You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(118) 89. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sakkesu viharati. 
Medaḷumpaṃ nāma Sakyānaṃ nigamo. 
Tena kho pana samayena rājā Pasenadi Kosalo Naṅgarakaṃ anuppatto hoti kenacid eva karaṇīyena. 
Atha kho rājā Pasenadi Kosalo Dīghaṃ Kārāyanaṃ āmantesi: Yojehi, samma Kārāyana. 
bhadrāni bhadrāni yānāni, uyyānabhūmiṃ gacchāma subhūmiṃ dassanāyāti. 
Evaṃ devāti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭisutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa paṭivedesi: 
Yuttāni kho te, deva, bhadrāni bhadrāni yānāni, yassa dāni kālam maññasīti. 
Atha kho rājā Pasenadi Kosalo bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi Naṅgarakamhā niyyāsi mahaccarājānubhāvena yena ārāmo tena pāyāsi; yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ārāmaṃ pāvisi. 
Addasā kho rājā Pasenadi Kosalo ārāme jaṃghāvihāraṃ anucaṅkamamāno anuvicaramāno rukkhamūlāni pāsādikāni pāsādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyākāni paṭisallāṇasāruppāni. 
Disvāna Bhagavantaṃ yeva ārabbha sati udapādi: 
Imāni kho tāni rukkhamūlāni pāsādikāni pāsādanīyāni appasaddāni appanigghosāni vijanavātāni manussarāhaseyyakāni paṭisallāṇasāruppāni, yatthassudaṃ mayan taṃ Bhagavantaṃ payirupāsāma arahantaṃ sammāsambuddhan ti. 
Atha kho rājā Pasenadi Kosalo Dīghaṃ Kārāyanaṃ āmantesi: Imāni kho, samma Kārāyana tāni . . . &c. 
as above . . . sammāsambuddhaṃ. 
Kahan nu kho, samma Kārāyana, etarahi so (119) Bhagavā viharati arahaṃ sammāsambuddho ti? 
-- Atthi, mahārāja, Medaḷumpaṃ nāma Sakyānaṃ nigamo; tattha so Bhagavā etarahi viharati arahaṃ sammāsambuddho ti. -- Kīvadūro pana, samma Kārāyana, Naṅgarakamhā Medaḷumpaṃ nāma Sakyānaṃ nigamo hotīti? 
Na dūre, mahārāja; tīṇi yojanāni. 
Sakkā divasāvasesena gantun ti. 
Tena hi, samma Kārāyana, yojehi bhadrāni bhadrāni yānāni; gamissāma mayan taṃ Bhagavantaṃ dassanāya arahantaṃ sammāsambuddhan ti. 
Evaṃ devāti kho Dīgho Kārāyano rañño Pasenadissa Kosalassa paṭisutvā bhadrāni bhadrāni yānāni yojāpetvā rañño Pasenadissa Kosalassa paṭivedesi: Yuttāni kho te, deva, bhadrāni bhadrāni yānāni; yassa dāni kālam maññasīti. 
Atha kho rājā Pasenadi Kosalo bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi Naṅgaramhā {niyyāsi} yena Medaḷumpaṃ nāma Sakyānaṃ nigamo tena pāyāsi ten’ eva divasāvasesena Medaḷumpaṃ nāma Sakyānaṃ nigamaṃ sampāpuṇi, yena ārāmo tena pāyāsi. 
Yāvatikā yānassa bhūmi yānena gantvā, yānā paccorohitvā pattiko va ārāmaṃ pāvisi. 
Tena kho pana samayena sambahulā bhikkhū abbhokāse caṅkamanti. 
Atha kho rājā Pasenadi Kosalo yena te bhikkhū ten’ upasaṃkami; upasaṃkamitvā te bhikkhū etad avoca: Kahan nu kho, bhante, etarahi so Bhagavā viharati arahaṃ sammāsambuddho? 
Dassanakāmā hi mayan taṃ Bhagavantaṃ arahantaṃ Sammāsambuddhan ti. 
Eso, mahārāja, vihāro saṃvutadvāro; tena appasaddo upasaṃkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭehi; vivarissati te Bhagavā dvāran ti. 
Atha kho rājā Pasenadi Kosalo tatth’ eva khaggañ ca uṇhīsañ ca Dīghassa Kārāyanassa pādāsi. 
Atha kho Dīghassa Kārāyanassa etad ahosi: Rahāyati kho dāni mahārājā; idh’8 eva dāni mayā ṭhātabban ti? 
Atha kho rājā Pasenadi Kosalo yena so vihāro saṃvutadvāro tena appasaddo upasaṃkamitvā ataramāno āḷindaṃ pavisitvā ukkāsitvā aggaḷaṃ ākoṭesi. 
Vivari Bhagavā dvāraṃ. 
Atha kho rājā Pasenadi Kosalo (120) vihāraṃ pavisitvā Bhagavato pāde sirasā patitvā Bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati nāmañ ca sāveti: Rājā ’haṃ, bhante. 
Pasenadi Kosalo; rājā 
’haṃ, bhante, Pasenadi Kosalo ti. 
Kiṃ pana tvaṃ, mahārāja, atthavasaṃ sampassamāno imasmiṃ sarīre evarūpaṃ paramanipaccākāraṃ karosi, mittūpahāraṃ upadaṃsesīti? 
Atthi kho me, bhante, Bhagavati dhammanvayo hoti: 
Sammāsambuddho bhagavā, svākkhāto Bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Idhāhaṃ, bhante, passāmi eke samaṇabrāhmaṇe pariyantakataṃ brahmacariyaṃ carante dasa pi vassāni vissatim pi vassāni tiṃsam pi vassāni cattārīsam pi vassāni. 
Te aparena samayena sunhātā suvilittā kappitakesamassū pañcahi kāmaguṇehi samappitā samaṅgibhūtā parivārenti. 
Idha panāhaṃ, bhante, bhikkhū passāmi yāvajīvaṃ āpānakoṭikaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ carante. 
Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ paripuṇṇaṃ parisuddhaṃ brahmacariyaṃ samanupassāmi. 
Ayam pi kho, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca paraṃ, bhante, rājāno pi rājūhi vivadanti, khattiyā pi khattiyehi vivadanti, brāhmaṇā pi brāhmaṇehi vivadanti, gahapatī gahapatīhi vivadanti, mātā pi puttena vivadati, putto pi mātarā vivadati. 
pitā pi puttena vivadati, putto pi pitarā vivadati, bhātā pi bhātarā vivadati, bhātā pi bhaginiyā vivadati, bhaginī pi bhātarā vivadati, sahāyo pi sahāyena vivadati. 
Idha panāhaṃ, bhante, bhikkhū passāmi samagge sammodamāne avivadamāne khīrodakībhūte añña-(121)maññam piyacakkhūhi sampassante viharante. 
Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ samaggaṃ parisaṃ samanupassāmi. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca parāhaṃ, bhante, ārāmena ārāmaṃ uyyānena uyyānaṃ anucaṅkamāmi anuvicarāmi. 
So ’haṃ tattha passāmi eke samaṇabrāhmaṇe kise lūkhe dubbaṇṇe uppaṇḍuppaṇḍukajāte dhamanisanthatagatte na viya maññe cakkhuṃ bandhante janassa dassanāya. 
Tassa mayhaṃ, bhante, evaṃ hoti: Addhā ime āyasmanto anabhiratā vā brahmacariyaṃ caranti, atthi vā tesaṃ kiñci pāpaṃ kammaṃ kataṃ paṭicchannaṃ, tathā ime āyasmanto kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhanti janassa dassanāyāti. 
Tyāhaṃ upasaṃkamitvā evaṃ vadāmi:-- Kin nu kho tumhe āyasmante kisā lūkhā dubbaṇṇā uppaṇḍuppaṇḍukajātā dhamanisanthatagattā, na viya maññe cakkhuṃ bandhatha janassa dassanāyāti. 
Te evam āhaṃsu: Bandhukarogo no mahārājāti. 
Idha panāhaṃ, bhante, bhikkhū passāmi haṭṭhapahaṭṭhe udaggudagge abhiratarūpe pīṇitindriye appossukke pannalome paradavutte migabhūtena cetasā viharante. 
Tassa mayhaṃ, bhante, evaṃ hoti: Addhā ime {āyasmanto} tassa Bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānanti, tathā ime āyasmanto haṭṭhapahaṭṭhā udaggudaggā abhiratarūpā {pīṇitindriyā} appossukkā pannalomā paradavuttā migabhūtena cetasā viharantīti. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca parāhaṃ, bhante, rājā khattiyo muddhāvasitto (122) pahomi ghātetāyaṃ vā ghātetuṃ jāpetāyaṃ vā jāpetuṃ pabbājetāyaṃ vā pabbājetuṃ. 
Tassa mayhaṃ, bhante, atthakaraṇe nisinnassa antarantarākathaṃ opātenti. 
So ’haṃ na labhāmi: Mā me bhonto atthakaraṇe nisinnassa antarantarākathaṃ opātetha, kathāpariyosānaṃ me bhavanto āgamentūti. 
Tassa mayhaṃ, bhante, antarantarākathaṃ opātenti. 
Idha panāham, bhante, bhikkhū passāmi yasmiṃ samaye Bhagavā anekasatāya parisāya dhammaṃ deseti n’ eva tasmiṃ samaye Bhagavato sāvakānaṃ khipitasaddo vā hoti ukkāsitasaddo vā. 
Bhūtapubbaṃ, bhante, Bhagavā anekasatāya parisāya dhammaṃ deseti; tatr’ aññataro Bhagavato sāvako ukkāsi; tam enaṃ aññataro sabrahmacārī jannukena ghaṭṭesi: 
Appasaddo āyasmā hotu, mā ’yasmā saddam akāsi; satthā no Bhagavā dhammaṃ desetīti. 
Tassa mayhaṃ, bhante, etad ahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho. 
Adaṇḍena vata kira bho asatthena evaṃ suvinītā parisā bhavissatīti. 
Na kho panāhaṃ, bhante, ito bahiddhā aññaṃ evaṃ suvinītaṃ parisaṃ samanupassāmi. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca parāhaṃ, bhante, passāmi idh’ ekacce khattiyapaṇḍite nipuṇe kataparappavāde vālavedhirūpe. 
Te bhindantā maññe caranti paññāgatena diṭṭhigatāni. 
Te suṇanti: 
Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osarissatīti. 
Te pañhaṃ abhisaṅkharonti: Imaṃ mayaṃ pañhaṃ samaṇaṃ Gotamaṃ upasaṃkamitvā pucchissāma; evaṃ ce no puṭṭho evaṃ vyākarissati, evam assa mayaṃ vādaṃ āropessāma; evañ ce pi no puṭṭho evaṃ vyākarissati, evam pi ’ssa mayaṃ vādaṃ āropessāmāti. 
Te suṇanti: 
Samaṇo khalu bho Gotamo amukaṃ nāma gāmaṃ vā nigamaṃ vā osaṭo ti. 
Te yena Bhagavā ten’ upasaṃkamanti. 
Te Bhagavā dhammiyā kathāya sandasseti samādapeti samuttejati (123) sampahaṃseti. 
Te Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā na c’ eva Bhagavantaṃ pañhaṃ pucchanti, kuto vādaṃ āropessanti, aññadatthu Bhagavato sāvakā sampajjanti. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca parāhaṃ, bhante, passāmi idh’ ekacce brāhmaṇapaṇḍite --pe-- gahapatipaṇḍite samaṇapaṇḍite nipune kataparappavāde vālavedirūpe. 
Te bhindantā maññe caranti . . . &c. as above . . . vādaṃ āropessanti, aññadatthu Bhagavantaṃ yeva okāsaṃ yācanti agārasmā anagāriyaṃ pabbajjāya. 
Te Bhagavā pabbājeti. 
Te tathā pabbājitā samānā vūpakaṭṭhā appamattā ātāpino pahitattā viharantā na cirass’ eva yass’ atthāya kulaputtā sammad eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja viharanti. 
Te evam āhaṃsu: Manaṃ vata bho anassāma; manaṃ vata bho anassāma. 
Mayaṃ hi pubbe assamaṇā va samānā samaṇā ’mhāti paṭijānimhā, abbrāhmaṇā va samānā brāhmaṇā ’mhāti paṭijānimhā, anarahanto va samānā arahanto mhāti paṭijānimhā. 
Idāni kho ’mhā samaṇā, idāni kho ’mhā brāhmaṇā idāni kho ’mhā arahanto ti. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca parāhaṃ, bhante, Isīdatta -- Purāṇā thapatayo mama bhattā mama yānā ahaṃ nesaṃ jīvitaṃ dātā yasassa āhattā. 
Atha ca pana no tathā mayi (124) nipaccākāraṃ karonti yathā Bhagavati. 
Bhūtapubbāhaṃ, bhante, senaṃ abbhuyyāto-samāno ime va Isīdatta -- Purāṇe thapatayo vīmaṃsamāno aññatarasmiṃ sambādhe āvasathe vāsaṃ upagacchiṃ. 
Atha kho, bhante, ime Isīdatta -- Purāṇā thapatayo bahudeva rattiṃ dhammiyā kathāya vītināmetvā yato assosuṃ kho Bhagavantaṃ tato sīsaṃ katvā maṃ pādato karitvā nipajjiṃsu. 
Tassa mayhaṃ, bhante, etad ahosi: 
Acchariyaṃ vata bho, abbhutaṃ vata bho. 
Ime Isīdatta -- Purāṇā thapatayo mama bhattā mama yānā, ahaṃ tesaṃ jīvitaṃ dātā yasassa āhattā. 
Atha ca pana no tathā mayi nipaccākāraṃ karonti yathā Bhagavati. 
Addhā ime āyasmanto tassa Bhagavato sāsane uḷāraṃ pubbenāparaṃ visesaṃ sañjānantīti. 
Ayam pi kho me, bhante, Bhagavati dhammanvayo hoti: Sammāsambuddho bhagavā, svākkhāto bhagavatā dhammo, supaṭipanno bhagavato sāvakasaṃgho ti. 
Puna ca paraṃ, bhante, Bhagavā pi khattiyo, aham pi khattiyo, Bhagavā pi Kosalako, aham pi Kosalako, Bhagavā pi āsītiko, aham pi āsītiko. 
Yam pi bhante Bhagavā pi khattiyo aham pi khattiyo, Bhagavā pi Kosalako aham pi Kosalako, Bhagavā pi āsītiko aham pi āsītiko, iminā vārahām’ evāhaṃ, bhante, Bhagavati paramanipaccākāraṃ kattuṃ, mittūpahāraṃ upadaṃsetuṃ. 
Handa ca dāni mayaṃ, bhante, gacchāma. 
Bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, mahārāja, kālaṃ maññasīti. 
Atha kho rājā Pasenadi Kosalo uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Bhagavā acirapakkantassa rañño Pasenadissa Kosalassa bhikkhū āmantesi: Eso, bhikkhave, rājā Pasenadi Kosalo dhammacetiyāni bhāsitvā uṭṭhāy’ āsanā pakkanto. 
Uggaṇhātha, bhikkhave, dhammacetiyāni; pariyāpuṇātha, (125) bhikkhave, dhammacetiyāni; dhāretha, bhikkhave, dhammacetiyāni; atthasaṃhitāni, bhikkhave, dhammacetiyāni ādibrahmacariyakānīti. 
Idam avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
DHAMMACETIYASUTTAṂ NAVAMAṂ.