātāni, atha me āroceyyāsīti. 
Evaṃ devāti kho, Ānanda, kappako rañño Makhādevassa puttassa paccassosi. 
Addassā kho, Ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena rañño Makhādevassa puttassa sirasmiṃ phalitāni jātāni; disvā rañño Makhādevassa puttaṃ etad avoca: Pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ (077) phalitāni jātānīti. 
Tena hi, samma kappaka, tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehīti. 
Evaṃ devāti kho. 
Ānanda, kappako rañño Makhādevassa puttassa paṭisutvā tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā rañño Makhādevassa puttassa añjalismiṃ patiṭṭhāpesi. 
Atha kho. Ānanda, rañño Makhādevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etad avoca: Pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmim phalitāni jātāni. 
Bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. 
Ehi tvaṃ, tāta kumāra, imaṃ rajjaṃ paṭipajja; ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. 
Tena hi, tāta kumāra, yadā tvam pi passeyyāsi sirasmiṃ phalitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. 
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. 
Yasmiṃ kho. tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti; tan tāhaṃ, tāta kumāra, evaṃ vadāmi: 
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosīti. 
Atha kho, Ānanda, rañño Makhādevassa putto kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃ yeva Makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi, karuṇāsahagatena cetasā --{pe}-- muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena (078) pharitvā vihāsi. 
Rañño kho pan’, Ānanda, Makhādevassa putto caturāsītivassasahassāni kumārakīḷikaṃ kīḷi; caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni rajjaṃ kāresi, caturāsītivassasahassāni imasmiṃ yeva Makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. 
So cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpago ahosi. 
Rañño kho pan’, Ānanda, Makhādevassa puttapaputtakā tassa paramparā caturāsītikhattiyasahassāni imasmiṃ yeva Makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagārīyaṃ pabbajiṃsu. 
Te mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu, karuṇāsahagatena cetasā, muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihariṃsu, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihariṃsu. 
Te caturāsītivassasahassāni kumārakīḷikaṃ kīḷiṃsu, caturāsītivassasahassāni oparajjaṃ kāresuṃ, caturāsītivassasahassāni rajjaṃ kāresuṃ, caturāsītivassasahassāni imasmiṃ Makhādevambavane agārasmā anagāriyaṃ pabbajitā brahmacariṃ cariṃsu. 
Te cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpagā ahesuṃ. 
Nimi tesaṃ rājānaṃ pacchimako ahosi dhammiko dhammarājā, dhamme ṭhito mahārājā, dhammaṃ carati brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca, uposathañ ca upavasati cātuddasiṃ pañcaddasiṃ aṭṭhamiñ ca pakkhassa. 
Bhūtapubbaṃ, {Ānanda}, devānaṃ Tāvatiṃsānaṃ Su-(079)dhammāyaṃ sabhāyaṃ sannisinnānaṃ sannipatitānaṃ ayam antarākathā udapādi: Lābhā vata bho Videhānaṃ, suladdhaṃ vata bho Videhānaṃ yesaṃ Nimi rājā dhammiko dhammarājā dhamme ṭhito mahārājā dhammaṃ carati brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca, uposathañ ca upavasati cātuddasiṃ pañcaddasiṃ aṭṭhamiñ ca pakkhassāti. 
Atha kho, Ānanda, Sakko devānam indo deve Tāvatiṃse āmantesi: Iccheyyātha no tumhe mārisā Nimi-rājānaṃ daṭṭhun ti? 
Icchāma mayaṃ mārisa Nimi-rājānaṃ daṭṭhun ti. 
Tena kho pana samayena Nimirājā tadahu ’posathe pannarase sīsaṃ nahāto uposathiko upari pāsādavaragato nisinno hoti. 
Atha kho, Ānanda, Sakko devānam indo seyyathāpi nāma balavā puriso sammiñjitaṃ vā bāhaṃ pasāreyya pasāritaṃ vā bāhaṃ sammiñjeyya, evam eva devesu Tāvatiṃsesu antarahito Nimissa rañño mukhe pāturahosi. 
Atha kho, Ānanda, Sakko devānam indo Nimi-rājānaṃ etad avoca: Lābhā te, mahārāja, suladdhaṃ te, mahārāja; devā, mahārāja, Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā: Lābhā 
. . . &c. as above . . . aṭṭhamiñ ca pakkhassāti. 
Devā te, mahārāja, Tāvatiṃsā dassanakāmā; tassa te ahaṃ, mahārāja, sahassayuttaṃ ājaññarathaṃ pahiṇissāmi; abhirūheyyāsi, mahārāja, dibbaṃ yānaṃ avikampamāno ti. 
Adhivāsesi kho, Ānanda, Nimi rājā tuṇhībhāvena. 
Atha kho, Ānanda, Sakko devānam indo Nimissa rañño adhivāsanaṃ viditvā seyyathāpi nāma . . . &c. as above . . . antarahito devesu Tāvatiṃsesu pāturahosi. 
Atha kho, Ānanda, Sakko devānam indo Mātali -- saṃgāhakaṃ āmantesi: Ehi tvaṃ, samma Mātali, sahassayuttaṃ ājaññarathaṃ yojetvā Nimi-rājānaṃ upasaṃkamitvā evaṃ vadesi:-- Ayan te, mahārāja, sahassayutto ājaññaratho Sakkena devānam indena pesito; abhirūheyyāsi, mahārāja, dibbaṃ (080) yānaṃ avikampamāno ti. 
Evaṃ hotu bhaddan tavāti kho, Ānanda, Mātali saṃgāhako Sakkassa devānam indassa paṭisutvā sahassayuttaṃ ājaññarathaṃ yojetvā Nimi-rājānaṃ upasaṃkamitvā etad avoca: Ayan te, mahārāja, sahassayutto ājaññaratho Sakkena devānam indena pesito; abhirūha, mahārāja, dibbaṃ yānaṃ avikampamāno. 
Api ca, mahārāja, katamena taṃ nemi, -- yena vā pāpakammā pāpakānaṃ kammānaṃ vipākaṃ paṭisaṃvedenti, yena vā kalyāṇakammā kalyāṇānaṃ kammānaṃ vipākaṃ paṭisaṃvedentīti? 
Ubhayen’ eva maṃ, Mātali, nehīti. 
Sampāpesi kho, Ānanda, Mātali saṃgāhako Nimi-rājānaṃ Sudhammaṃ sabhaṃ. 
Addasā kho. Ānanda, Sakko devānam indo Nimi-rājānaṃ dūrato va āgacchantaṃ, disvāna Nimi-rājānaṃ etad avoca: Ehi kho, mahārāja, sāgataṃ, mahārāja; devā te, mahārāja, Tāvatiṃsā Sudhammāyaṃ sabhāyaṃ kittayamānarūpā sannisinnā:-- 
Lābhā . . . &c. as above . . . aṭṭhamiñ ca pakkhassāti. 
Devā te, mahārāja, Tāvatiṃsā dassanakāmā; abhirama, mahārāja, devesu devānubhāvenāti. 
Alaṃ mārisa tatth’ eva maṃ Mithilaṃ paṭinetu, tatthāhaṃ dhammaṃ carissāmi brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca, uposathañ ca upavasissāmi catuddasiṃ pañcadasiṃ aṭṭhamiñ ca pakkhassāti. 
Atha kho, Ānanda, Sakko devānam indo Mātali-saṃgāhakaṃ āmantesi:-- Ehi tvaṃ, samma Mātali, sahassayuttaṃ ājaññarathaṃ yojetvā Nimi-rājānaṃ tatth’ eva Mithilaṃ paṭinehīti. 
Evaṃ bhaddan tavāti kho, Ānanda. 
Mātali saṃgāhako Sakkassa devānam indassa paṭisutvā sahassayuttaṃ ājaññarathaṃ yojetvā Nimi-rājānaṃ tatth’ eva Mithilaṃ paṭinesi. 
Tatra sudaṃ, Ānanda, Nimirājā dhammaṃ carati brāhmaṇagahapatikesu negamesu c’ eva jānapadesu ca, uposathañ 
(081) ca upavasati cātuddasiṃ pañcaddasiṃ aṭṭhamiñ ca pakkhassa. 
Atha kho, Ānanda, Nimi-rājā bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena kappakaṃ āmantesi: Yadā me, samma kappaka, passeyyāsi sirasmiṃ phalitāni jātāni, atha me āroceyyāsīti. 
Evaṃ devāti kho, Ānanda, kappako Nimissa rañño paccassosi. 
Addasā kho, Ānanda, kappako bahunnaṃ vassānaṃ bahunnaṃ vassasatānaṃ bahunnaṃ vassasahassānaṃ accayena Nimissa rañño sirasmiṃ phalitāni jātāni; disvā Nimi-rājānaṃ etad avoca: 
Pātubhūtā kho devassa devadūtā; dissanti sirasmiṃ phalitāni jātānīti. 
Tena hi, samma kappaka, tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā mama añjalismiṃ patiṭṭhāpehīti. 
Evaṃ devāti kho, Ānanda, kappako Nimissa rañño paṭisutvā tāni phalitāni sādhukaṃ saṇḍāsena uddharitvā Nimissa rañño añjalismiṃ patiṭṭhāpesi. 
Atha kho, Ānanda, Nimi rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ āmantāpetvā etad avoca: Pātubhūtā kho me, tāta kumāra, devadūtā; dissanti sirasmiṃ phalitāni jātāni. 
Bhuttā kho pana me mānusakā kāmā; samayo dibbe kāme pariyesituṃ. 
Ehi {tvaṃ} tāta kumāra, imaṃ rajjaṃ paṭipajja; ahaṃ pana kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajissāmi. 
Tena hi, tāta kumāra, yadā tvam pi passeyyāsi sirasmiṃ phalitāni jātāni, atha kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyāsi. 
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosi. 
Yasmiṃ kho, tāta kumāra, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. 
Tan tāhaṃ, tāta kumāra, evaṃ vadāmi: 
Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyāsi, mā kho me tvaṃ antimapuriso ahosīti. 
Atha kho, Ānanda, Nimi-rājā kappakassa gāmavaraṃ datvā jeṭṭhaputtaṃ kumāraṃ sādhukaṃ rajje samanusāsitvā imasmiṃ yeva Makhādevambavane kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbaji. 
So mettāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā 
(082) dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi; karuṇāsahagatena cetasā -- pe -- muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā vihāsi, tathā dutiyaṃ, tathā tatiyaṃ, tathā catuṭṭhiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā vihāsi. 
Nimi kho pan’, Ānanda, rājā caturāsītivassasahassāni kumārakīḷikaṃ kīḷi, caturāsītivassasahassāni oparajjaṃ kāresi, caturāsītivassasahassāni imasmiṃ yeva Makhādevambavane agārasmā anagāriyaṃ pabbajito brahmacariyaṃ cari. 
So cattāro brahmavihāre bhāvetvā kāyassa bhedā param maraṇā brahmalokūpago ahosi. 
Nimissa kho pan’, Ānanda, rañño Kaḷārajanako nāma putto ahosi. 
So na agārasmā anagāriyaṃ pabbaji; so taṃ kalyāṇaṃ vaṭṭaṃ samucchindi; so tesaṃ antimapuriso ahosi. 
Siyā kho pana te. 
Ānanda, evam assa: Añño nūna tena, samayena rājā Makhādevo ahosi, yena taṃ kalyāṇaṃ vaṭṭaṃ nihitan ti. 
Na kho pan’ etaṃ, Ānanda, evaṃ daṭṭhabbaṃ. 
Ahaṃ tena samayena rājā Makhādevo ahosiṃ; ahan taṃ kalyāṇaṃ vattaṃ nihaniṃ; mayā taṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ; pacchimā janatā anuppavattesi. 
Taṃ kho pan’, Ānanda, kalyāṇaṃ vaṭṭaṃ na nibbidāya na virāgāya na nirodhāya na upasamāya na abhiññāya na sambodhāya na nibbānāya saṃvattati, yāvad eva brahmalokupapattiyā. 
Idaṃ kho pan’, Ānanda, etarahi mayā kalyāṇaṃ vattaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya {nibbānāya} saṃvattati. 
Katamā c’, Ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati? 
Ayam eva ariyo aṭṭhaṅgiko maggo, seyyathīdaṃ: Sammādiṭṭhi sammāsaṃkappo sammāvācā sammākammanto sammāājīvo (083) sammāvāyāmo sammāsati sammāsamādhi. 
Idaṃ kho, Ānanda, etarahi mayā kalyāṇaṃ vaṭṭaṃ nihitaṃ ekantanibbidāya virāgāya nirodhāya upasamāya abhiññāya sambodhāya nibbānāya saṃvattati. 
Tam kho ahaṃ, Ānanda, evaṃ vadāmi: Yena me idaṃ kalyāṇaṃ vattaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapuriso ahuvattha. 
Yasmiṃ kho, Ānanda, purisayuge vattamāne evarūpassa kalyāṇassa vaṭṭassa samucchedo hoti, so tesaṃ antimapuriso hoti. 
Taṃ vo ahaṃ, Ānanda, evaṃ vadāmi: Yena me idaṃ kalyāṇaṃ vaṭṭaṃ nihitaṃ anuppavatteyyātha, mā kho me tumhe antimapuriso ahuvatthāti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
MAKHĀDEVASUTTAṂ TATIYAṂ. 
84. Evam me sutaṃ. 
Ekaṃ samayaṃ āyasmā Mahā-Kaccāno Madhurāyaṃ viharati Gundāvane. 
Assosi kho rājā Madhuro Avantiputto: Samaṇo khalu bho Kaccāno Madhurāyaṃ viharati Gundāvane; taṃ kho pana bhavantaṃ Kaccānaṃ evaṃ kalyāṇo kittisaddo abbhuggato, -- paṇḍito vyatto medhāvī bahussuto cittakathī kalyāṇapaṭibhāno vuddho6 c’ eva arahā ca; sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho rājā Madhuro Avantiputto bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi Madhurāya niyyāsi mahaccarājānubhāvena āyasmantaṃ Mahā-Kaccānam dassanāya; yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yen’ āyasmā Mahā-Kaccāno ten’ upasaṃkami, upasaṃkamitvā 
(084) āyasmatā Mahā-Kaccānena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho rājā Madhuro Avantiputto āyasmantaṃ MahāKaccānaṃ etad avoca: Brāhmaṇā, bho Kaccāna, evam āhaṃsu 
-- Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. 
Idha bhavaṃ Kaccāno kim āhāti? 
Ghoso yeva kho eso, mahārāja, lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. 
Tad aminā p’ etaṃ; mahārāja, pariyāyena veditabbaṃ yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va settho vaṇṇo, hīno añño vaṇṇo 
--pe-- brahmadāyādā ti. 
Taṃ kim maññasi, mahārāja? 
Khattiyassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, khattiyo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, brāhmaṇo pi 
’ssāssa, vesso pi ’ssāssa, suddo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti? 
Khattiyassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, khattiyo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, brāhmaṇo pi ’ssāssa, vesso pi ’ssāssa, suddo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti. 
Taṃ kim maññasi, mahārāja? 
rāhmaṇassa ce pi ijjheyya dhanena vā dhaññena va rajatena vā jātarūpena vā, brāhmaṇo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, vesso pi ’ssāssa, suddo pi (085) ’ssāssa, khattiyo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti? 
Brāhmaṇassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, brāhmaṇo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, vesso pi ’ssāssa, suddo pi ’ssāssa, khattiyo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti. 
Taṃ kim maññasi, mahārāja? 
essassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, vesso pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, suddo pi ’ssāssa, khattiyo pi ’ssāssa, brāhmaṇo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti? 
Vessassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, vesso pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, suddo pi ’ssāssa, khattiyo pi ’ssāssa, brāhmaṇo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti. 
Taṃ kim maññasi, mahārāja? 
uddassa ce pi ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, khattiyo pi ’ssāssa, brāhmaṇo pi ’ssāssa, vesso pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti? 
Suddassa ce pi, bho Kaccāna, ijjheyya dhanena vā dhaññena vā rajatena vā jātarūpena vā, suddo pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī, khattiyo pi ’ssāssa, brāhmaṇo pi ’ssāssa, vesso pi ’ssāssa pubbuṭṭhāyī pacchānipātī kiṃkārapaṭissāvī manāpacārī piyavādī ti. 
Taṃ kiṃ maññasi, mahārāja? 
adi evaṃ sante, ime cattāro vaṇṇā samasamā honti? 
no vā?kathaṃ vā te ettha hotīti? 
(086) Addhā kho, bho Kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti; na ’saṃ ettha kiñci nānākaraṇaṃ samanupassāmīti. 
Iminā pi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, mahārāja? 
dhāssa khattiyo pāṇātipāti adinnādāyi kāmesu micchācārī musāvādī pisuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhī; kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya? 
no vā? 
athaṃ vā te ettha hotīti? 
Khattiyo pi hi, bho Kaccāna, paṇātipāti adinnādāyi kāmesu micchācārī musāvādī pīsuṇāvāco pharusāvāco samphappalāpī abhijjhālū byāpannacitto micchādiṭṭhī, kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya. 
Evaṃ me ettha hoti, evañ ca pana me etaṃ arahataṃ sutan ti. 
Sādhu sādhu, mahārāja; sādhu kho te etaṃ, mahārāja, evaṃ hoti; sādhu ca pana te etaṃ arahataṃ sutaṃ. 
Taṃ kim maññasi, mahārāja? 
dhāssa brāhmaṇo, idhāssa vesso, idhāssa suddo pāṇātipāti adinnādāyi --pe--12 kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya? 
no vā? 
athaṃ vā te ettha hotīti? 
Suddo pi hi, bho Kaccāna, pāṇātipāti adinnādāyi --pe--12 kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya. 
Evañ ca pana me etaṃ arahataṃ sutan ti. 
Sādhu sādhu, mahārāja; sādhu kho te etaṃ, mahārāja, evaṃ hoti; sādhu ca pana te etaṃ arahataṃ sutaṃ. 
Taṃ kim maññasi, mahārāja? 
adi evaṃ sante, ime cattāro vaṇṇā samasamā honti? 
no vā? 
athaṃ vā te ettha hotīti? 
(087) Addhā kho, bho Kaccāna, evaṃ sante, ime cattāro vaṇṇā samasamā honti; na ’saṃ ettha kiñci nānākaraṇaṃ samanupassāmīti. 
Iminā pi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brāhmadāyādā ti. 
Taṃ kim maññasi, mahārāja? 
dhāssa khattiyo pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāvācāya paṭivirato pharusāvācāya paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya? 
no vā? 
athaṃ vā te ettha hotīti? 
Khattiyo pi hi, bho Kaccāna, pāṇātipatā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisuṇāvācāya paṭivirato pharusāvācāya paṭivirato samphappalāpā paṭivirato anabhijjhālū abyāpannacitto sammādiṭṭhī kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya. 
Evam me ettha hoti, evañ ca pana me etaṃ arahatam sutan ti. 
Sādhu sādhu, mahārāja; sādhu kho te etaṃ, mahārāja, evaṃ hoti; sādhu ca pana te etaṃ arahataṃ sutaṃ. 
Taṃ kim maññasi, mahārāja? 
dhāssa brāhmaṇo, idhāssa vesso, idhāssa suddo pāṇātipātā paṭivirato adinnādānā paṭivirato 
--pe-- sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya? 
no vā? 
athaṃ vā te ettha hotīti ti? 
Suddo pi hi, bho Kaccāna, pāṇātipātā paṭivirato adinnādānā paṭivirato --pe-- sammādiṭṭhī, kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya. 
Evam me ettha hoti, evañ ca pana me etaṃ arahataṃ sutan ti. 
Sādhu sādhu, mahārāja; sādhu kho te etaṃ, mahārāja, evaṃ hoti; sādhu ca pana te etaṃ arahataṃ sutaṃ. 
Taṃ kim maññasi, mahārāja? 
adi evaṃ sante, ime cattāro vaṇṇā samasamā honti? 
no vā? 
athaṃ vā te ettha hotīti? 
(088) Addhā kho, bho Kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti; na ’sam ettha kiñci nānākaraṇaṃ samanupassāmīti. 
Iminā pi kho etaṃ, mahārāja, pariyāyena veditabbaṃ, yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño yaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, mahārāja? 
dha khattiyo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya; tañ ce te purisā gahetvā dasseyyuṃ: 
Ayan te, deva. 
coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti;-- kinti naṃ kareyyāsīti? 
Ghāteyyāma vā, bho Kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. 
Taṃ kissa hetu? 
Yā hi ’ssa, bho Kaccāna, pubbe khattiyo ti samaññā, sā ’ssa antarahitā; coro t’ eva saṅkhaṃ gacchatīti. 
Taṃ kim maññasi, mahārāja? 
dha brāhmaṇo, idha vesso, idha suddo sandhiṃ vā chindeyya, nillopaṃ vā hareyya, ekāgārikaṃ vā kareyya, paripanthe vā tiṭṭheyya, paradāraṃ vā gaccheyya; tañ ce te purisā gahetvā dasseyyuṃ: Ayan te, deva, coro āgucārī, imassa yaṃ icchasi taṃ daṇḍaṃ paṇehīti; -- kinti naṃ kareyyāsīti? 
Ghāteyyāma vā, bho Kaccāna, jāpeyyāma vā pabbājeyyāma vā yathāpaccayaṃ vā kareyyāma. 
Taṃ kissa hetu? 
Yā hi ’ssa, bho Kaccāna, pubbe suddo ti samaññā, sa ’ssa antarahitā, coro t’ eva saṅkhaṃ gacchatīti. 
Taṃ kim maññasi, mahārāja? 
adi evaṃ sante, ime cattāro vaṇṇā samasamā honti? 
no vā? 
athaṃ vā te ettha hotīti? 
Addhā kho, bho Kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti, na ’saṃ ettha kiñci nānākaraṇaṃ samanupassāmīti. 
Iminā pi kho etaṃ, mahārāja, pariyāyena veditabbaṃ yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, (089) hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, mahārāja? 
dha khattiyo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo;-- kinti naṃ kareyyāsīti? 
Abhivādeyyāma vā, bho Kaccāna, paccuṭṭheyyāma vā, āsanena vā nimanteyyāma, abhinimanteyyāma pi naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. 
Taṃ kissa hetu? 
Yā hi ’ssa, bho Kaccāna, pubbe khattiyo ti samaññā, sā ’ssa antarahitā. 
samaṇo t’ eva saṅkhaṃ gacchatīti. 
Taṃ kim maññasi, mahārāja? 
dha brāhmaṇo, idha vesso, idha suddo kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito assa, virato pāṇātipātā virato adinnādānā virato musāvādā ekabhattiko brahmacārī sīlavā kalyāṇadhammo;-- kinti naṃ kareyyāsīti? 
Abhivādeyyāma vā, bho Kaccāna, paccuṭṭheyyāma vā, āsanena vā nimanteyyāma, abhinimanteyyāma pi naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. 
Taṃ kissa hetu? 
Yā hi ’ssa, bho Kaccāna, pubbe suddo ti samaññā, sā ’ssa antarahitā, samaṇo t’ eva saṅkhaṃ gacchatīti. 
Taṃ kim maññasi, mahārāja? 
adi evaṃ sante, ime cattāro vaṇṇā samasamā honti? 
no vā? 
athaṃ vā te ettha hotīti? 
Addhā kho, bho Kaccāna, evaṃ sante ime cattāro vaṇṇā samasamā honti, na ’saṃ ettha kiñci nānākaraṇaṃ samanupassamīti. 
Iminā pi kho etaṃ, mahārāja, pariyāyena veditabbam, yathā ghoso yev’ eso lokasmiṃ: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño 
{vaṇṇo}; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. 
(090) Evaṃ vutte rājā Madhuro Avantiputto āyasmantaṃ Mahā-Kaccānaṃ etad avoca: Abhikkantaṃ, bho Kaccāna, abhikkantaṃ, bho Kaccāna. Seyyathāpi, bho Kaccāna, nikkujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam eva bhotā Kaccānena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Kaccānaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca; upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
Mā kho maṃ tvaṃ, mahārāja, saraṇaṃ agamāsi. 
Tam eva tvaṃ Bhagavantaṃ saraṇaṃ gaccha yam ahaṃ saraṇaṃ gato ti. 
Kahaṃ pana, bho Kaccāna, etarahi so Bhagavā viharati arahaṃ sammāsambuddho ti? 
Parinibbuto kho, mahārāja, etarahi so Bhagavā arahaṃ sammāsambuddho ti. 
Sace hi mayaṃ, bho Kaccāna, suṇeyyāma tam Bhagavantaṃ dasasu yojanesu, dasa pi mayaṃ yojanāni gaccheyyāma taṃ Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. 
Sace hi mayaṃ, bho Kaccāna, suṇeyyāma taṃ Bhagavantaṃ vīsatiyā yojanesu, tiṃsatiyā yojanesu, cattālīsāya yojanesu, paññāsāya yojanesu, -- paññāsam pi mayaṃ yojanāni gaccheyyāma taṃ Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. 
Yojanasate ce pi mayam, bho Kaccāna, suṇeyyāma taṃ Bhagavantaṃ, yojanasatam pi mayaṃ gaccheyyāma tam Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhaṃ. 
Yato ca kho, bho Kaccāna, parinibbuto so Bhagavā, parinibbutam pi mayaṃ taṃ Bhagavantaṃ saraṇaṃ gacchāma dhammañ ca bhikkhusaṃghañ ca; upāsakaṃ maṃ bhavaṃ Kaccāno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
MADHURA-SUTTAṂ CATUTTHAṂ. 
(091) 85. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. 
Tena kho pana samayena Bodhissa rājakumārassa Kokanado nāma pāsādo acirakārito hoti anajjhāvuttho samaṇena vā brāhmaṇena vā kenaci vā manussabhūtena. 
Atha kho Bodhi rājakumāro Sañjikāputtaṃ māṇavaṃ āmantesi: Ehi tvam, samma Sañjikāputta, yena Bhagavā ten’ upasaṃkama; upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vanda, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: 
Bodhi, bhante, rājakumāro Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti; evañ ca vadehi: Adhivāsetu kira, bhante, Bhagavā Bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṅghenāti. 
Evaṃ bho ti kho Sañjikāputto māṇavo Bodhissa rājakumārassa paṭisutvā yena Bhagavā ten’ upasaṃkami; upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Sañjikāputto māṇavo Bhagavantaṃ etad avoca: 
-- Bodhi, bho Gotama, rājakumāro bhoto Gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati, evañ ca vadeti: Adhivāsetu kira bhavaṃ Gotamo Bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Sañjikāputto māṇavo Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā yena Bodhi rājakumāro ten’ upasaṃkami; upasaṃkamitvā Bodhiṃ rājakumāraṃ etad avoca: Avocumhā kho mayaṃ bhoto vacanena taṃ bhagavantaṃ Gotamaṃ: Bodhi, bho Gotama, rājakumāro 
(092) bhoto Gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati, evañ ca vadeti:-- Adhivāsetu kira bhavaṃ Gotamo Bodhissa rājakumārassa svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti. 
Adhivutthañ ca pana samaṇena Gotamenāti. 
Atha kho Bodhi rājakumāro tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Kokanadañ ca pāsādaṃ odātehi dussehi santharāpetvā yāva pacchimasopānakaḷevarā Sañjikāputtaṃ mānavaṃ āmantesi: Ehi tvaṃ, samma Sañjikāputta, yena Bhagavā ten’ upasaṃkama upasaṃkamitvā Bhagavato kālaṃ ārocehi -- Kālo, bhante, niṭṭhitaṃ bhattan ti. 
Evaṃ bho ti kho Sañjikāputto māṇavo Bodhissa rājakumārassa paṭisutvā yena Bhagavā ten’ upasaṃkami; upasaṃkamitvā Bhagavato kālaṃ ārocesi -- Kālo, bho Gotama, niṭṭhitaṃ bhattan ti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Bodhissa rājakumārassa nivesanaṃ ten’ upasaṃkami. 
Tena kho pana samayena Bodhi rājakumāro bahidvārakoṭṭhake ṭhito hoti Bhagavantaṃ āgamayamāno. 
Addasā kho Bodhi rājakumāro Bhagavantaṃ dūrato va āgacchantaṃ; disvāna paccuggantvā Bhagavantaṃ abhivādetvā purakkhitvā yena Kokanado pāsādo ten’ upasaṃkami. 
Atha kho Bhagavā pacchimaṃ sopānakaḷevaraṃ nissāya aṭṭhāsi. 
Atha kho Bodhi rājakumāro Bhagavantaṃ etad avoca:-- Abhirūhatu, bhante, Bhagavā dussāni; abhirūhatu Sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. 
Evaṃ vutte Bhagavā tuṇhī ahosi. 
Dutiyam pi kho Bodhi rājakumāro Bhagavantaṃ etad avoca: Abhirūhatu, bhante, Bhagavā dussāni; abhirūhatu Sugato dussāni, yaṃ mama assa dīgharattaṃ hitāya sukhāyāti. 
Dutiyam pi kho Bhagavā tuṇhī ahosi. 
Tatiyam pi kho Bodhi rājakumāro Bhagavantaṃ etad avoca: Abhirūhatu . . . sukhāyāti. 
Atha kho Bhagavā āyasmantaṃ Ānandaṃ apalokesi. 
Atha kho (093) āyasmā Ānando Bodhiṃ rājakumāraṃ etad avoca: Saṃharantu rājakumāra, dussāni; na Bhagavā celapattikaṃ akkamissati, pacchimaṃ janataṃ Tathāgato apaloketīti. 
Atha kho Bodhi rājakumāro dussāni saṃharāpetvā upari Kokanade pāsāde āsanāni paññāpesi. 
Atha kho Bhagavā Kokanadaṃ pāsādaṃ abhirūhitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
Atha kho Bodhi rājakumāro Buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho Bodhi rājakumāro Bhagavantaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Bodhi rājakumāro Bhagavantaṃ etad avoca:-- Mayhaṃ kho, bhante, evaṃ hoti, -- Na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabban ti. 
Mayham pi kho, rājakumāra, pubbe va sambodhā anabhisambuddhassa Bodhisattass’ eva sato etad ahosi:-- Na kho sukhena sukhaṃ adhigantabbaṃ, dukkhena kho sukhaṃ adhigantabban ti. 
So kho ahaṃ, rājakumara, aparena samayena daharo va samāno susu kāḷakeso (repeat from Vol. 
I p. 163 1.28 to p.167 1.8; for bhikkhave substitute rājakumāra) . . . alam idaṃ padhānāyāti. 
Api ’ssu maṃ, rājakumāra, tisso upamā paṭibhaṃsu . . . (repeat from Vol.I p.2406 1.30 to p.249 1.21; for Aggivesana substitute rājakumāra) . . . ātāpino pahitattassa viharati. 
Tassa mayhaṃ, rājakumāra, etad ahosi: Adhigato kho.. repeat from Vol.I p.167 1.31 to 8 p.173 1.6; for bhikkhave substitute (094) rājakumāra) . . . āharanti tena chabbaggo yāpema. 
Atha kho, rājakumāra, pañcavaggiyā bhikkhū mayā evaṃ ovadiyamānā evaṃ anusāsiyamānā na cirass’ eva yass’ aṭṭhāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihariṃsūti. 
Evaṃ vutte Bodhi rājakumāro Bhagavantaṃ etad avoca: 
Kīvacirena nu kho, bhante, bhikkhu Tathāgataṃ vināyakaṃ labhamāno yass’ aṭṭhāya kulaputtā . . . vihareyyāti? 
Tena hi, rājakumāra, taṃ yev’ ettha paṭipucchissāmi. 
Yathā te khameyya tathā taṃ vyākareyyāsi. 
Taṃ kim maññasi, rājakumāra? 
usalo tvaṃ hatthārūyhe aṅkusagayhe sippe ti? 
Evaṃ, bhante, kusalo ahaṃ haṭṭhārūyhe aṅkusagayhe sippe ti. 
Taṃ kim maññasi, rājakumāra? 
dha puriso āgaccheyya:-- Bodhi rājakumāro hatthārūyhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmīti. 
So c’ assa assaddho, yāvatakaṃ saddhena pattabbaṃ, taṃ na sampāpuṇeyya. 
So c’ assa bavhābādho, yāvatakaṃ appābādhena pattabbaṃ, taṃ na sampāpuṇeyya. 
So c’ assa saṭho māyāvī, yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ, taṃ na sampāpuṇeyya. 
So c’ assa kusīto, yāvatakaṃ āraddhaviriyena pattabbaṃ, taṃ na sampāpuṇeyya. 
So c’ assa duppañño, yāvatakaṃ paññāvatā pattabbaṃ, taṃ na sampāpuṇeyya. 
Taṃ kim maññasi, rājakumāra? 
pi nu so puriso tava santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkheyyāti? 
Ekamekena pi, bhante, aṅgena samannāgato so puriso na mama santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkheyya. 
Ko pana vādo pañcah’ aṅgehīti? 
Taṃ kim maññasi, rājakumāra? 
dha puriso āgaccheyya: 
(095) Bodhi rājakumāro hatthārūyhaṃ aṅkusagayhaṃ sippaṃ jānāti; tassāhaṃ santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkhissāmīti. 
So c’ assa saddho, yāvatakaṃ saddhena pattabbaṃ, taṃ sampāpuṇeyya. 
So c’ assa appābādho, yāvatakaṃ appābādhena pattabbaṃ, taṃ sampāpuṇeyya. 
So c’ assa asaṭho amāyāvī, yāvatakaṃ asaṭhena amāyāvinā pattabbaṃ, taṃ sampāpuṇeyya. 
So c’ assa āraddhaviriyo, yāvatakaṃ āraddhaviriyena pattabbaṃ, taṃ sampāpuṇeyya. 
So c’ assa paññavā yāvatakaṃ paññāvatā pattabbaṃ, taṃ sampāpuṇeyya. 
Taṃ kim maññasi, rājakumāra? 
pi nu so puriso tava santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkheyyāti? 
Ekamekena pi. bhante, aṅgena samannāgato so puriso mama santike hatthārūyhaṃ aṅkusagayhaṃ sippaṃ sikkheyya. 
Ko pana vādo pañcah’ aṅgehīti? 
Evam eva kho, rājakumāra, pañc’ imāni padhāniyaṅgāni. 
Katamāni pañca? 
dha, rājakumāra, bhikkhu saddho hoti saddahati Tathāgatassa bodhiṃ: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. 
Appābādho hoti appātiṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. 
Asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikatvā satthari vā viññūsu vā sabrahmacārīsu. 
Āraddhaviriyo viharati, akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhūro kusalesu dhammesu. 
Paññāvā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. 
Imāni kho, rājakumāra, pañca padhāniyaṅgāni. 
Imehi kho, rājakumāra, pañcahi padhāniyaṅgehi samannāgato bhikkhu Tathāgataṃ vināyakaṃ labhamāno yass’ atthāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja (096) vihareyya satta vassāni. 
Tiṭṭhatu, rājakumāra, satta vassāni. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu . . . 
. . . vihareyya cha vassāni, -- pe -- pañca vassāni, cattāri vassāni, tīṇi vassāni, dve vassāni, ekaṃ vassaṃ. Tiṭṭhatu, rājakumāra, ekaṃ vassaṃ. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu . . . vihareyya satta māsāni. 
Tiṭṭhatu, rājakumāra satta māsāni. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu . . . vihareyya . . . cha māsāni -- pe -- pañca māsāni, cattāri māsāni, tīṇi māsāni, dve māsāni, ekaṃ māsaṃ, addhamāsaṃ. Tiṭṭhatu, rājakumāra, addhamāso. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu . . . vihareyya satta rattindivāni. 
Tiṭṭhatu, rājakumāra, satta rattindivāni. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu . . . vihareyya cha rattindivāni 
-- pe -- pañca rattindivāni, cattāri rattindivāni, tīṇi rattindivāni, dve rattindivāni, ekaṃ rattindivaṃ. Tiṭṭhatu, rājakumāra, eko rattindivo. 
Imehi pañcahi padhāniyaṅgehi samannāgato bhikkhu Tathāgataṃ vināyakaṃ labhamāno sāyam anusiṭṭho pāto visesaṃ adhigamissati, pātam anusiṭṭho sāyaṃ visesaṃ adhigamissatīti. 
Evam vutte Bodhi rājakumāro Bhagavantaṃ etad avoca: 
Aho Buddho, aho dhammo, aho dhammassa svākkhātatā; yatra hi nāma sāyam anusiṭṭho pāto visesam adhigamissati, pātam anusiṭṭho sāyaṃ visesaṃ adhigamissatīti. 
Evaṃ vutte Sañjikāputto māṇavo Bodhi-rājakumaraṃ etad avoca: Evam eva panāyaṃ bhavaṃ Bodhi: Aho Buddho aho dhammo aho dhammassa svākkhātatā ti vadeti, atha ca pana na: taṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ cāti. 
Mā hevaṃ, samma Sañjikāputta, avaca; mā hevaṃ, samma Sañjikāputta, avaca. 
Sammukhā me taṃ, samma Sañjikāputta, ayyāya sutaṃ (097) sammukhā paṭigahītaṃ. Ekamidaṃ, samma Sañjikāputta, samayaṃ Bhagavā Kosambiyaṃ viharati Ghositārāme. 
Atha kho me ayyā kucchivatī yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnā kho me ayyā Bhagavantaṃ etad avoca: 
Yo me ayaṃ, bhante, kucchigato kumārako vā kumārikā vā, so Bhagavantaṃ saraṇaṃ gacchati dhammañ ca bhikkhusaṃghañ ca; upāsakan taṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
Ekamidaṃ, samma Sañjikāputta, samayaṃ Bhagavā idh’ eva Bhaggesu viharati Suṃsumāragire Bhesakaḷāvane migadāye. 
Atha kho maṃ dhātī aṅkena vāhitvā yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitā kho mama dhātī Bhagavantaṃ etad avoca: 
Ayaṃ, bhante, Bodhi rājakumāro Bhagavantaṃ saraṇaṃ gacchati dhammañ ca bhikkhusaṃghañ ca, upāsakaṃ taṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
Esāhaṃ, samma Sañjikāputta, tatiyam pi Bhagavantaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca, upāsakam maṃ Bhagavā dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
BODHIRĀJAKUMĀRASUTTAṂ PAÑCAMAṂ. 
86. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena rañño Pasenadissa Kosalassa vijite coro Aṅgulimālo nāma hoti luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Tena gāmā pi agāmā katā, nigamā pi (098) anigamā katā, janapadā pi ajanapadā katā. 
So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. 
Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi, Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena coro Aṅgulimālo ten’ addhānamaggaṃ paṭipajji. 
Addasāsuṃ kho gopālakā pasupālakā kassakā padhāvino Bhagavantaṃ yena coro Aṅgulimālo ten’ addhānamaggaṃ paṭipannaṃ; disvā Bhagavantaṃ etad avocuṃ: 
Mā, samaṇa, etaṃ maggaṃ paṭipajji. 
Etasmiṃ, samaṇa, magge coro Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Tena gāmā pi agāmā katā, nigamā pi anigamā katā, janapadā pi ajanapadā katā. 
So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. 
Etam hi, samaṇa, maggaṃ dasa pi purisā vīsatim pi purisā tiṃsatim pi purisā cattārīsam pi purisā saṃharitvā saṃharitvā paṭipajjanti, te pi corassa Aṅgulimālassa hatthatthaṃ gacchantīti. 
Evaṃ vutte Bhagavā tuṇhībhūto agamasi. 
Dutiyam pi kho gopālakā pasupālakā kassakā padhāvino Bhagavantaṃ etad avocuṃ: Mā, samaṇa, etam maggaṃ . . . &c as above . . . hatthatthaṃ gacchantīti. 
Dutiyam pi kho Bhagavā tuṇhībhūto agamāsi. 
Tatiyam pi kho gopālakā pasupālakā kassakā padhāvino Bhagavantaṃ etad avocum: Mā, samaṇa, etam maggaṃ . . . &c as above . . . hatthatthaṃ gacchantīti. 
Atha kho Bhagavā {tuṇhībhūto} agamāsi. 
Addasā kho coro Aṅgulimālo Bhagavantaṃ dūrato va āgacchantaṃ, disvān’ assa etad ahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho. 
Imaṃ hi maggaṃ dasa pi purisā vīsatim (099) pi purisā tiṃsatim pi purisā cattārīsam pi purisā paññāsam pi purisā saṃharitvā saṃharitvā paṭipajjanti, te pi mama hatthatthaṃ gacchanti; atha ca panāyaṃ samaṇo eko adutiyo pasayha maññe āgacchati. 
Yan nūnāhaṃ imaṃ samaṇaṃ jīvitā voropeyyan ti? 
Atha kho coro Aṅgulimālo asicammaṃ gahetvā dhanukalāpaṃ sannayhitvā Bhagavantaṃ piṭṭhito piṭṭhito anubandhi. 
Atha kho Bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi yathā coro Aṅgulimālo Bhagavantaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na sakkoti sampāpuṇituṃ. 
Atha kho corassa Aṅgulimālassa etad ahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho. 
Ahaṃ hi pubbe hatthim pi dhāvantaṃ anupatitvā gaṇhāmi, assam pi dhāvantaṃ anupatitvā gaṇhāmi, ratham pi dhāvantaṃ anupatitvā gaṇhāmi, migam pi dhāvantaṃ anupatitvā gaṇhāmi; atha ca panāhaṃ imaṃ samaṇaṃ pakatiyā gacchantaṃ sabbatthāmena gacchanto na sakkomi sampāpuṇitun ti. 
Ṭhito Bhagavantaṃ etad avoca: Tiṭṭha, samaṇa; tiṭṭha samaṇāti Ṭhito ahaṃ, Aṅgulimāla; tvañ ca tiṭṭhāti. 
Atha kho corassa Aṅgulimālassa etad ahosi: Ime kho samaṇā Sakyaputtiyā saccavādino saccapaṭiññā. 
Atha ca panāyaṃ samaṇo gacchaṃ yev’ āha: Ṭhito ahaṃ, Aṅgulimāla; tvañ ca tiṭṭhāti. 
Yan nūnāhaṃ imaṃ samaṇaṃ puccheyyan ti. 
Atha kho coro Aṅgulimālo Bhagavantaṃ gāthāya ajjhabhāsi: 
Gacchaṃ vadesi, samaṇa, ṭhito ’mhi mamañ ca brūsi ṭhitam aṭṭhito ti; 
Pucchāmi taṃ, samaṇa, etam atthaṃ: Kathaṃ ṭhito tvaṃ, aham aṭṭhito ’mhi? 
Thito ahaṃ, Aṅgulimāla, sabbadā sabbesu bhūtesu nidhāya daṇḍaṃ, Tuvañ ca pāṇesu asaññato ’si; tasmā ṭhito ’haṃ tuvam aṭṭhito ’si. 
(100) Cirassaṃ vata me mahito mahesi mahāvanaṃ samaṇoyaṃ paccavādi; 
So ’haṃ cirassā pahāssaṃ pāpaṃ sutvāna gāthaṃ tava dhammayuttaṃ. 
Itveva coro asim āvudhañ ca sobbhe papāte narake anvakārī. 
Avandi coro Sugatassa pāde; tatth’ eva naṃ pabbajjaṃ ayāci. 
Buddho ca kho kāruṇiko mahesi yo satthā lokassa sadevakassa 
Tam ‘Ehi bhikkhūti’ tadā avoca; es’ eva tassa ahu bhikkhubhāvo ti. 
Atha kho Bhagavā āyasmatā Aṅgulimālena pacchāsamaṇena yena Sāvatthi tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Sāvatthi tad avasari. 
Tatra sudaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena rañño Pasenadissa Kosalassa antepuradvāre mahājanakāyo sannipatitvā uccāsaddo mahāsaddo hoti: Coro te, deva, vijite Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Tena gāmā pi agāmā katā, nigamā pi anigamā katā, janapadā pi ajanapadā katā. 
So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. 
Taṃ devo paṭisedhetūti. 
Atha kho rājā Pasenadi Kosalo pañcamattehi assasatehi Sāvatthiyā nikkhami divādivassa yen’ ārāmo tena pāyāsi; yāvatiko yānassa bhūmi yānena gantvā yānā paccārohitvā pattiko va yena Bhagavā ten’ upasaṃkami; upasaṃkamitvā 
(101) Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho rājānaṃ Pasenadiṃ Kosalaṃ Bhagavā etad avoca: Kin nu te, mahārāja, rājā Māgadho Seniyo Bimbisāro kupito, Vesālikā vā Licchavī, aññe vā paṭirājāno ti? 
Na kho me, bhante, rājā Māgadho Seniyo Bimbisāro kupito, na pi Vesālikā Licchavī, na pi aññe paṭirājāno. 
Coro me, bhante, vijite Aṅgulimālo nāma luddo lohitapāṇī hatapahate niviṭṭho adayāpanno pāṇabhūtesu. 
Tena gāmā pi agāmā katā, nigamā pi anigamā katā, janapadā pi ajanapadā katā. 
So manusse vadhitvā vadhitvā aṅgulīnaṃ mālaṃ dhāreti. 
Nāhaṃ, bhante, paṭisedhissāmīti. 
Sace pana tvaṃ, mahārāja, Aṅgulimālaṃ passeyyāsi kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajitaṃ virataṃ pāṇātipātā virataṃ adinnādānā virataṃ musāvādā ekabhattikaṃ brahmacāriṃ sīlavantaṃ kalyāṇadhammaṃ, -- kinti naṃ kareyyāsīti? 
Abhivādeyyāma vā, bhante, paccuṭṭheyyāma vā, āsanena vā nimanteyyāma, abhinimanteyyāma vā naṃ cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārehi, dhammikaṃ vā assa rakkhāvaraṇaguttiṃ saṃvidaheyyāma. 
Kuto pan’ assa, bhante, dussīlassa pāpadhammassa evarūpo sīlasaṃyamo bhavissatīti? 
Tena kho pana samayena āyasmā Aṅgulimālo Bhagavato avidūre nisinno hoti. 
Atha kho Bhagavā dakkhiṇabāhaṃ paggahetvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Eso, mahārāja, Aṅgulimālo ti. 
Atha kho rañño Pasenadissa Kosalassa ahud eva bhayaṃ ahu chambhitattaṃ ahu lomahaṃso. 
Atha kho Bhagavā rājānaṃ Pasenadiṃ Kosalaṃ bhītaṃ saṃviggalomahaṭṭhajātaṃ viditvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Mā bhāyi, mahārāja; mā bhāyi, mahārāja; na ’tthi te ato bhayan ti. 
Atha kho rañño Pasenadissa Kosalassa yaṃ ahosi bhayaṃ (102) vā chambhitattaṃ vā lomahaṃso vā, so paṭippassambhi. 
Atha kho rājā Pasenadi Kosalo yen’ āyasmā Aṅgulimālo ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Aṅgulimālaṃ etad avoca: Ayyo no, bhante, Aṅgulimālo ti? 
Evaṃ, mahārājāti. 
Kathaṃgotto, bhante, ayyassa pitā? 
athaṃgottā mātā ti? 
Gaggo kho, mahārāja, pitā; Mantāṇī mātā ti. 
Abhiramatu, bhante, ayyo Gaggo Mantāṇīputto; aham ayyassa Gaggassa Mantāṇīputtassa ussukkaṃ karissāmi cīvarapiṇḍapātasenāsanagilānapaccayabhesajjaparikkhārānan ti. 
Tena kho pana samayena āyasmā Aṅgulimālo āraññako hoti piṇḍapātiko paṃsukūliko tecīvariko. 
Atha kho āyasmā Aṅgulimālo rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Alaṃ, mahārāja; paripuṇṇaṃ me ticīvaran ti. 
Atha kho rājā Pasenadi Kosalo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: Acchariyaṃ, bhante, abbhutaṃ, bhante, yāvañ c’ idaṃ, bhante, Bhagavā adantānaṃ dametā asantānaṃ sametā aparinibbutānaṃ parinibbāpetā. 
Yaṃ hi mayaṃ, bhante, nāsakkhimhā daṇḍena pi satthena pi dametuṃ, so Bhagavatā adaṇḍena asatthen’ eva danto. 
Handa dāni mayaṃ, bhante, gacchāma; bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, mahārāja, kālaṃ maññasīti. 
Atha kho rājā Pasenadi Kosalo uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho āyasmā Aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Addasā kho āyasmā Aṅgulimālo Sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ visātagabbhaṃ. 
Disvān’ (103) assa etad ahosi: Kilissanti vata bho sattā; kilissanti vata bho sattā ti. 
Atha kho āyasmā Aṅgulimālo Sāvatthiyaṃ piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Bhagavā ten’ upasaṃkami; upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Aṅgulimālo Bhagavantaṃ etad avoca: Idhāhaṃ, bhante, pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisiṃ; addasaṃ kho ahaṃ, bhante, Sāvatthiyaṃ sapadānaṃ piṇḍāya caramāno aññataraṃ itthiṃ mūḷhagabbhaṃ visātagabbhaṃ; disvāna me etad ahosi: 
Kilissanti vata bho sattā, kilissanti vata bho sattā ti. 
Tena hi tvaṃ, Aṅgulimāla, yena Sāvatthi ten’ upasaṃkama, upasaṃkamitvā taṃ itthiṃ evaṃ vadehi: Yato ahaṃ, bhagini, jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā. 
Tena saccena sotthi te hotu, sotthi gabbhassāti. 
So hi nuna me, bhante, sampajānamusāvādo bhavissati; mayā hi, bhante, bahū sañcicca pāṇā jīvitā voropitā ti. 
Tena hi tvaṃ, Aṅgulimāla, yena Sāvatthi ten’ upasaṃkama, upasaṃkamitvā taṃ itthiṃ evaṃ vadehi: Yato aham, bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā; tena saccena sotthi te hotu sotthi gabbhassāti. 
Evaṃ bhante ti kho āyasmā Aṅgulimālo Bhagavato paṭisutvā yena Sāvatthi ten’ upasaṃkami, upasaṃkamitvā taṃ itthiṃ etad avoca: Yato ahaṃ, bhagini, ariyāya jātiyā jāto nābhijānāmi sañcicca pāṇaṃ jīvitā voropetā; tena saccena sotthi te hotu sotthi gabbhassāti. 
Atha kho sotth’ itthiyā ahosi sotthi gabbhassa. 
Atha kho āyasmā Aṅgulimālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ atthāya kulaputtā sammadeva agārasmā anagāriyaṃ pabbajanti, tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi. 
Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ 
(104) itthattāyāti abbhaññāsi; aññataro kho pan’ āyasmā Aṅgulimālo arahataṃ ahosi. 
Atha kho āyasmā Aṅgulimālo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Tena kho pana samayena aññena pi leḍḍu khitto āyasmato Aṅgulimālassa kāye nipatati, aññena pi daṇḍo khitto āyasmato Aṅgulimālassa kāye nipatati, aññena pi sakkharā khittā āyasmato Aṅgulimālassa kāye nipatati. 
Atha kho āyasmā Aṅgulimālo bhinnena sīsena lohitena gaḷantena bhinnena pattena vipphālitāya saṃghāṭiyā yena Bhagavā ten’ upasaṃkami. 
Addasā kho Bhagavā āyasmantaṃ Aṅgulimālaṃ dūrato va āgacchantaṃ, disvā āyasmantaṃ Aṅgulimālaṃ etad avoca: 
Adhivāsehi tvaṃ, brāhmaṇa; adhivāsehi tvaṃ, brāhmaṇa. 
Yassa kho tvaṃ kammassa vipākena bahūni vassāni bahūni vassasatāni bahūni vassasahassāni niraye pacceyyāsi, tassa tvaṃ, brāhmaṇa, kammassa vipākaṃ diṭṭhe va dhamme paṭisaṃvedesīti. 
Atha kho āyasmā Aṅgulimālo rahogato patisallīno vimuttisukhaṃ paṭisaṃvedī tāyaṃ velāyaṃ imaṃ udānaṃ udānesi:7 -- Yo ca pubbe pamajjitvā pacchā so nappamajjati, So ’maṃ lokaṃ pabhāseti abbhā mutto ’va candimā. 
Yassa pāpaṃ kataṃ kammaṃ kusalena pithīyati, So ’maṃ lokaṃ pabhāseti abbhā mutto ’va candimā. 
Yo have daharo bhikkhu yuñjati Buddhasāsane. 
So ’maṃ lokaṃ pabhāseti abbhā mutto ’va candimā. 
Disā hi me dhammakathaṃ suṇantu, disā hi me yuñjantu Buddhasāsane, Disā hi me te manusse bhajantu ye dhammam ev’ ādapayanti santo. 
(105) Disā hi me khantivādānaṃ avirodhappasaṃsīnaṃ Suṇantu dhammaṃ kālena tañ ca anuvidhīyantu. 
Na hi jātu so mamaṃ hiṃse aññaṃ va pana kañci naṃ Pappuyya paramaṃ santiṃ rakkheyya tasathāvare. 
Udakaṃ hi nayanti nettikā, usukārā namayanti tejanaṃ, Dāruṃ namayanti tacchakā, attānaṃ damayanti paṇḍitā. 
Daṇḍen’ eke damayanti aṅkusehi kasāhi ca; 
Adaṇḍena asatthena ahaṃ danto5 ’mhi tādinā. 
Ahiṃsako ti me nāmaṃ hiṃsakassa pure sato; 
Ajjāhaṃ saccanāmo ’mhi, na naṃ hiṃsāmi kañci naṃ. 
Coro ahaṃ pure āsiṃ Aṅgulimālo ti vissuto, Vuyhamāno mahoghena Buddhaṃ saraṇam āgamaṃ. 
Lohitapāṇī pure āsiṃ Aṅgulimālo ti vissuto; 
Saraṇāgamanaṃ passa; bhavanetti samūhatā. 
Tādisaṃ kammaṃ katvāna bahu duggatigāminaṃ Phuṭṭho kammavipākena anaṇo bhuñjāmi bhojanaṃ. 
Pamādam anuyuñjanti bālā dummedhino janā, Appamādañ ca medhāvī dhanaṃ seṭṭhaṃ va rakkhati. 
Mā pamādam anuyuñjetha mā kāmaratisanthavaṃ, Appamatto hi jhāyanto pappoti vipulaṃ sukhaṃ. 
Sāgataṃ nāpagataṃ nayidaṃ dummantitaṃ mama; 
Paṭibhattesu dhammesu yaṃ seṭṭhaṃ tad upāgamaṃ. 
Sāgataṃ nāpagatam nayidaṃ dummantitaṃ mama; 
Tisso vijjā anuppattā, kataṃ Buddhassa sāsanan ti. 
AṄGULIMĀLASUTTAṂ CHAṬṬHAṂ. 
(106) 87. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena aññatarassa gahapatissa ekaputtako piyo manāpo kālakato hoti. 
Tassa kālakiriyāya n’ eva kammantā paṭibhanti, na bhattaṃ paṭibhāti. 
So āḷāhanaṃ gantvā gantvā kandati: Kahaṃ, ekaputtaka? 
ahaṃ, ekaputtakāti. 
Atha kho so gahapati yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho taṃ gahapatiṃ Bhagavā etad avoca: 
Na kho te, gahapati, sake citte ṭhitassa indriyāni atthi; te indriyānaṃ aññathattan ti. 
Kiṃ hi me, bhante, indriyānaṃ nāññathattam bhavissati? 
Mayhaṃ hi, bhante, ekaputtako piyo manāpo kālakato; tassa kālakiriyāya n’ eva kammantā paṭibhanti, na bhattaṃ paṭibhāti. 
So āḷāhanaṃ gantvā gantvā kandāmi: Kahaṃ, ekaputtaka? 
ahaṃ, ekaputtakāti? 
Evam etaṃ, gahapati; piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Kassa kho nām’ etaṃ, bhante, evaṃ bhavissati: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā? 
Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā ti. 
Atha kho so gahapati Bhagavato bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāy’ āsanā pakkāmi. 
Tena kho pana samayena sambahulā akkhadhuttā Bhagavato avidūre akkhehi dibbanti. 
Atha kho so gahapati yena te akkhadhuttā ten’ upasaṃkami; upasaṃkamitvā te akkhadhutte etad avoca: Idhāhaṃ, bhonto, yena samaṇo (107) Gotamo ten’ upasaṃkami, upasaṃkamitvā samaṇaṃ Gotamaṃ abhivādetvā ekamantaṃ nisīdiṃ. 
Ekamantaṃ nisinnaṃ kho maṃ, bhonto, samaṇo Gotamo etad avoca: Na kho te, gahapati, sake citte ṭhitassa indriyāni atthi; te indriyānaṃ aññathattan ti. 
Evaṃ vutte ahaṃ, bhonto, samaṇaṃ Gotamaṃ etad avoca: Kiṃ hi me, bhante, indriyānaṃ nāññathattaṃ bhavissati? 
Mayhaṃ hi, bhante, ekaputtako piyo manāpo kālakato; tassa kālakiriyāya n’ eva kammantā paṭibhanti, na bhattaṃ paṭibhāti. 
So āḷāhanaṃ gantvā gantvā kandāmi: 
Kahaṃ, ekaputtaka? 
ahaṃ, ekaputtakāti. 
Evam etaṃ, gahapati; evam etaṃ, gahapati; piyajātikā hi, gahapati, sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Kassa kho nām’ etaṃ, bhante, evaṃ bhavissati: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā? 
Piyajātikā hi kho, bhante, ānandasomanassā piyappabhavikā ti. 
Atha khvāhaṃ, bhonto, samaṇassa Gotamassa bhāsitaṃ anabhinanditvā paṭikkositvā uṭṭhāy’ āsanā pakkāmin ti. 
Evam etaṃ, gahapati: evam etaṃ, gahapati. 
Piyajātikā hi, gahapati, ānandasomanassā piyappabhavikā ti. 
Atha kho so gahapati: Sameti me akkhadhuttehīti pakkāmi. 
Atha kho idaṃ kathāvatthuṃ anupubbena rājantepuraṃ pāvisi. 
Atha kho rājā Pasenadi Kosalo Mallikaṃ deviṃ āmantesi: Idan te. Mallike, samaṇena Gotamena bhāsitaṃ:-- Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Sace taṃ, mahārāja. 
Bhagavatā bhāsitaṃ, evam etan ti. 
Evam evaṃ panāyaṃ Mallikā yaññadeva samaṇo Gotamo bhāsati, taṃ tad ev’ assa abbhanumodati:-- Sace taṃ, mahārāja, Bhagavatā bhāsitaṃ, evam etan ti. 
Seyyathāpi nāma ācariyo yaññadeva antevāsissa bhāsati, taṃ tad ev’ assa antevāsī abbhanumodati: Evam etaṃ, ācariya; evam etaṃ ācariyāti;-- evam eva kho tvaṃ, Mallike, yaññadeva samaṇo Gotamo bhāsati, taṃ tad ev’ assa abbhanumodasi: Sace taṃ, (108) mahārāja, Bhagavatā bhāsitaṃ evam etan ti. 
Cara pi re, Mallike, vinassāti. 
Atha kho Mallikā devī Nāḷijaṅghaṃ brāhmaṇaṃ āmantesi: 
Ehi tvaṃ, brāhmaṇa, yena Bhagavā ten’ upasaṃkama, upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha -- Mallikā, bhante, devī Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti; evañ ca vadehi -- Bhāsitā nu kho, bhante, Bhagavatā esā vācā: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti? 
Yathā ca te Bhagavā vyākaroti, taṃ sādhukaṃ uggahetvā mamaṃ āroceyyāsi. 
Na hi Tathāgatā vitathaṃ bhaṇantīti. 
Evaṃ bhotīti kho Nāḷijaṅgho brāhmaṇo Mallikāya deviyā paṭisutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi: 
sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ {nisinno} kho Nāḷijaṅgho brāhmaṇo Bhagavantaṃ etad avoca: Mallikā, bho Gotama, devī bhoto Gotamassa pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati, evañ ca vadeti: Bhāsitā nu kho, bhante, Bhagavatā esā vācā -- Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti? 
Evam etaṃ, brāhmaṇa; evam etaṃ, brāhmaṇa; piyajātikā hi, brāhmaṇa, sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Tad aminā5 p’ etaṃ, brāhmaṇa, pariyāyena veditabbaṃ yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Bhūtapubbaṃ, brāhmaṇa, imissā yeva Sāvatthiyā aññatarassā itthiyā mātā kālam akāsi. 
Sā tassā kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṃkamitvā evam āha: Api me mātaraṃ addasatha? 
Api me mātaraṃ addasathāti? 
(109) Iminā pi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Bhūtapubbaṃ, brāhmaṇa, imassā yeva Sāvatthiyā aññatarassā itthiyā pitā kālam akāsi, -- pe -- bhātā kālam akāsi, bhaginī kālam akāsi, putto kālam akāsi, dhītā kālam akāsi, sāmiko kālam akāsi. 
Sā tassa kālakiriyāya ummattikā khittacittā rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṃkamitvā evam āha: Api me sāmikaṃ addasatha? 
Api me sāmikaṃ addasathāti? 
Iminā pi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Bhūtapubbaṃ, brāhmaṇa, imissā yeva Sāvatthiyā aññatarassa purisassa mātā kālam akāsi. 
So tassā kālakiriyāya ummattako khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṃkamitvā evam āha: Api me mātaraṃ addasatha? 
api me mātaraṃ addasathāti? 
Iminā pi kho etaṃ., brāhmaṇa, pariyāyena veditabbaṃ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Bhūtapubbaṃ brāhmaṇa, imassā yeva Sāvatthiyā aññatarassa purisassa pitā kālaṃ akāsi, -- pe -- bhātā kālam akāsi, bhaginī kālam akāsi, putto kālam akāsi, dhītā kālam akāsi, pajāpatī kālam akāsi. 
So tassā kālakiriyāya ummattiko khittacitto rathiyāya rathiyaṃ siṅghāṭakena siṅghāṭakaṃ upasaṃkamitvā evam āha: Api me pajāpatiṃ addasatha? 
api me pajāpatiṃ addasathāti? 
Iminā pi kho etaṃ, brāhmaṇa, pariyāyena veditabbaṃ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Bhūtapubbaṃ, brāhmaṇa, imassā yeva Sāvatthiyā aññatarā itthi ñātikulaṃ agamāsi. 
Tassā te ñātakā sāmikaṃ acchinditvā aññassa dātukāmā; sā ca taṃ na icchati. 
Atha kho Sāvatthi-sāmikaṃ etad avoca: Ime maṃ, ayyaputta, ñātakā taṃ acchinditvā aññassa {dātukāmā}; ahañ ca taṃ na icchāmīti. 
Atha kho so puriso taṃ itthiṃ dvidhā chetvā (110) attānaṃ uppāṭesi: Ubho pecca bhavissāmāti. 
Iminā pi kho taṃ, brāhmaṇa, pariyāyena veditabbaṃ, yathā piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Atha kho Nāḷijaṅgho brāhmaṇo Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā yena Mallikā devī ten’ upasaṃkami, upasaṃkamitvā yāvatako ahosi Bhagavatā saddhiṃ kathāsallāpo taṃ sabbaṃ Mallikāya deviyā ārocesi. 
Atha kho Mallikā devī yena rājā Pāsenadi Kosalo ten’ upasaṃkami, upasaṃkamitvā rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Taṃ kim maññasi, mahārāja? 
iyā te Vajīrī kumārī ti? 
Evaṃ, Mallike, piyā me Vajīrī kumārī ti. 
Taṃ kim maññasi, mahārāja? 
ajīriyā te kumāriyā vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
Vajīriyā me, Mallike, kumāriyā vipariṇāmaññathābhāvā 
{jīvitassa} pi siyā aññathattaṃ. 
Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti? 
Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Taṃ kim maññasi, mahārāja? 
iyā te Vāsabhā khattiyā ti? 
Evaṃ, Mallike, piyā me Vāsabhā khattiyā ti. 
Taṃ kim maññasi, mahārāja? 
āsabhāya te khattiyāya vipariṇāmaññathabhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
Vāsabhāya me, Mallike, khattiyāya vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ. 
Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti? 
Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā. 
Taṃ kim maññasi, mahārāja? 
iyo te Viḍūḍabho senāpatīti? 
(111) Evaṃ, Mallike; piyo me Viḍūḍabho senāpatīti. 
Taṃ kim maññasi, mahārāja? 
iḍūḍabhassa senāpatissa vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
Viḍūḍabhassa me, Mallike, senāpatissa vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ. 
Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti? 
Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Taṃ kim maññasi, mahārāja? 
iyā te ahan ti? 
Evaṃ, Mallike; piyā me ’si tvan ti. 
Taṃ kim maññasi, mahārāja? 
ayhaṃ te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
Tuyhaṃ hi me, Mallike, vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ. 
Kiṃ pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti? 
Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Taṃ kim maññasi, mahārāja? 
iyā te Kāsi-kosalā ti? 
Evaṃ, Mallike; piyā me Kāsi-kosalā. Kāsi-kosalānaṃ, Mallike, ānubhāvena kāsikacandanaṃ paccanubhoma, mālāgandhavilepanaṃ dhāremāti. 
Taṃ kim maññasi, mahārāja? 
āsi-kosalānan te vipariṇāmaññathābhāvā uppajjeyyuṃ sokaparidevadukkhadomanassupāyāsā ti? 
Kāsi-kosalānaṃ hi me, Mallike, vipariṇāmaññathābhāvā jīvitassa pi siyā aññathattaṃ. 
Kim pana me na uppajjissanti sokaparidevadukkhadomanassupāyāsā ti? 
Idaṃ kho taṃ, mahārāja, tena Bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: Piyajātikā sokaparidevadukkhadomanassupāyāsā piyappabhavikā ti. 
Acchariyaṃ, Mallike, abbhutaṃ, Mallike, yāvañ ca so (112) Bhagavā paññāya ativijjha paññāya passati. 
Ehi. Mallike, ācāmehīti. 
Atha kho rāja Pasenadi Kosalo uṭṭhāy’ āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim paṇāmetvā tikkhattuṃ udānaṃ udānesi: Namo tassa Bhagavato arahato sammāsambuddhassa; namo tassa -- pe -- sammāsambuddhassāti. 
PIYAJĀTIKASUTTAṂ SATTAMAṂ. 
88. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattam piṇḍapātapaṭikkanto yena Pubbārāmo Migāramātu pāsādo ten’ upasaṃkami divāvihārāya. 
Tena kho pana samayena rājā Pasenadi Kosalo Ekapuṇḍarīkaṃ nāgaṃ abhirūhitvā Sāvatthiyā niyyāti divādivassa. 
Addasā kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ dūrato va āgacchantaṃ; disvāna Sirivaḍḍhaṃ mahāmattaṃ āmantesi: Āyasmā no eso, samma Sirivaḍḍha, Ānando ti? 
vaṃ mahārāja; āyasmā eso Ānando ti. 
Atha kho rājā Pasenadi Kosalo aññataraṃ purisaṃ āmantesi: Ehi tvaṃ, ambho purisa, yen’ āyasmā Ānando ten’ upasaṃkama; upasaṃkamitvā mama vacanena āyasmato Ānandassa pāde sirasā vandāhi: Rājā, bhante, Pasenadi Kosalo āyasmato Ānandassa pāde sirasā vandatīti; evañ ca vadehi: Sace kira, bhante, āyasmato Ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira, bhante, āyasmā Ānando (113) muhuttaṃ anukampaṃ upādāyāti. 
Evaṃ devāti kho so puriso rañño Pasenadissa Kosalassa paṭisutvā yen’ āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho so puriso āyasmantaṃ Ānandaṃ etad avoca: Rājā, bhante, Pasenadi Kosalo āyasmato Ānandassa pāde sirasā vandati, evañ ca vadeti: Sace kira. bhante, āyasmato Ānandassa na kiñci accāyikaṃ {karaṇīyaṃ}, āgametu kira, bhante, āyasmā Ānando muhuttaṃ anukampaṃ upādāyāti. 
Adhivāsesi kho āyasmā Ānando tuṇhībhāvena. 
Atha kho rājā Pasenadi Kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattiko va yen’ āyasmā Ānando ten’ upasaṃkami; upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: Sace, bhante, āyasmato Ānandassa na kiñci accāyikaṃ karaṇīyaṃ, sādhu, bhante, āyasmā Ānando yena Aciravatiyā nadiyā tīraṃ, ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Adhivāsesi kho āyasmā Ānando tuṇhībhāvena. 
Atha kho āyasmā Ānando yena Aciravatiyā nadiyā tīraṃ ten’ upasaṃkami; upasaṃkamitvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. 
Atha kho rājā Pasenadi Kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattiko va yen’ āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: 
Idha, bhante, āyasmā Ānando hatthatthare nisīdatūti. 
Alam, mahārāja; nisīda tvaṃ; nisinno ahaṃ sake āsane ti. 
Nisīdi kho rājā Pasenadi Kosalo paññatte āsane. 
Nisajja kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: Kin nu kho, bhante Ānanda, so Bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti? 
-- Na kho, mahārāja, so Bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. 
(114) Kiṃ pana, bhante Ānanda, so Bhagavā tathārūpaṃ vacīsamācāraṃ --pe-- manosamācāraṃ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. 
Na kho, mahārāja, so Bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. 
Acchariyaṃ, bhante; abbhutaṃ, bhante; yaṃ hi mayaṃ, bhante, nāsakkhimha pañhena paripūretuṃ, taṃ, bhante, āyasmatā Ānandena pañhassa veyyākaraṇena paripūritaṃ. 
Ye te, bhante, bālā avyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, na mayan taṃ sārato paccāgacchāma. 
Ye ca kho te, bhante, paṇḍitā vyattā medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, taṃ {mayaṃ} sārato paccāgacchāma. 
Katamo pana, bhante Ānanda. 
kāyasamācāro opārambho samaṇehi brāhmaṇehi vinnūhīti? 
Yo kho, mahārāja, kāyasamācāro akusalo. 
Katamo pana, bhante, kāyasamācāro akusalo? 
Yo kho, mahārāja, kāyasamācāro sāvajjo. 
Katamo pana, bhante, kāyasamācāro sāvajjo? 
Yo kho, mahārāja, kāyasamācāro savyāpajjho Katamo pana, bhante, kāyasamācāro savyāpajjho? 
Yo kho, mahārāja, {kāyasamācāro} dukkhavipāko. 
Katamo pana, bhante, kāyasamācāro dukkhavipāko? 
Yo kho, mahārāja, kāyasamācāro attabyābādhāya pi saṃvattati, parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃvattati; tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;-- evarūpo kho, mahārāja, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. 
Katamo pana, bhante Ānanda, vacīsamācāro --pe-- manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti? 
Yo kho, mahārāja, manosamācāro akusalo. 
Katamo pana, bhante, manosamācāro akusalo? 
(115) Yo kho, mahārāja, manosamācāro sāvajjo. 
Katamo pana, bhante, manosamācāro sāvajjo? 
Yo kho, mahārāja, manosamācāro savyāpajjho? 
Katamo pana, bhante, manosamācāro savyāpajjho? 
Yo kho, mahārāja, manosamācāro dukkhavipāko. 
Katamo pana, bhante, manosamācāro dukkhavipāko? 
Yo kho, mahārāja, manosamācāro attabyābādhāya pi saṃvattati, parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃvattati; tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;-- evarūpo kho, mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. 
Kin nu kho, bhante Ānanda, so Bhagavā sabbesaṃ yeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti? 
Sabbākusaladhammapahīno kho, mahārāja, Tathāgato, kusaladhammasamannāgato ti. 
Katamo pana, bhante Ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti? 
Yo kho, mahārāja, kāyasamācāro kusalo. 
Katamo pana, bhante, kāyasamācāro kusalo? 
Yo kho, mahārāja, kāyasamācāro anavajjo. 
Katamo pana, bhante, kāyasamācāro anavajjo? 
Yo kho, mahārāja, kāyasamācāro avyāpajjho. 
Katamo pana, bhante, kāyasamācāro avyāpajjho? 
Yo kho, mahārāja, kāyasamācāro sukhavipāko. 
Katamo pana, bhante, kāyasamācāro sukhavipāko? 
Yo kho, mahārāja, kāyasamācāro n’ ev’ attabyābādhāya pi saṃvattati, na parabyābādhāya pi saṃvattati, na ubhayabyābādhāya pi saṃvattati; tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti;-- evarūpo kho, mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti. 
Katamo pana, bhante Ānanda, vacīsamācāro --pe-- manosamācāro anopārambho samaṇehi brāhmāṇehi viññūhīti? 
Yo kho, mahārāja, manosamācāro kusalo. 
(116) Katamo pana, bhante, manosamācāro kusalo? 
Yo kho, mahārāja, manosamācāro anavajjo. 
Katamo pana, bhante, manosamācāro anavajjo? 
Yo kho, mahārāja, manosamācāro avyāpajjho. 
Katamo pana, bhante, manosamācāro avyāpajjho? 
Yo kho, mahārāja, manosamācāro sukhavipāko. 
Katamo pana, bhante, manosamācāro sukhavipāko? 
Yo kho, mahārāja, manosamācāro n’ ev’ attabyābādhāya pi saṃvattati, na parabyābādhāya pi saṃvattati, na ubhayabyābādhāya saṃvattati; tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti;-- evarūpo kho, mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti. 
Kiṃ pana, bhante Ānanda, so Bhagavā sabbesaṃ yeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti? 
Sabbākusaladhammapahīno kho, mahārāja, Tathāgato kusaladhammasamannāgato ti. 
Acchariyam, bhante, abbhutaṃ, bhante, yāva subhāsitaṃ c’ idaṃ, bhante, āyasmatā Ānandena, iminā ca mayaṃ, bhante, āyasmato Ānandassa subhāsitena attamanābhiraddhā. 
Evaṃ attamanābhiraddhā ca mayaṃ, bhante, āyasmato Ānandassa subhāsitena, sace, bhante, āyasmato Ānandassa hatthiratanaṃ kappeyya, hatthiratanam pi mayaṃ āyasmato Ānandassa dadeyyāma. 
Sace, bhante, āyasmato Ānandassa assaratanaṃ kappeyya, assaratanam pi mayaṃ āyasmato Ānandassa dadeyyāma. 
Sace, bhante, āyasmato Ānandassa gāmavaraṃ kappeyya, gāmavaram pi mayaṃ āyasmato Ānandassa dadeyyāma. 
Api ca, bhante, mayam p’ etaṃ jānāma: n’ etaṃ āyasmato Ānandassa kappatīti. 
Ayaṃ me, bhante, bāhitikā {raññā} Māgadhena Ajātasattunā Vedehiputtena chattanāḷiyā pakkhipitvā pahitā soḷasasamā āyāmena aṭṭhasamā vitthārena; taṃ, bhante, āyasmā Ānando {paṭigaṇhātu} anukampaṃ upādāyāti. 
Alaṃ, mahārāja; paripuṇṇaṃ me ticīvaran ti. 
(117) {Ayaṃ}, bhante, Aciravatī nadī diṭṭhā āyasmatā c’ eva Ānandena amhehi ca yadā upari pabbate mahāmegho abhippavuṭṭho hoti; athāyaṃ Aciravatī nadī ubhato kūlāni saṃvissandantī gacchati;-- evam eva kho, bhante, āyasmā Ānando imāya bāhitikāya attano ticīvaraṃ karissati; yaṃ pan’ āyasmato Ānandassa purāṇaṃ ticīvaraṃ, taṃ sabrahmacārīhi saṃvibhajissati. 
Evāyaṃ amhākaṃ dakkhiṇā saṃvissandantī maññe gamissati. 
Paṭigaṇhātu, bhante, {āyasmā} Ānando bāhitikan ti. 
Paṭiggahesi kho āyasmā Ānando bāhitikaṃ. 
Atha kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: 
Handa va dāni mayaṃ, bhante Ānanda, gacchāma; bahukiccā mayaṃ bahukaraṇīyā ti. -- Yassa dāni tvaṃ, mahārāja. 
kālam maññasīti. -- Atha kho rājā Pasenadi Kosalo āyasmato Ānandassa bhāsitaṃ abhinanditvā anumoditvā, uṭṭhāy’ āsanā āyasmantaṃ Ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho āyasmā Ānando acirapakkantassa rañño Pasenadissa Kosalassa yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno āyasmā Ānando yāvatako ahosi raññā Pasenadinā Kosalena saddhiṃ kathāsallāpo, taṃ sabbaṃ Bhagavato ārocesi, tañ ca bāhitikaṃ Bhagavato pādāsi. 
Atha kho Bhagavā bhikkhū āmantesi: Lābhā, bhikkhave, rañño Pasenadissa Kosalassa; suladdhalābhā, bhikkhave, rañño Pasenadissa Kosalassa, yaṃ rājā Pasenadi Kosalo labhati Ānandaṃ dassanāya labhati payirupāsanāyāti. 
Idam avoca Bhagavā; attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
BĀHITIKASUTTAṂ AṬṬHAMAṂ. 
(118) 89. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati. 
Medaḷumpaṃ nāma Sakyānaṃ nigamo. 
Tena kho pana samayena rājā Pasenadi Kosalo Naṅgarakaṃ anuppatto hoti kenacid eva karaṇīyena. 
Atha kho rājā Pasenadi Kosalo Dīghaṃ Kārāyanaṃ āmantesi: Yojehi, samma Kārāyana. 
bhadrāni bhadrāni yānāni, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti. 
Evaṃ devāti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭisutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa paṭivedesi: 
Yuttāni kho te, deva, bhadrāni bhadrāni yānāni, yassa dāni kālam maññasīti. 
Atha kho rājā Pasenadi Kosalo bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi Naṅgarakamhā niyyāsi mahaccarājānubhāvena yena ārāmo tena pāyāsi; yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaṃ pāvisi. 
Addasā kho rājā Pasenadi Kosalo ārāme jaṃghāvihāraṃ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pāsādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyākāni paṭisallāṇasāruppāni. 
Disvāna Bhagavantaṃ yeva ārabbha sati udapādi: 
Imāni kho tāni rukkhamūlāni pāsādikāni pāsādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallāṇasāruppāni, yatthassudaṃ mayan taṃ Bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhan ti. 
Atha kho rājā Pasenadi Kosalo Dīghaṃ Kārāyanaṃ āmantesi: Imāni kho, samma Kārāyana tāni . . . &c. 
as above . . . sammāsambuddhaṃ. 
Kahan nu kho, samma Kārāyana, etarahi so (119) Bhagavā viharati arahaṃ sammāsambuddho ti? 
-- Atthi, mahārāja, Medaḷumpaṃ nāma Sakyānaṃ nigamo; tattha so Bhagavā etarahi viharati arahaṃ sammāsambuddho ti. -- Kīvadūro pana, samma Kārāyana, Naṅgarakamhā Medaḷumpaṃ nāma Sakyānaṃ nigamo hotīti? 
Na dūre, mahārāja; tīṇi yojanāni. 
Sakkā divasāvasesena gantun ti. 
Tena hi, samma Kārāyana, yojehi bhadrāni bhadrāni yānāni; gamissāma mayan taṃ Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhan ti. 
Evaṃ devāti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭisutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi: Yuttāni kho te, deva, bhadrāni bhadrāni yānāni; yassa dāni kālam maññasīti. 
Atha kho rājā Pasenadi Kosalo bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi Naṅgaramhā {niyyāsi} yena Medaḷumpaṃ nāma Sakyānaṃ nigamo tena pāyāsi ten’ eva divasāvasesena Medaḷumpaṃ nāma Sakyānaṃ nigamaṃ sampāpuṇi, yena ārāmo tena pāyāsi. 
Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattiko va ārāmaṃ pāvisi. 
Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. 
Atha kho rājā Pasenadi Kosalo yena te bhikkhū ten’ upasaṃkami; upasaṃkamitvā te bhikkhū etad avoca: Kahan nu kho, bhante, etarahi so Bhagavā viharati arahaṃ sammāsambuddho? 
Dassanakāmā hi mayan taṃ Bhagavantaṃ arahantaṃ Sammāsambuddhan ti. 
Eso, mahārāja, vihāro saṃvutadvāro; tena appasaddo upasaṃkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi; vivarissati te Bhagavā dvāran ti. 
Atha kho rājā Pasenadi Kosalo tatth’ eva khaggañ ca uṇhīsañ ca Dīghassa Kārāyanassa pādāsi. 
Atha kho Dīghassa Kārāyanassa etad ahosi: Rahāyati kho dāni mahārājā; idh’8 eva dāni mayā ṭhātabban ti? 
Atha kho rājā Pasenadi Kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṃkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. 
Vivari Bhagavā dvāraṃ. 
Atha kho rājā Pasenadi Kosalo (120) vihāraṃ pavisitvā Bhagavato pāde sirasā patitvā Bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati nāmañ ca sāveti: Rājā ’haṃ, bhante. 
Pasenadi Kosalo; rājā 
’haṃ, bhante, Pasenadi Kosalo ti. 
Kiṃ pana tvaṃ, mahārāja, atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccākāraṃ karosi, mittūpahāraṃ upadaṃsesīti? 
Atthi kho me, bhante, Bhagavati dhammanvayo hoti: 
Sammāsambuddho bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Idhāhaṃ, bhante, passāmi eke samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ carante dasa pi vassāni vissatim pi vassāni tiṃsam pi vassāni cattārīsam pi vassāni. 
Te aparena samayena sunhātā suvilittā kappitakesamassū pañcahi kāmaguṇehi samappitā samaṅgibhūtā parivārenti. 
Idha panāhaṃ, bhante, bhikkhū passāmi yāvajīvaṃ āpānakoṭikaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carante. 
Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ samanupassāmi. 
Ayam pi kho, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca paraṃ, bhante, rājāno pi rājūhi vivadanti, khattiyā pi khattiyehi vivadanti, brāhmaṇā pi brāhmaṇehi vivadanti, gahapatī gahapatīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā vivadati. 
pitā pi puttena vivadati, putto pi pitarā vivadati, bhātā pi bhātarā vivadati, bhātā pi bhaginiyā vivadati, bhaginī pi bhātarā vivadati, sahāyo pi sahāyena vivadati. 
Idha panāhaṃ, bhante, bhikkhū passāmi samagge sammodamāne avivadamāne khīrodakībhūte añña-(121)maññam piyacakkhūhi sampassante viharante. 
Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca parāhaṃ, bhante, ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi. 
So ’haṃ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte na viya maññe cakkhuṃ bandhante janassa dassanāya. 
Tassa mayhaṃ, bhante, evaṃ hoti: Addhā ime āyasmanto anabhiratā vā brahmacariyaṃ caranti, atthi vā tesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭicchannaṃ, tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhanti janassa dassanāyāti. 
Tyāhaṃ upasaṃkamitvā evaṃ vadāmi:-- Kin nu kho tumhe āyasmante kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhatha janassa dassanāyāti. 
Te evam āhaṃsu: Bandhukarogo no mahārājāti. 
Idha panāhaṃ, bhante, bhikkhū passāmi haṭṭhapahaṭṭhe udaggudagge abhiratarūpe pīṇitindriye appossukke pannalome paradavutte migabhūtena cetasā viharante. 
Tassa mayhaṃ, bhante, evaṃ hoti: Addhā ime {āyasmanto} tassa Bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānanti, tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā {pīṇitindriyā} appossukkā pannalomā paradavuttā migabhūtena cetasā viharantīti. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca parāhaṃ, bhante, rājā khattiyo muddhāvasitto (122) pahomi ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ. 
Tassa mayhaṃ, bhante, atthakaraṇe nisinnassa antarantarākathaṃ opātenti. 
So ’haṃ na labhāmi: Mā me bhonto atthakaraṇe nisinnassa antarantarākathaṃ opātetha, kathāpariyosānaṃ me bhavanto āgamentūti. 
Tassa mayhaṃ, bhante, antarantarākathaṃ opātenti. 
Idha panāham, bhante, bhikkhū passāmi yasmiṃ samaye Bhagavā anekasatāya parisāya dhammaṃ deseti n’ eva tasmiṃ samaye Bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. 
Bhūtapubbaṃ, bhante, Bhagavā anekasatāya parisāya dhammaṃ deseti; tatr’ aññataro Bhagavato sāvako ukkāsi; tam enaṃ aññataro sabrahmacārī jannukena ghaṭṭesi: 
Appasaddo āyasmā hotu, mā ’yasmā saddam akāsi; satthā no Bhagavā dhammaṃ desetīti. 
Tassa mayhaṃ, bhante, etad ahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho. 
Adaṇḍena vata kira bho asatthena evaṃ suvinītā parisā bhavissatīti. 
Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca parāhaṃ, bhante, passāmi idh’ ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. 
Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. 
Te suṇanti: 
Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. 
Te pañhaṃ abhisaṅkharonti: Imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṃkamitvā pucchissāma; evaṃ ce no puṭṭho evaṃ vyākarissati, evam assa mayaṃ vādaṃ āropessāma; evañ ce pi no puṭṭho evaṃ vyākarissati, evam pi ’ssa mayaṃ vādaṃ āropessāmāti. 
Te suṇanti: 
Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti. 
Te yena Bhagavā ten’ upasaṃkamanti. 
Te Bhagavā dhammiyā kathāya sandasseti samādapeti samuttejati (123) sampahaṃseti. 
Te Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na c’ eva Bhagavantaṃ pañhaṃ pucchanti, kuto vādaṃ āropessanti, aññadatthu Bhagavato sāvakā sampajjanti. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca parāhaṃ, bhante, passāmi idh’ ekacce brāhmaṇapaṇḍite --pe-- gahapatipaṇḍite samaṇapaṇḍite nipune kataparappavāde vālavedirūpe. 
Te bhindantā maññe caranti . . . &c. as above . . . vādaṃ āropessanti, aññadatthu Bhagavantaṃ yeva okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. 
Te Bhagavā pabbājeti. 
Te tathā pabbājitā samānā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā na cirass’ eva yass’ atthāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Te evam āhaṃsu: Manaṃ vata bho anassāma; manaṃ vata bho anassāma. 
Mayaṃ hi pubbe assamaṇā va samānā samaṇā ’mhāti paṭijānimhā, abbrāhmaṇā va samānā brāhmaṇā ’mhāti paṭijānimhā, anarahanto va samānā arahanto mhāti paṭijānimhā. 
Idāni kho ’mhā samaṇā, idāni kho ’mhā brāhmaṇā idāni kho ’mhā arahanto ti. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca parāhaṃ, bhante, Isīdatta -- Purāṇā thapatayo mama bhattā mama yānā ahaṃ nesaṃ jīvitaṃ dātā yasassa āhattā. 
Atha ca pana no tathā mayi (124) nipaccākāraṃ karonti yathā Bhagavati. 
Bhūtapubbāhaṃ, bhante, senaṃ abbhuyyāto-samāno ime va Isīdatta -- Purāṇe thapatayo vīmaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagacchiṃ. 
Atha kho, bhante, ime Isīdatta -- Purāṇā thapatayo bahudeva rattiṃ dhammiyā kathāya vītināmetvā yato assosuṃ kho Bhagavantaṃ tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu. 
Tassa mayhaṃ, bhante, etad ahosi: 
Acchariyaṃ vata bho, abbhutaṃ vata bho. 
Ime Isīdatta -- Purāṇā thapatayo mama bhattā mama yānā, ahaṃ tesaṃ jīvitaṃ dātā yasassa āhattā. 
Atha ca pana no tathā mayi nipaccākāraṃ karonti yathā Bhagavati. 
Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānantīti. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca paraṃ, bhante, Bhagavā pi khattiyo, aham pi khattiyo, Bhagavā pi Kosalako, aham pi Kosalako, Bhagavā pi āsītiko, aham pi āsītiko. 
Yam pi bhante Bhagavā pi khattiyo aham pi khattiyo, Bhagavā pi Kosalako aham pi Kosalako, Bhagavā pi āsītiko aham pi āsītiko, iminā vārahām’ evāhaṃ, bhante, Bhagavati paramanipaccākāraṃ kattuṃ, mittūpahāraṃ upadaṃsetuṃ. 
Handa ca dāni mayaṃ, bhante, gacchāma. 
Bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, mahārāja, kālaṃ maññasīti. 
Atha kho rājā Pasenadi Kosalo uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Bhagavā acirapakkantassa rañño Pasenadissa Kosalassa bhikkhū āmantesi: Eso, bhikkhave, rājā Pasenadi Kosalo dhammacetiyāni bhāsitvā uṭṭhāy’ āsanā pakkanto. 
Uggaṇhātha, bhikkhave, dhammacetiyāni; pariyāpuṇātha, (125) bhikkhave, dhammacetiyāni; dhāretha, bhikkhave, dhammacetiyāni; atthasaṃhitāni, bhikkhave, dhammacetiyāni ādibrahmacariyakānīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
DHAMMACETIYASUTTAṂ NAVAMAṂ. 
90. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Ujuññāyaṃ viharati Kaṇṇakatthale Migadāye. 
Tena kho pana samayena rājā Pasenadi Kosalo Ujuññaṃ anuppatto hoti kenacid eva karaṇīyena. 
Atha kho rājā Pasenadi Kosalo aññataraṃ purisaṃ āmantesi:-- Ehi tvaṃ, ambho purisa, yena Bhagavā ten’ upasaṃkama; upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: Rājā, bhante, Pasenadi Kosalo Bhagavato pāde sirasā vandati appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchatīti; evañ ca vadehi: 
Ajja kira, bhante, rājā Pasenadi Kosalo pacchābhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṃkamissatīti. 
Evaṃ devāti kho so puriso rañño Pasenadissa Kosalassa paṭisutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso Bhagavantaṃ etad avoca:-- Rājā, bhante, Pasenadi Kosalo Bhagavato pāde sirasā vandati, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati; evañ ca vadeti: Ajja kira, bhante, rājā Pasenadi Kosalo pacchābhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṃkamissatīti. 
Assosuṃ kho Somā ca bhaginī Sakulā ca bhaginī: Ajja 
(126) kira rājā Pasenadi Kosalo pacchābhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṃkamissatīti. 
Atha kho Somā ca bhaginī Sakulā ca bhaginī rājānaṃ Pasenadiṃ Kosalaṃ bhattābhihāre upasaṃkamitvā etad avocuṃ:-- Tena hi, mahārāja, amhākam pi vacanena Bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha: Somā ca, bhante, bhaginī Sakulā ca bhaginī Bhagavato pāde sirasā vandanti, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti. 
Atha kho rājā Pasenadi Kosalo pacchābhattaṃ bhuttapātarāso yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: 
-- Somā ca, bhante, bhaginī Sakulā ca bhaginī Bhagavato pāde sirasā vandanti, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti. 
Kim pana, mahārāja, Somā ca bhaginī Sakulā ca bhaginī aññaṃ dūtaṃ nālatthun ti? 
Assosuṃ kho, bhante, Somā ca bhaginī Sakulā ca bhaginī: 
Ajja kira rājā Pasenadi Kosalo pacchābhattaṃ bhuttapātarāso Bhagavantaṃ dassanāya upasaṃkamissatīti. 
Atha kho, bhante, Somā ca bhaginī Sakulā ca bhaginī maṃ bhattābhihāre upasaṃkamitvā etad avocuṃ: Tena hi, mahārāja, amhākam pi vacanena Bhagavato pāde sirasā vandāhi, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha:-- Somā ca, bhante, bhaginī Sakulā ca bhaginī Bhagavato pāde sirasā vandanti, appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchantīti. 
Sukhiniyo hontu, mahārāja, Somā ca bhaginī Sakulā ca bhaginī ti. 
Atha kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: 
Sutaṃ me taṃ, bhante:-- Samaṇo Gotamo evam āha: Na 
’tthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati; n’ etaṃ ṭhānaṃ vijjatīti. 
Ye te, bhante evam āhaṃsu:-- Samaṇo Gotamo evam (127) āha: Na ’tthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati; n’ etaṃ thānaṃ vijjatīti;-- kacci te, bhante, Bhagavato vuttavādino, na ca Bhagavantaṃ abhūtena abbhācikkhanti, dhammassa cānudhammaṃ vyākaronti, na ca koci sahadhammiko vādānuvādo gārayhaṃ ṭhānaṃ āgacchatīti? 
Ye te, mahārāja, evam {āhaṃsu}:-- Samaṇo Gotamo evam āha: Na ’tthi so samaṇo vā brāhmaṇo vā yo sabbaññū sabbadassāvī aparisesaṃ ñāṇadassanaṃ paṭijānissati; n’ etaṃ ṭhānaṃ vijjatīti;-- na me te vuttavādino, abbhācikkhanti ca pana man te asatā abhūtenāti. 
Atha kho rājā Pasenadi Kosalo Viḍūḍabhaṃ senāpatiṃ āmantesi: Ko nu kho, senāpati, imaṃ kathāvatthuṃ rājantepure abbhudāhāsīti? 
Sañjayo, mahārāja, brāhmaṇo Ākāsagotto ti. 
Atha kho rājā Pasenadi Kosalo aññataraṃ purisaṃ āmantesi:-- Ehi tvaṃ, ambho purisa, mama vacanena Sañjayaṃ brāhmaṇaṃ Ākāsagottaṃ amantehi: Rājā te, bhante, Pasenadi Kosalo amantetīti. 
Evaṃ devāti kho so puriso rañño Pasenadissa Kosalassa paṭisutvā yena Sañjayo brāhmaṇo Ākāsagotto ten’ upasaṃkami; upasaṃkamitvā Sañjayaṃ brāhmaṇaṃ Ākāsagottaṃ etad avoca:-- Rājā taṃ, bhante, Pasenadi Kosalo āmantetīti. 
Atha kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca; 
Siyā nu kho, bhante, Bhagavatā aññadeva kiñci sandhāya bhāsitaṃ, tañ ca jano aññathā pi paccāgaccheyya? 
Yathākathaṃ pana, bhante, Bhagavā abhijānāti vācaṃ bhāsitā ti? 
Evaṃ kho ahaṃ, mahārāja, abhijānāmi vācaṃ bhāsitā: 
Na ’tthi so samaṇo vā brāhmaṇo vā yo sakideva sabbañ ñassati sabbaṃ dakkhīti10, n’ etaṃ ṭhānaṃ vijjatīti. 
Heturūpaṃ bhante Bhagavā āha; saheturūpaṃ pana, bhante, Bhagavā āha: Na ’tthi so samaṇo vā brāhmaṇo vā (128) yo sakideva sabbañ ñassatī sabbaṃ dakkhīti, n’ etaṃ ṭhānaṃ vijjatīti. 
Cattāro ’me, bhante, vaṇṇā, -- khattiyā brāhmaṇā vessā suddā. 
Imesaṃ nu kho, bhante, catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇan ti? 
Cattāro ’me, mahārāja, vaṇṇā -- khattiyā brāhmaṇā vessā suddā. 
Imesaṃ kho, mahārāja, catunnaṃ vaṇṇānaṃ dve vaṇṇā aggam akkhāyanti, -- khattiyā ca brāhmaṇā ca, yadidaṃ abhivādanapaccuṭṭhānañjalikammasāmīcikamman ti. 
Nāhaṃ, bhante, Bhagavantaṃ diṭṭhadhammikaṃ pucchāmi; samparāyikāhaṃ, bhante, Bhagavantaṃ pucchāmi. Cattāro 
’me, bhante, vaṇṇā, -- khattiyā brāhmaṇā vessā suddā. 
Imesaṃ nu kho, bhante, catunnaṃ vaṇṇānaṃ siyā viseso siyā nānākaraṇan ti? 
Pañc’ imāni, mahārāja, padhāniyaṅgāni. 
Katamāni pañca? 
Idha, mahārāja, bhikkhu saddho hoti, saddahati Tathāgatassa bodhiṃ: Iti pi so Bhagavā arahaṃ sammāsambuddho, vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ buddho, bhagavā ti. 
Appābādho hoti appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya majjhimāya padhānakkhamāya. 
Asaṭho hoti amāyāvī yathābhūtaṃ attānaṃ āvikattā satthari vā viññūsu vā brahmacārīsu. 
Āraddhaviriyo viharati akusalānaṃ dhammānaṃ pahānāya kusalānaṃ dhammānaṃ upasampadāya thāmavā daḷhaparakkamo anikkhittadhuro kusalesu dhammesu. 
Paññavā hoti udayatthagāminiyā paññāya samannāgato ariyāya nibbedhikāya sammādukkhakkhayagāminiyā. {Imāni} kho, mahārāja, pañca padhāniyaṅgāni. Cattāro ’me, mahārāja, vaṇṇā, -- khattiyā brāhmaṇā vessā suddā; te c’ assu imehi pañcahi padhāniyaṅgehi samannāgatā; taṃ nesaṃ assa dīgharattaṃ hitāya sukhāyāti. 
Cattāro ’me, bhante vaṇṇā,-- khattiyā brāhmaṇā vessā (129) suddā; te c’ assu imehi pañcahi padhāniyaṅgehi samannāgatā; 
Ettha pana nesaṃ, bhante, siyā viseso siyā nānākaraṇan ti? 
Ettha kho nesāhaṃ, mahārāja, padhānavemattaṃ vadāmi. 
Seyyathāpi ’ssu, mahārāja, dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, dve hatthidammā vā assadammā vā godammā vā adantā avinītā. 
Taṃ kim maññasi, mahārāja? 
e te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā, api nu te dantā va dantakāraṇaṃ gaccheyyuṃ, dantā va dantabhūmiṃ sampāpuṇeyyun ti? 
Evaṃ bhante. 
Ye pana te dve hatthidammā vā assadammā vā godammā vā adantā avinītā, api nu te adantā va dantakāraṇaṃ gaccheyyuṃ, adantā va dantabhūmiṃ sampāpuṇeyyuṃ, seyyathāpi te dve hatthidammā vā assadammā vā godammā vā sudantā suvinītā ti? 
No h’ evaṃ, bhante. 
Evam eva kho, mahārāja, yan taṃ saddhena pattabbaṃ appābādhena asaṭhena amāyāvinā āraddhaviriyena paññāvatā, taṃ vata asaddho bavhābādho saṭho māyāvī kusīto duppañño pāpuṇissatīti, n’ etaṃ ṭhānaṃ vijjatīti. 
Heturūpaṃ, bhante, Bhagavā āha; saheturūpaṃ, bhante, Bhagavā āha. Cattāro ’me, bhante, vaṇṇā, -- khattiyā brāhmaṇā vessā suddā. 
Te c’ assu imehi pañcahi padhāniyaṅgehi samannāgatā, te c’ assu sammappadhānā, ettha pana tesaṃ, bhante, siyā viseso, siyā nānākaraṇan ti? 
Ettha kho nesahaṃ, mahārāja, na kiñci nānākaraṇaṃ vadāmi, yadidam vimuttiyā vimuttiṃ. 
Seyyathāpi, mahārāja, puriso sukkhaṃ sākakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; atha aparo puriso sukkhaṃ sālakaṭṭhaṃ (130) ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; atha aparo puriso sukkhaṃ ambakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya; atha aparo puriso sukkhaṃ udumbarakaṭṭhaṃ ādāya aggiṃ abhinibbatteyya, tejo pātukareyya. 
Taṃ kim maññasi, mahārāja? 
iyā nu kho tesaṃ aggīnaṃ nānādāruto abhinibbattānaṃ kiñci nānākaraṇaṃ, -- acciyā vā acciṃ, vaṇṇena vā vaṇṇaṃ, ābhāya vā ābhan ti? 
No h’ etaṃ, bhante. 
Evam eva kho, mahārāja, yan taṃ tejaṃ viriyā nimmathitaṃ padhānā ’bhinibbattaṃ. 
Nāhaṃ tattha kiñci nānākaraṇaṃ vadāmi, yadidaṃ vimuttiyā vimuttin ti. 
Heturūpaṃ, bhante, Bhagavā āha; saheturūpaṃ, bhante, Bhagavā āha. 
Kim pana, bhante, atthi devā ti? 
Kim pana tvaṃ, mahārāja, evaṃ vadesi: Kim pana, bhante, atthi devā ti? 
Yadi vā te, bhante, devā āgantāro itthattaṃ, yadi vā anāgantāro itthattan ti? 
Ye te, mahārāja, devā savyāpajjhā te devā āgantāro itthattaṃ; ye te devā abyāpajjhā, te devā anāgantāro itthattan ti. 
Evam vutte Viḍūḍabho senāpati Bhagavantaṃ etad avoca: 
-- Ye te, bhante, devā savyāpajjhā āgantāro itthattaṃ, te devā ye te devā abyāpajjhā anāgantāro itthattaṃ te deve, tamhā ṭhānā cāvessanti vā pabbājessanti vā ti? 
Atha kho āyasmato Ānandassa etad ahosi:-- Ayaṃ kho Viḍūdabho senāpati rañño Pasenadissa Kosalassa putto; ahaṃ Bhagavato putto. 
Ayaṃ kho kālo yaṃ putto puttena manteyyāti. 
Atha kho āyasmā Ānando Viḍūḍabhaṃ senāpatiṃ āmantesi:-- Tena hi, senāpati, taṃ yev’ ettha paṭipucchissāmi. 
Yathā te khameyya tathā naṃ byākareyyāsi. 
Taṃ kim maññasi, senāpati? 
āvatā rañño Pasenadissa Kosalassa vijitaṃ, yattha ca rājā Pasenadi Kosalo issariyā-(131)dhipaccaṃ rajjaṃ kāreti, pahoti tattha rājā Pasenadi Kosalo samaṇaṃ vā brāmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetum vā pabbājetuṃ vā ti? 
Yāvatā, bho, rañño Pasenadissa Kosalassa vijitaṃ, yattha ca rājā Pasenadi Kosalo issariyādhipaccaṃ rajjaṃ kāreti, pahoti tattha rājā Pasenadi Kosalo samaṇaṃ vā . . . pabbājetuṃ vā ti. 
Taṃ kim maññasi, senāpati? 
āvatā rañño Pasenadissa Kosalassa avijitaṃ, yattha ca rājā Pasenadi Kosalo na issariyādhipaccaṃ rajjam kāreti, pahoti tattha rājā Pasenadi Kosalo samaṇaṃ vā brāhmaṇaṃ vā puññavantaṃ vā apuññavantaṃ vā brahmacariyavantaṃ vā abrahmacariyavantaṃ vā tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā ti? 
Yāvatā, bho, rañño Pasenadissa Kosalassa avijitaṃ, yattha ca rājā Pasenadi Kosalo na issariyādhipaccaṃ rajjaṃ kāreti, na pahoti tattha . . . pabbājetuṃ vā ti. 
Taṃ kim maññasi, senāpati? 
utā te devā Tāvatiṃsā ti? 
Evaṃ, bho; sutā me devā Tāvatiṃsā; idhāpi bhotā raññā Pasenadinā Kosalena sutā devā Tāvatiṃsā ti. 
Taṃ kim maññasi, senāpati? 
ahoti rājā Pasenadi Kosalo deve Tāvatiṃse tamhā ṭhānā cāvetuṃ vā pabbājetuṃ vā ti? 
Dassanāya pi, bho, rājā Pasenadi Kosalo deve Tāvatiṃse nappahoti, kuto pana tamhā ṭhānā cāvessati vā pabbājessati vā ti Evam eva kho, senāpati, ye te devā savyāpajjhā āgantāro itthattaṃ, te devā ye te devā abyāpajjhā anāgantāro itthattaṃ te deve dassanāya pi nappahonti, kuto pana tamhā ṭhānā cāvessanti vā pabbajessanti vā ti. 
Atha kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: 
Konāmo ayaṃ, bhante, bhikkhūti? 
Ānando nāma, mahārājāti. 
Ānando vata bho, ānandarūpo vata bho. 
Heturūpaṃ, (132) bhante, āyasmā Ānando āha, saheturupaṃ, bhante, āyasmā Ānando āha. 
Kiṃ pana, bhante, atthi Brahmā ti? 
Kiṃ pana tvaṃ, mahārāja, evaṃ vadesi: Kim pana. 
bhante, atthi Brahmā ti? 
Yadi vā so, bhante, Brahmā āgantā itthataṃ, yadi vā anāgantā itthattan ti? 
Yo so, mahārāja, Brahmā savyāpajjho, so Brahmā āgantā itthattaṃ; yo so Brahmā {abyāpajjho}, so Brahmā anāgantā itthattan ti. 
Atha kho aññataro puriso rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Sañjayo, mahārāja, brāhmaṇo Ākāsagotto āgato ti. 
Atha kho rājā Pasenadi Kosalo Sañjayaṃ brāhmaṇaṃ Ākāsagottaṃ etad avoca: Ko nu kho, brāhmaṇa, imaṃ kathāvatthuṃ rājantepure abbhudāhāsīti? 
Viḍūḍabho, mahārāja, senāpatīti. 
Viḍūḍabho senapati evam āha. 
Sañjayo, mahārāja, brāhmaṇo Ākāsagotto ti. 
Atha kho aññataro puriso rājānaṃ Pasenadiṃ Kosalaṃ etad avoca: Yānakālo, mahārājāti. 
Atha kho rājā Pasenadi Kosalo Bhagavantaṃ etad avoca: Sabbaññutaṃ mayaṃ, bhante, Bhagavantaṃ apucchimbā; sabbaññutaṃ Bhagavā vyākāsi; tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca, tena c’ amhā attamanā. 
Cātuvaṇṇiṃ suddhiṃ mayaṃ, bhante, Bhagavantaṃ apucchimhā; cātuvaṇṇiṃ suddhiṃ Bhagavā vyākāsi; tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca, tena c’ amhā attamanā. 
Adhideve mayaṃ, bhante. 
Bhagavantaṃ apucchimhā, adhideve Bhagavā vyākāsi; tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca, tena c’ amhā attamanā. 
Adhibrahmānaṃ mayaṃ, bhante, Bhagavantaṃ apucchimhā, adhibrahmānaṃ Bhagavā vyākāsi; tañ ca pan amhākaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā. 
Yaṃ yad eva ca pana mayaṃ, bhante, Bhagavantaṃ apucchimhā, taṃ tad eva Bhagavā vyākāsi; tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca, tena c’ amhā attamanā. Handa 
(133) ca dāni mayaṃ, bhante, gacchāma. 
Bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, mahārāja, kālaṃ maññasīti. 
Atha kho rājā Pasenadi Kosalo Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmīti. 
KAṆṆAKATTHALASUTTAṂ DASAMAṂ. 
RĀJAVAGGO CATUTTHO.