You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(040) 80. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyam viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Vekhanasso paribbājako yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho Vekhanasso paribbājako Bhagavato santike udānaṃ udānesi:-- Ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo ti. 
Kiṃ pana tvaṃ, Kaccāna, evaṃ vadasi: Ayaṃ paramo vaṇṇo, ayaṃ paramo vaṇṇo {ti}? 
atamo so paramo vaṇṇo ti? 
Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti. 
Katamo pana so, Kaccāna, vaṇṇo yasmā vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthīti? 
Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti. 
Dīghā pi kho te esā, Kaccāna, phareyya. Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na 
’tthi, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaṃ na paññāpesi. 
Seyyathāpi, Kaccāna, puriso evaṃ vadeyya:-- Ahaṃ yā imasmiṃ janapade janapadakalyāṇī, taṃ icchāmi taṃ kāmemīti. 
Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāṇiṃ: Khattiyī vā brāhmaṇī vā vessī vā suddī vā ti? 
Iti puṭṭho No ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ janapadakalyāṇiṃ icchasi kāmesi, jānāsi taṃ janapadakalyāniṃ: Evaṃ-nāmā evaṃ-gottā iti vā ti 
--pe-- dīghā vā rassā vā majjhimā vā kāḷī vā sāmā vā maṅguracchavī vā ti? 
Amukasmiṃ gāme vā nigame vā nagare vā ti? 
Iti puṭṭho No ti vadeyya. 
Tam enaṃ evaṃ vadeyyuṃ:-- Ambho purisa, yaṃ tvaṃ na jānāsi na passasi, taṃ tvaṃ icchasi kāmesīti? 
Iti puṭṭho Āmāti vadeyya. -- Taṃ 
(041) kim maññasi, Kaccāna? 
anu evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti? 
Addhā kho, bho Gotama, evaṃ sante tassa purisassa appāṭihīrakataṃ bhāsitaṃ sampajjatīti. 
Evam eva kho tvaṃ, Kaccāna: Yasmā, bho Gotama, vaṇṇā añño vaṇṇo uttaritaro vā paṇītataro vā na ’tthi, so paramo vaṇṇo ti vadasi, tañ ca vaṇṇaṃ na paññāpesīti. 
Seyyathāpi, bho Gotama, maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca; evaṃvaṇṇo attā hoti arogo param maraṇā ti. 
Taṃ kim maññasi, Kaccāna? 
o vā maṇi veḷuriyo subho jātimā aṭṭhaṃso suparikammakato paṇḍukambale nikkhitto bhāsati ca tapati ca virocati ca, yo vā rattandhakāratimisāya kimi khajjopanako, -- imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bho Gotama, rattandhakāratimisāya kimi khajjopanako, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Kaccāna? 
o vā rattandhakāratimisāya kimi khajjopanako, yo vā rattandhakāratimisāya telappadīpo, imesam ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bho Gotama, rattandhakāratimisāya telappadīpo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim {maññasi}, Kaccāna? 
o vā rattandhakāratimisāya telappadīpo, yo vā rattandhakāratimisāya mahā aggikkhandho, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bho Gotama, rattandhakāratimisāya mahā aggikkhandho, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Kaccāna? 
o vā rattandhakāratimisāya mahā aggikkhandho, yā vā rattiyā paccūsasamayaṃ (042) viddhe vigatavalāhake deve osadhitārakā, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yāyaṃ, bho Gotama, rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cati. 
Taṃ kim maññasi, Kaccāna? 
o vā rattiyā paccūsasamayaṃ viddhe vigatavalāhake deve osadhitārakā, yo vā tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bho Gotama, tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Taṃ kim maññasi, Kaccāna? 
o vā tadahu ’posathe pannarase viddhe vigatavalāhake deve abhido aḍḍharattasamayaṃ cando, yo vā vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, imesaṃ ubhinnaṃ vaṇṇānaṃ katamo vaṇṇo abhikkantataro ca paṇītataro cāti? 
Yvāyaṃ, bho Gotama, vassānaṃ pacchime māse saradasamaye viddhe vigatavalāhake deve abhido majjhantikasamayaṃ suriyo, ayaṃ imesaṃ ubhinnaṃ vaṇṇānaṃ abhikkantataro ca paṇītataro cāti. 
Ato kho te, Kaccāna, bahūhi bahutarā devā, ye imesaṃ candimasuriyānaṃ ābhā nānubhonti, tyāhaṃ pajānāmi. 
Atha ca panāhaṃ na vadāmi: Yasmā vaṇṇā añño vaṇṇo uttaritaro ca paṇītataro ca na ’tthīti. 
Atha ca pana tvaṃ, Kaccāna: 
Yvāyaṃ vaṇṇo kiminā khajjopanakena hīnataro ca patikiṭṭhataro ca, so paramo vaṇṇo ti vadasi; tañ ca vaṇṇaṃ na paññāpesīti. 
Pañca kho ime, Kaccāna, kāmaguṇā. 
Katame pañca? 
-- Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā; sotaviññeyyā saddā -- pe --; ghānaviññeyyā gandhā; jivhāviññeyyā rasā; kāyaviññeyyā phoṭṭhabbā (043) iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, Kaccāna, pañca kāmaguṇā. 
Yaṃ kho, Kaccāna, ime pañca kāmaguṇe paṭicca uppajjati sukhaṃ somanassaṃ, idaṃ vuccati kāmasukhaṃ. 
Iti kāmehi kāmasukhaṃ kāmasukhā kāmaggasukhaṃ tattha aggam akkhāyatīti. 
Evaṃ vutte Vekhanasso paribbājako Bhagavantaṃ etad avoca:-- Acchariyaṃ, bho Gotama, abbhutaṃ, bho Gotama. 
Yāva subhāsitaṃ c’ idaṃ bhoto Gotamena:-- Kāmehi kāmasukhaṃ kāmasukhā kāmaggasukhaṃ tattha aggam akkhāyatīti. 
Dujjānaṃ kho etaṃ, Kaccāna, tayā aññadiṭṭhikena aññakhantikena aññarūcikena aññatrayogena aññathācariyakena kāmaṃ vā kāmasukhaṃ vā kāmaggasukhaṃ vā. 
Ye kho te, Kaccāna, bhikkhū arahanto khīṇāsavā vusitavanto katakaraṇīyā ohitabhārā anuppattasadatthāparikhīṇabhavasaṃyojanā sammadaññāvimuttā, te kho etaṃ jāneyyuṃ: Kāmaṃ vā kāmasukhaṃ vā kāmaggasukhaṃ vā ti. 
Evaṃ vutte Vekhanasso paribbājako kupito anattamano Bhagavantaṃ yeva khuṃsento Bhagavantaṃ yeva vambhento Bhagavantaṃ yeva vadamāno: Samaṇo ca Gotamo pāpito bhavissatīti, Bhagavantaṃ etad avoca:-- Evam eva pan’ idh’ eke samaṇabrāhmaṇā ajānantā pubbantaṃ apassantā aparantaṃ, atha ca pana: Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthāttāyāti paṭijānanti; 
Tesaṃ idaṃ bhāsitaṃ hassakaṃ yeva sampajjati nāmakaṃ yeva sampajjati rittakaṃ yeva sampajjati tucchakaṃ yeva sampajjatīti. 
Ye kho te, Kaccāna, samaṇabrāhmaṇā ajānantā pubban-(044)taṃ apassantā aparantaṃ: Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti pajānāmāti paṭijānanti; tesaṃ so yeva sahadhammiko niggaho hoti. 
Api ca, Kaccāna, tiṭṭhatu pubbanto tiṭṭhatu aparanto. 
Etu viññū puriso asaṭho amāyāvī ujjujātiko: Aham anusāsāmi, ahaṃ dhammaṃ desemi; yathānusiṭṭhaṃ tathā paṭipajjamāno na cirass’ eva sāmañ ñeva ñassati sāmaṃ dakkhīti. 
Evaṃ kira sammā bandhanā vippamokkho hoti yadidaṃ avijjābandhanā. 
Seyyathāpi, Kaccāna, daharo kumāro mando uttānaseyyako kaṇṭhapañcamehi bandhanehi baddho assa suttabandhanehi; tassa vuddhim anvāya indriyānaṃ paripākam anvāya tāni bandhanāni mucceyyuṃ; so mokkho ’mhīti kho jāneyya no ca bandhanaṃ;-- evam eva kho, Kaccāna, etu viññū puriso asaṭho amāyāvī ujjujātiko: Ahaṃ anusāsāmi, ahaṃ dhammam desemi; yathānusiṭṭhaṃ tathā paṭipajjamāno na cirass’ eva sāmañ ñeva ñassati sāmaṃ dakkhīti. 
Evaṃ kira sammā bandhanā vippamokkho hoti yadidam avijjābandhanā ti. 
Evaṃ vutte Vekhanasso paribbājako Bhagavantaṃ etad avoca:-- Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama, --pe-- upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
VEKHANASSASUTTAṂ DASAMAṂ. 
PARIBBĀJAKAVAGGO TATIYO.