You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
 
91. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Videhesu cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi. 
Tena kho pana samayena Brahmāyu brāhmaṇo Mithilāyaṃ pativasati jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
Assosi kho {Brahmāyu} brāhmaṇo: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Videhesu cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi; taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato -- Iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi, satthā devamanussānaṃ buddho bhagavā, so imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ, sassamaṇabrāhmaṇiṃ pajam sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti; so dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ sabyañjanam, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti; sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
(134) Tena kho pana samayena Brahmāyussa brāhmaṇassa Uttaro nāma māṇavo antevāsī hoti tiṇṇaṃ vedānaṃ . . . anavayo. 
Atha kho Brahmāyu brāhmaṇo Uttaraṃ māṇavaṃ āmantesi: ‘Ayaṃ, tāta Uttara, samaṇo Gotamo Sakyaputto . . . sammāsambuddho --pe-- sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Ehi tvaṃ, tāta Uttara, yena samaṇo Gotamo ten’ upasaṃkama, upasaṃkamitvā samaṇaṃ Gotamaṃ jānāhi yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ Gotamo tādiso, yadi vā na tādiso; tayā mayan taṃ bhavantaṃ Gotamaṃ vedissāmāti. 
Yathākathaṃ panāham bho taṃ bhavantaṃ Gotamaṃ jānissāmi yadi vā taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo abbhuggato, yadi vā no tathā, yadi vā so bhavaṃ Gotamo tādiso, yadi vā na tādiso ti. 
Āgatāni kho, tāta Uttara, amhākam mantesu dvattiṃsa mahāpurisalakkhaṇāni, yehi samannāgatassa mahāpurisassa dve va gatiyo bhavanti anaññā. -- Sace agāraṃ ajjhāvasati, rājā hoti cakkavattī dhammiko dhammarājā cāturanto vijitāvī janapadatthāvariyappatto sattaratanasamannāgato, tass’ imāni satta ratanāni bhavanti: seyyathīdaṃ cakkaratanaṃ hatthiratanaṃ assaratanaṃ maṇiratanaṃ itthiratanaṃ gahapatiratanaṃ pariṇāyakaratanam eva sattamaṃ. 
Parosahassaṃ kho pan’ assa puttā bhavanti sūrā vīraṅgarūpā parasenappamaddanā. 
So imaṃ paṭhaviṃ sāgarapariyantaṃ adaṇḍena asatthena dhammena abhivijiya ajjhāvasati. -- Sace kho pana agārasmā anagāriyaṃ pabbajati, arahaṃ hoti sammāsambuddho loke vivattacchaddo. 
Ahaṃ kho pana, tāta Uttara, mantānaṃ dātā, tvaṃ mantānaṃ paṭiggahetā ti. 
Evaṃ bho ti kho Uttaro māṇavo Brahmāyussa brāhmaṇassa paṭisutvā utthāy’ āsanā Brahmāyuṃ brāhmaṇaṃ abhivādetvā padakkhiṇaṃ katvā Videhesu yena Bhagavā tena (135) cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ katham sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Uttaro māṇavo Bhagavato kāye dvattiṃse mahāpurisalakkhaṇāni sammannesi. 
Addasā kho Uttaro māṇavo Bhagavato kāye dvattiṃse mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve; dvīsu mahāhāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, -- kosohite ca vatthaguyhe pahūtajivhatāya ca. 
Atha kho Bhagavato etad ahosi: Passati kho me ayaṃ Uttaro māṇavo dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve; dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, -- kosohite ca vatthaguyhe pahūtajivhatāya cāti. 
Atha kho Bhagavā tathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi yathā addasā Uttaro māṇavo Bhagavato kosohitaṃ vatthaguyhaṃ. 
Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi, {ubho} pi nāsikasotāni anumasi paṭimasi, kevalakam pi nalāṭamaṇḍalaṃ jivhāya pacchādesi. 
Atha kho Uttarassa māṇavassa etad ahosi: Samannāgato kho samaṇo Gotamo dvattiṃsa mahāpurisalakkhaṇehi. 
Yannūnāhaṃ samaṇaṃ Gotamaṃ anubandheyyaṃ iriyāpatham assa passeyyan ti? 
Atha kho Uttaro māṇavo satta māsāni Bhagavantaṃ anubandhi chāyā va anapāyinī. 
Atha kho Uttaro māṇavo sattānaṃ māsānaṃ accayena Videhesu yena Mithilā tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Mithilā yena Brahmāyu brāhmaṇo ten’ upasaṃkami; upasaṃkamitvā Brahmāyuṃ brāhmaṇaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Uttaraṃ māṇavaṃ Brahmāyu brāhmaṇo etad avoca: Kacci, tāta Uttara, taṃ bhavantaṃ Gotamaṃ tathā santaṃ yeva saddo (136) abbhuggato, no aññathā? 
acci pana so bhavaṃ Gotamo tādiso, no aññādiso ti? 
Tathā santaṃ yeva bho taṃ bhavantaṃ Gotamaṃ tathā saddo abbhuggato, no aññathā, tādiso ca bho so bhavaṃ Gotamo, na aññādiso. 
Samannāgato ca bho so bhavaṃ Gotamo dvattiṃsa-mahāpurisalakkhaṇehi. 
Suppatiṭṭhitapādo kho pana so bhavaṃ Gotamo, idam pi tassa bhoto Gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. 
Heṭṭhā kho pana tassa bhoto Gotamassa pādatalesu cakkāni jātāni sahassārāni sanemikāni sanābhikāni sabbākāraparipūrāni; āyatapaṇhi kho pana so bhavaṃ {Gotamo}; dīghaṅguli kho pana so bhavaṃ Gotamo; {mudutaluṇahatthapādo} kho pana so bhavaṃ Gotamo; jālahatthapādo kho pana so bhavaṃ Gotamo; ussaṅkhapādo kho pana so bhavaṃ Gotamo; eṇījaṅgho kho pana so bhavaṃ Gotamo; ṭhitako kho pana so bhavaṃ Gotamo anoṇamanto ubhohi pāṇitalehi jaṇṇukāni parimasati parimajjati; kosohitavatthaguyho kho pana so bhavaṃ Gotamo; suvaṇṇavaṇṇo kho pana so bhavaṃ Gotamo; kañcanasannibhattaco sukhumacchavī kho pana so bhavaṃ Gotamo; sukhumattā chaviyā rajojallaṃ kāye na upalippati; ekekalomo kho pana so bhavaṃ Gotamo; ekekāni lomāni lomakūpesu jātāni; uddhaggalomo kho pana so bhavaṃ Gotamo; uddhaggāni lomāni jātāni nīlāni añjanavaṇṇāni kuṇḍalāvaṭṭāni padakkhiṇāvaṭṭakajātāni; brahmujjugatto kho pana so bhavaṃ Gotamo; {sattussado kho pana so bhavaṃ Gotamo} sīhapubbaddhakāyo kho pana so bhavaṃ Gotamo; citantaraṃso kho pana so bhavaṃ Gotamo; nigrodhaparimaṇḍalo kho pana so bhavaṃ Gotamo; yāvatakvassa kāyo tāvatakvassa vyāmo; yāvatakvassa vyāmo tāvatakvassa kāyo; samavattakhandho kho pana so bhavaṃ Gotamo; rasaggasaggī kho pana so bhavaṃ Gotamo; sīhahanu kho (137) pana so bhavaṃ Gotamo; cattārīsadanto kho pana so bhavaṃ Gotamo; samadanto kho pana so bhavaṃ Gotamo; avivaradanto kho pana so bhavaṃ Gotamo; susukkadāṭho kho pana so bhavaṃ Gotamo; pahūtajivho kho pana so bhavaṃ Gotamo; brahmassaro kho pana so bhavaṃ Gotamo; karavīkabhāṇī; abhinīlaṇetto kho pana so bhavaṃ Gotamo; gopakhumo kho pana so bhavaṃ Gotamo; uṇṇā kho pana tassa bhoto Gotamassa, bhamukantare jātā odātā mudutūlasannibhā; uṇhīsasīso kho pana so bhavaṃ Gotamo; idam pi tassa bhoto Gotamassa mahāpurisassa mahāpurisalakkhaṇaṃ bhavati. 
Imehi kho so bhavaṃ Gotamo dvattiṃsa -- mahāpurisalakkhaṇehi samannāgato. 
Gacchanto kho pana so bhavaṃ Gotamo dakkhiṇen’ eva pādena paṭhamaṃ pakkamati; so nātidūre pādaṃ uddharati, nāccāsanne pādaṃ nikkhipati; so nātisīghaṃ gacchati, nātisaṇikaṃ gacchati; na ca adduvena adduvaṃ saṃghaṭṭento gacchati; na ca gopphakena gopphakaṃ saṃghaṭṭento gacchati; so gacchanto na satthiṃ unnāmeti; na satthiṃ onāmeti; na satthiṃ sannāmeti; na satthiṃ vināmeti. 
Gacchato kho pan’ assa bhoto Gotamassa adharakāyo va iñjati, na ca kāyabalena gacchati. 
Avalokento kho pana so bhavaṃ Gotamo sabbakāyen’ eva avaloketi; so na uddhaṃ ulloketi, na adho oloketi, na ca vipekkhamāno gacchati; yugamattañ ca pekkhati; tato c’ assa uttariṃ anāvaṭaṃ ñāṇadassanaṃ bhavati. 
So antaragharaṃ pavisanto na kāyaṃ unnāmeti, na kāyaṃ onāmeti, na kāyaṃ sannāmeti, (138) na kāyaṃ vināmeti. 
So nātidūre nāccāsanne āsanassa parivattati, na ca pāṇinā ālambitvā āsane nisīdati, na ca āsanasmiṃ kāyaṃ pakkhipati. 
So antaraghare nisinno samāno na hatthakukkuccaṃ āpajjati, na pādakukkuccaṃ āpajjati, na ca adduvena adduvaṃ āropetvā nisīdati, na ca gopphakena gopphakaṃ āropetvā nisīdati, na ca pāṇinā hanukaṃ upādiyitvā nisīdati. 
So antaraghare nisinno va samāno na chambhati na kampati na vedhati na paritassati; so achambhī akampī avedhī aparitassī vigatalomahaṃso vivekāvatto ca so bhavaṃ Gotamo antaghare nisinno hoti. 
So pattodakaṃ patigaṇhanto na pattaṃ unnāmeti, na pattaṃ onāmeti, na pattaṃ sannāmeti, na pattaṃ vināmeti, so pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ. 
So na khulukhulukārakaṃ pattaṃ dhovati, na samparivattakaṃ pattaṃ dhovati, na pattaṃ bhūmiyaṃ nikkhipitvā hatthe dhovati; hatthesu dhotesu patto dhoto hoti; patte dhote hatthā dhotā honti; so pattodakaṃ chaḍḍeti nātidūre nāccāsanne na ca vichaḍḍayamāno. 
So odanaṃ patigaṇhanto na pattaṃ unnāmeti, na pattaṃ onāmeti, na pattaṃ sannāmeti, na pattaṃ vināmeti. 
So odanaṃ patigaṇhāti nātithokaṃ nātibahuṃ. 
Byañjanaṃ kho pana so bhavaṃ Gotamo byañjanamattāya āhāreti, na ca byañjanena ālopaṃ atināmeti. 
Dvattikkhattuṃ kho pana so bhavaṃ Gotamo mukhe ālopaṃ samparivattetvā ajjhoharati, na c’ assa kāci odanamiñjā asambhinnā kāyaṃ pavisati, na c’ assa kāci odanimiñjā mukhe avasiṭṭhā hoti; athāparaṃ ālopaṃ upanāmeti. 
Rasapaṭisaṃvedī kho pana so bhavaṃ Gotamo āhāraṃ āhāreti, no ca rasarāgapaṭisaṃvedī. 
Aṭṭhaṅgasamannāgataṃ kho pana so bhavaṃ Gotamo āhāraṃ āhāreti, n’ eva davāya na madāya na maṇḍanāya na vibhūsanāya, yāvadeva imassa kāyassa ṭhitiyā yāpanāya vihiṃsūparatiyā brahmacariyānuggahāya: Iti pu-(139)rāṇañ ca vedanaṃ paṭihaṅkhāmi navañ ca vedanaṃ na uppādessāmi; yātrā ca me bhavissati anavajjatā ca phāsuvihāro cāti. 
So bhuttāvī pattodakaṃ patigaṇhanto na pattaṃ unnāmeti, na pattaṃ onāmeti, na pattaṃ sannāmeti, na pattaṃ vināmeti. 
So pattodakaṃ patigaṇhāti nātithokaṃ nātibahuṃ; so na khulukhulukārakaṃ pattaṃ dhovati na samparivattakaṃ pattaṃ dhovati, na pattaṃ bhūmiyaṃ nikkhipitvā hatthe dhovati. 
Hatthesu dhotesu patto dhoto hoti, patte dhote hatthā dhotā honti. 
So pattodakaṃ chaḍḍeti nātidūre nāccāsanne na ca vichaḍḍayamāno. 
So bhuttāvī pattaṃ bhūmiyaṃ nikkhipati nātidūre nāccāsanne, na ca anatthiko pattena hoti, na ca ativelānurakkhī pattasmiṃ. 
So bhuttāvī muhuttaṃ tuṇhī nisīdati, na ca anumodanassa kālam atināmeti. 
So bhuttāvī anumodati. 
na taṃ bhattaṃ garahati, na aññaṃ bhattaṃ paṭikaṅkhati; aññadatthu dhammiyā kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. 
So taṃ parisaṃ dhammiyā kathāya sandassetvā samādapetvā samuttejetvā sampahaṃsetvā uṭṭhāy’ āsanā pakkamati. 
So nātisīghaṃ gacchati, nātisaṇikaṃ gacchati, na ca muccitukāmo gacchati. 
Na ca tassa bhoto Gotamassa kāye cīvaraṃ accukkaṭṭhaṃ hoti na ca accokkaṭṭhaṃ, na ca kāyasmiṃ allīnaṃ, na ca kāyasmiṃ apakkaṭṭhaṃ, na ca tassa bhoto Gotamassa kāyamhā vāto cīvaraṃ apavahati, na ca tassa bhoto Gotamassa kāye rajojallaṃ lippati. 
So ārāmagato nisīdati paññatte āsane, nisajja pāde pakkhāleti, na ca so bhavaṃ Gotamo pādamaṇḍanānuyogaṃ anuyutto viharati. 
So pāde pakkhāletvā nisīdati pallaṅkaṃ ābhujitvā ujuṃ kāyaṃ paṇidhāya parimukhaṃ satiṃ upaṭṭhapetvā. 
So n’ eva attabyābādhāya cetehi, na parabyābādhāya ceteti, na ubhayabyābādhāya ceteti. 
Attahitaṃ parahitaṃ ubhayahitaṃ sabbalokahitam (140) eva so bhavaṃ Gotamo cintento nisinno hoti. 
So ārāmagato parisatiṃ dhammaṃ deseti, na taṃ parisaṃ ussādeti, na taṃ parisaṃ apasādeti, aññadatthu dhammiyā kathāya taṃ parisaṃ sandasseti samādapeti samuttejeti sampahaṃseti. 
Aṭṭhaṅgasamannāgato kho pan’ assa bhoto Gotamassa mukhato ghoso niccharati, vissaṭṭho ca viññeyyo ca mañju ca savanīyo ca bindu ca avisārī ca gambhīro ca ninnādī ca. 
Yathā parisaṃ kho pana so bhavaṃ Gotamo sarena viññāpeti na c’ assa bahiddhā parisāya ghoso niccharati. 
Te tena bhotā Gotamena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā uṭṭhāy’ āsanā pakkamanti avalokayamānā yeva {avijahantābhāvena}5. 
Addasāma kho mayaṃ bho taṃ bhavantaṃ Gotamaṃ gacchantaṃ; addasāma ṭhitaṃ; addasāma antaraghare nisinnaṃ tuṇhibhūtaṃ; addasāma antaraghare bhuñjantaṃ; addasāma bhuttāviṃ nisinnaṃ tuṇhībhūtaṃ; addasāma bhuttāviṃ anumodantaṃ; addasāma ārāmaṃ gacchantaṃ; addasāma ārāmagataṃ nisinnaṃ tuṇhībhūtaṃ; addasāma ārāmagataṃ parisatiṃ dhammaṃ desentaṃ. 
Ediso ca ediso ca so bhavaṃ Gotamo, tato ca bhiyyo ti. 
Evaṃ vutte Brahmāyu brāhmaṇo utthāy’ āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ {añjaliṃ}7 paṇāmetvā tikkhattuṃ udānaṃ udānesi: Namo tassa bhagavato arahato sammāsambuddhassa; namo tassa bhagavato arahato sammāsambuddhassa; namo tassa bhagavato arahato sammāsambuddhassa. 
Appevanāma mayaṃ kadāci karahaci tena bhotā Gotamena saddhiṃ samāgaccheyyāma; appevanāma siyā kocid eva katthāsallāpo ti. 
Atha kho Bhagavā Videhesu anupubbena cārikaṃ caramāno yena Mithilā tad avasari. 
Tatra sudaṃ Bhagavā Mithilāyaṃ viharati Makhādevambavane. 
Assosuṃ kho Methileyyakā brāhmaṇagahapatikā: Samaṇo khalu bho (141) Gotamo Sakyaputto Sakyakulā pabbajito Videhesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ pañcamattehi bhikkhusatehi Mithilaṃ anuppatto Mithilāyaṃ viharati Makhādevambavane. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo . . . arahataṃ dassanaṃ hotīti. 
Atha kho Methileyyakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā appekacce Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu, appekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, appekacce yena Bhagavā ten’ añjaliṃ paṇāmetvā ekamantam nisīdiṃsu, appekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, appekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Assosi kho Brahmāyu brāhmaṇo: Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Mithilaṃ anuppatto Mithilāyaṃ viharati Makhādevambavane ti. 
Atha kho Brahmāyu brāmaṇo sambahulehi māṇavakehi saddhiṃ yena Makhādevambavanaṃ ten’ upasaṃkami. 
Atha kho Brahmāyussa brāhmaṇassa avidūre ambavanassa etad ahosi: Na kho m’ etaṃ patirūpaṃ yo ’haṃ pubbe appaṭisaṃvidito samaṇaṃ Gotamaṃ dassanāya upasaṃkameyyan ti. 
Atha kho Brahmāyu brāhmaṇo aññataraṃ māṇavakaṃ āmantesi: Ehi tvaṃ, māṇavaka; yena samaṇo Gotamo ten’ {upasaṃkama} upasaṃkamitvā mama vacanena samaṇaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ puccha, -- 
Brahmāyu, bho Gotama, Brāhmaṇo bhavantaṃ Gotamaṃ appābādhaṃ appātaṅkam lahuṭṭhānaṃ balaṃ phāsuvīhāraṃ pucchatīti; evañ ca vadehi. -- Brahmāyu, bho Gotama, brāhmaṇo jiṇṇo vuddho mahallako addhagato vayo anuppatto vīsaṃvassasatiko jātiyā tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
Yāvatā, bho, brāhmaṇagahapatikā Mithilāyaṃ paṭivasanti, Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ bhogehi, {Brahmāyu} tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ mantehi, (142) Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ āyunā c’ eva yasasā ca. 
So bhoto Gotamassa dassanakāmo ti. 
Evaṃ bho ti kho so māṇavako Brāhmayussa brāhmaṇassa paṭisutvā yena Bhagavā ten’ upasaṃkami upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho so māṇavako Bhagavantaṃ etad avoca: Brahmāyu, bho Gotama. 
brāhmaṇo bhavantaṃ Gotamaṃ appābādhaṃ appātaṅkaṃ lahuṭṭhānaṃ balaṃ phāsuvihāraṃ pucchati. 
Brahmāyu, bho Gotama, brāhmaṇo jiṇṇo . . . lokāyatamahāpurisalakkhaṇesu anavayo. 
Yāvatā bho brāhmaṇagahapatikā Mithilāyaṃ paṭivasanti, Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ bhogehi, Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ mantehi, Brahmāyu tesaṃ brāhmaṇo aggam akkhāyati yadidaṃ āyunā c’ eva yasasā ca. 
So bhoto Gotamassa dassanakāmo ti. 
Yassa dāni, māṇavaka, Brahmāyu brāhmaṇo kālam maññatīti. 
Atha kho so māṇavako yena Brahmāyu brāhmaṇo ten upasaṃkami, upasaṃkamitvā Brahmāyuṃ brāhmaṇaṃ etad avoca: Katāvakāso kho bhavaṃ samaṇena Gotamena; yassa dāni bhavaṃ kālaṃ maññasīti. 
Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten’ upasaṃkami. 
Addasā kho sā parisā Brahmāyuṃ brāhmaṇam dūrato va āgacchantaṃ, disvāna oram attha okāsam akāsi yathātaṃ ñātassa yasassino. 
Atha kho Brahmāyu brāhmaṇo taṃ parisaṃ etad avoca: Alaṃ bho, nisīdatha tumhe sake āsane; idhāhaṃ samaṇassa Gotamassa santike nisīdissamīti. 
Atha kho Brahmāyu brāhmaṇo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi Ekamantaṃ nisinno kho Brahmāyu brāhmaṇo Bhagavato (143) kāye dvattiṃsa mahāpurisalakkhanāṇi sammannesi. 
Addasā kho Brahmāyu brāhmaṇo Bhagavato kāye dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve. 
Dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, -- kosohite ca vatthaguyhe pahūtajivhatāya ca. 
Atha kho Brahmāyu brāhmaṇo Bhagavantaṃ gāthāhi ajjhabhāsi:-- 
{Ye me} dvattiṃsāti sutā mahāpurisalakkhaṇā Duve tesaṃ na passāmi bhoto kāyasmiṃ, Gotama. 
Kacci kosohitaṃ bhoto vatthaguyhaṃ, naruttama? 
Nārīsaha nāma savhayā? 
Kacci jivhā narassikā? 
Kacci pahūtajivho si? 
Yathā taṃ jāniyāmase Ninnāmay’ etaṃ tanukaṃ, kaṅkhaṃ vinaya no, ise, Diṭṭhadhammahitatthāya samparāyasukhāya ca Katāvakāsā pucchāma yaṃ kiñci abhipatthitan ti. 
Atha kho Bhagavato etad ahosi: Passati kho me ayaṃ Brahmāyu brāhmaṇo dvattiṃsa mahāpurisalakkhaṇāni yebhuyyena ṭhapetvā dve; dvīsu mahāpurisalakkhaṇesu kaṅkhati vicikicchati nādhimuccati na sampasīdati, -- kosohite ca vatthaguyhe pahūtajivhatāya cāti. 
Atha kho Bhagavātathārūpaṃ iddhābhisaṃkhāraṃ abhisaṃkhāsi yathā addasā Brahmāyu brāhmaṇo Bhagavato kosohitaṃ vatthaguyhaṃ Atha kho Bhagavā jivhaṃ ninnāmetvā ubho pi kaṇṇasotāni anumasi paṭimasi, ubho pi nāsikāsotāni anumasi paṭimasi, kevalakam pi nalāṭamaṇḍalaṃ jīvhāya pacchādesi. 
Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi: 
Ye te dvattiṃsāti sutā mahāpurisalakkhaṇā Sabbe te mama kāyasmiṃ; mā te kaṅkhāhu, brāhmaṇa. 
Abhiññeyyaṃ abhiññātaṃ bhāvetabbañ ca bhāvitaṃ Pahātabbaṃ pahīnam me; tasmā Buddho ’smi brāhmaṇa (144) Diṭṭhadhammahitatthāya samparāyasukhāya ca Katāvakāso pucchassu {yaṃ} kiñci abhipatthitan ti. 
Atha kho Brahmāyussa brāhmaṇassa etad ahosi: Katāvakāso kho ’mhi samaṇena Gotamena. 
Kin nu kho ahaṃ samaṇaṃ Gotamaṃ puccheyyaṃ diṭṭhadhammikaṃ vā atthaṃ samparāyikam vā ti? 
Atha kho Brahmāyussa brāhmaṇassa etad ahosi: Kusalo kho ahaṃ diṭṭhadhammikānaṃ atthānaṃ; aññe pi maṃ diṭṭhadhammikaṃ atthaṃ pucchanti; yannūnāhaṃ samaṇaṃ Gotamaṃ samparāyikaṃ yeva atthaṃ puccheyyan ti? 
Atha kho Brahmāyu brāhmaṇo Bhagavantaṃ gāthāhi ajjhabhāsi:-- Kathaṃ kho brāhmaṇo hoti? 
Kathaṃ bhavati vedagū? 
Tevijjo bho kathaṃ hoti? 
Sotthiyo kinti vuccati? 
Arahaṃ bho kathaṃ hoti? 
Kathaṃ bhavati kevalī? 
Muni ca bho kathaṃ hoti? 
Buddho kin ti pavuccati. 
Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ gāthāhi paccabhāsi:-- Pubbenivāsaṃ yo vedi saggāpāyañ ca passati, Atho jātikkhayaṃ patto, abhiññā vosito muni. 
Cittaṃ visuddhaṃ jānāti muttaṃ rāgehi sabbaso Pahīnajātimaraṇo brahmacariyassa kevalī Pāragū sabbadhammānaṃ Buddho tādi pavuccatīti. 
Evaṃ vutte Brahmāyu brāhmaṇo utthāy’ āsanā ekaṃsaṃ uttarāsaṅgaṃ karitvā bhagavato pādesu sirasā nipatitvā bhagavato pādāni mukhena ca paricumbati pāṇīhi ca parisambāhati nāmañ ca sāveti:-- Brahmāyvāhaṃ, bho Gotama, brāhmaṇo ti. 
Atha kho sā parisā acchariyabbhutacittajātā ahosi: Acchariyaṃ vata bho, abbhutaṃ vata bho; samaṇassa mahiddhikatā mahānubhāvatā; yatra hi nāmāyaṃ Brahmāyu brāhmaṇo ñāto yasassī evarūpaṃ paramanipaccakāraṃ karissatīti. 
Atha kho Bhagavā Brahmāyuṃ brāhmaṇaṃ etad (145) avoca: Alaṃ, brāhmaṇa; uṭṭhaha; nisīda tvaṃ sake āsane, yato te mayi cittaṃ pasannan ti. 
Atha kho Brahmāyu brāhmaṇo uṭṭhahitvā sake āsane nisīdi. 
Atha kho Bhagavā Brahmāyussa brāhmaṇassa anupubbikathaṃ kathesi, seyyathīdaṃ, -- dānakathaṃ sīlakathaṃ saggakathaṃ kāmānaṃ ādīnavaṃ okāraṃ saṃkilesaṃ nekkhamme ānisaṃsaṃ pakāsesi. 
Yadā Bhagavā aññāsi Brahmāyuṃ brāhmaṇaṃ kallacittaṃ muducittaṃ vinīvaraṇacittaṃ udaggacittaṃ pasannacittaṃ, atha yā Buddhānaṃ sāmukkaṃsikā dhammadesanā, taṃ pakāsesi, -- dukkhaṃ samudayaṃ nirodhaṃ maggaṃ, Seyyathāpi nāma suddhaṃ vatthaṃ apagatakāḷakaṃ sammad eva rajanaṃ patigaṇheyya, evam evaṃ Brahmāyussa brāhmaṇassa tasmiṃ yeva āsane virajaṃ vītamalaṃ dhammacakkhuṃ udapādi: Yaṃ kiñci samudayadhammaṃ sabban taṃ nirodhadhamman ti. 
Atha kho Brahmāyu brāhmaṇo diṭṭhadhammo pattadhammo vidita dhammo pariyogāḷhadhammo tiṇṇavicikiccho vigatakathaṃkatho vesārajjappato aparappaccayo satthu sāsane Bhagavantaṃ etad avoca: Abhikkantaṃ bho {Gotama}; abhikkantaṃ bho Gotama. 
Seyyathāpi bho Gotama nikujjitaṃ vā ukkujjeyya paṭicchannaṃ vā vivareyya mūḷhassa vā maggaṃ ācikkheyya andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti, -- evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca; upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Adhivāsetu ca me bhavaṃ Gotamo svātanāya bhattaṃ {saddhiṃ} bhikkhusaṃghenāti. 
Adhivāsesi Bhagavā tuṇhībhāvena. 
Atha kho Brahmāyu brāhmaṇo Bhagavato adhivāsanaṃ viditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho Brahmāyu brāhmaṇo tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā Bhagavato kālaṃ ārocāpesi: Kālo, bho Gotama, niṭṭhitaṃ bhattan ti. 
(146) Atha kho Bhagavā pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Brahmāyussa brāhmaṇassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
Atha kho Brahmāyu brāhmaṇo sattāhaṃ Buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho Bhagavā tassa sattāhassa accayena Videhesu cārikaṃ pakkāmi. 
Atha kho Brahmāyu brāhmaṇo acirapakkantassa Bhagavato kālam akāsi. 
Atha kho sambahulā bhikkhū yena Bhagavā ten’ upasaṃkamiṃsu upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinnā te bhikkhū Bhagavantaṃ etad avocuṃ: Brahmāyu bhante brāhmaṇo kālakato. 
Tassa kā gati ko abhisamparāyo ti? 
Paṇḍito, bhikkhave, Brahmāyu brāhmaṇo; paccapādi dhammassānudhammaṃ; navamaṃ dhammādhikaraṇaṃ vihesesi. 
Brahmāyu, bhikkhave, brāhmaṇo pañcannaṃ orambhāgiyānaṃ saṃyojanānaṃ parikkhayā opapātiko hoti tatthaparinibbāyī anāvattidhammo tasmā lokā ti. 
Idaṃ avoca Bhagavā. 
Attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
BRAHMĀYUSUTTAṂ PAṬHAMAṂ. 
92. Selasuttaṃ. (The text of this Sutta is not printed here, as it is identical with that of the same name in the Sutta Nipāta, printed at page 99 of Professor Fausboll’s edition for the Pāli Text Society.) 
(147) 93. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni Sāvatthiyam paṭivasanti kenacid eva karaṇīyena. 
Atha kho tesaṃ brāhmaṇānaṃ etad ahosi: 
Ayaṃ kho samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti Ko nu kho pahoti samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti? 
Tena kho pana samayena Assalāyano nāma māṇavo Sāvatthiyaṃ paṭivasati, daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
Atha kho tesaṃ brāhmaṇānaṃ etad ahosi: Ayaṃ kho Assalāyano maṇāvo Sāvatthiyaṃ paṭivasati, daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
So kho pahoti samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti. 
Atha kho te brāhmaṇā yena Assalāyano māṇavo {ten’ upasaṃkamiṃsu}, upasaṃkamitvā Assalāyanaṃ māṇavaṃ {etad} avocuṃ: Ayaṃ, bho Assalāyana, samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti; etu bhavaṃ Assalāyano samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti. 
Evaṃ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: Samaṇo khalu bho Gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti; nāhaṃ sakkomi samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti. 
Dutiyam pi kho brāhmaṇā Assalāyanaṃ māṇavaṃ etad avocuṃ; Ayaṃ, bho Assalāyana, samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti; etu bhavaṃ Assalāyano samaṇena Gota-(148)mena saddhiṃ asmiṃ vacane patimantetuṃ; caritaṃ kho pana bhotā Assalāyanena paribbājakan ti. 
Dutiyaṃ pi kho Assalāyano māṇavo te brāhmaṇe etad avoca: Samaṇo khalu bho Gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti; nāhaṃ sakkomi samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti. 
Tatiyam pi kho te brāhmaṇā Assalāyanaṃ māṇavaṃ etad avocuṃ: Ayaṃ, bho Assalāyana, samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti; etu bhavaṃ Assalāyano samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetuṃ; caritaṃ kho pana bhotā Assalāyanena paribbājakaṃ; mā bhavaṃ Assalāyano ayuddhaparājitaṃ parājayīti. 
Evaṃ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: 
Addhā kho ahaṃ bhavante na labhāmi. 
Samaṇo khalu bho Gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti; nāhaṃ sakkomi samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetuṃ. 
Api cāhaṃ bhavantānaṃ vacanena gamissāmīti. 
Atha kho Assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṃ yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Assalāyano māṇavo Bhagavantaṃ etad avoca: Brāhmaṇā, bho Gotama, evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. 
Idha bhavaṃ Gotamo kim āhāti? 
Dissante kho pana, Assalāyana, brāhmaṇānaṃ brāhmaṇiyo utuniyo pi gabbhiniyo pi vijāyamānā pi pāyamānā pi; te ca brāhmaṇā, yonijā va samānā, evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno aṇṇo vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti? 
(149) Kiñcāpi bhavaṃ Gotamo evam āha, atha kho brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo hīno aṇṇo vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
utan te: Yona-Kambojesu aññesu ca paccantimesu janapadesu dveva {vaṇṇā}, 
ayyo c’ eva dāso ca; ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti? 
Evaṃ bho sutaṃ me; Yona-Kambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā, ayyo c’ eva dāso ca; ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti. 
Ettha, Assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
hattiyo va nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhī, -- kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya no brāhmaṇo; vesso ca nu kho; suddo ca nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhī -- kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya no brāhmaṇo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho Gotama, pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhī kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya. 
Brāhmaṇo pi hi bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, sabbe pi hi bho Gotama cattāro vaṇṇā pāṇātipātino adinnā-(150)dāyino kāmesu micchācārino musāvādino pisunāvācā pharusāvācā samphappalāpino abhijjhālū vyāpannacittā micchādiṭṭhino kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyyun ti. 
Ettha, Assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
rāhmaṇo va nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhī, -- kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeya, no khattiyo no vesso no suddo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho Gotama, paṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhī, -- kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya. 
Brāhmaṇo pi hi bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, sabbe pi hi, bho Gotama, cattāro vaṇṇā pāṇatipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpannacittā sammādiṭṭhī, -- kāyassa bhedā paraṃ maraṇā suggatiṃ saggaṃ lokaṃ uppajjeyyun ti. 
Ettha, Assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño {vaṇṇo} --pe-- brahmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha (151) brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
rāhmaṇo va nu kho pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettacittaṃ bhāvetuṃ, no khattiyo, no vesso, no suddo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho Gotama, pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettacittaṃ bhāvetuṃ. 
Brāhmaṇo pi hi, bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, -- sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti asmiṃ padese averaṃ avyāpajjhaṃ mettacittaṃ bhāvetun ti. 
Ettha, Assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brāhmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
rāhmaṇo va nu kho pahoti {sottiṃ} sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, no khattiyo, no vesso, no suddo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho Gotama, pahoti sotthiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. 
Brāhmaṇo pi hi bho Gotama -- pe -- vesso pi hi bho Gotama, suddo pi hi bho Gotama, -- sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti sotthiṃ sināniṃ ādāya nadim gantvā rajojallaṃ pavāhetun ti. 
Ettha, Assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo hīno vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kiṃ maññasi, Assalāyana? 
dha rājā khaṭṭiyo (152) muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya: Āyantu bhonto, ye tattha khattiyakulā brāhmaṇakulā rājāññakulā uppannā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu. 
Āyantu pana bhonto, ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontūti. 
Taṃ kim maññasi, Assalāyana? 
o evan nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, so eva nu khvāssa aggi accimā ca vaṇṇimā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ? 
Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na c’ eva accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaṃ kātun ti? 
No h’ idaṃ, bho Gotama. 
Yo so, bho Gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi accimā ca vaṇṇimā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ; yo pi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, so c’ assa aggi accimā ca vaṇṇimā ca pabhassaro ca, tena pi ca sakkā agginā aggikaraṇīyaṃ kātuṃ. 
Sabbo pi hi, bho Gotama, aggi accimā (153) ca vaṇṇimā ca pabhassaro ca, sabbena pi ca sakkā agginā aggikaraṇīyaṃ kātun ti. 
Ettha, Assalāyana, brāhmaṇanaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā vā sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etam maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brāhmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
dha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya; tesaṃ saṃvāsam anvāya putto jāyetha; yo so khattiyakumārena brāhmaṇakaṇṇāya putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brāhmaṇo" ti pi vattabbo ti? 
Yo so, bho Gotama, khattiyakumārena {brāhmaṇakaññāya} 
putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brāhmaṇo" ti pi vattabbo ti. 
Taṃ kim maññasi, Assalāyana? 
dha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya; tesaṃ saṃvāsaṃ anvāya putto jāyetha; yo so brāhmaṇakumāreṇa khattiyakaññāya putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "bhāhmaṇo" ti pi vattabbo ti? 
Yo so, bho Gotama, brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brāhmaṇo" ti pi vattabbo. 
Taṃ kim maññasi, Assalāyana? 
dha vaḷavaṃ gadrabhena sampayojeyyuṃ; tesaṃ sampayogaṃ anvāya kisoro jāyetha; yo so vaḷavāya gadrabhena kisoro uppanno siyā, so mātu pi sadiso pitu pi sadiso, "asso" ti pi vattabbo "gadrabho" 
ti pi vattabbo ti? 
Vekurañjāya hi so, bho Gotama, assataro hoti. Idaṃ 
(154) hi ’ssa, bho Gotama, nānākaraṇaṃ passāmi; amutra pana 
’sānaṃ na kiñci nānākaraṇaṃ passāmīti. 
Taṃ kim maññasi, Assalāyana? 
dhāssu dve māṇavakā bhātaro sa-udariyā, eko ajjhāyako upanīto eko anajjhāyako anupanīto; kam ettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti? 
Yo so, bho Gotama, māṇavako ajjhāyako upanīto, tam ettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā. 
Kiṃ hi, bho Gotama, anajjhāyake anupanīte dinnaṃ mahapphalaṃ bhavissatīti? 
Taṃ kim maññasi, Assalāyana? 
dhāssu dve māṇavakā bhātaro sa-udariyā, eko ajjhāyako upanīto dussīlo pāpadhammo, eko anajjhāyako anupanīto sīlavā kalyāṇadhammo; kam ettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti? 
Yo so, bho Gotama, māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo, tam ettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā. 
Kiṃ hi, bho Gotama, dussīle pāpadhamme dinnaṃ mahapphalaṃ bhavissatīti? 
Pubbe kho tvaṃ, Assalāyana, jātiṃ agamāsi, jātiṃ gantvā mante agamāsi, mante gantvā tam etaṃ tvaṃ cātuvaṇṇiṃ suddhiṃ paccāgato yam ahaṃ paññāpemīti. 
Evaṃ vutte Assalāyano māṇavo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto apaṭibhāno nisīdi. 
Atha kho Bhagavā Assalāyanaṃ māṇavaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ apaṭibhānaṃ viditvā Assalāyanaṃ māṇavaṃ etad avoca: 
Bhūtapubbaṃ, Assalāyana, sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: Brāhmaṇā va seṭṭho vaṇṇo, hīno 
(155) añño {vaṇṇo} --pe-- brahmadāyādā ti. 
Assosi kho, Assalāyana, Asito Devalo isi:-- Sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: Brāhmaṇā va seṭṭho vaṇṇo hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Atha kho, Assalāyana, Asito Devalo isi kesamassuṃ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā aṭaliyo upāhanā ārohitvā jātarūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ patthaṇḍile pāturahosi. 
Atha kho, Assalāyana, Asito Devalo isi sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evam āha: Handa ko nu kho ime bhavanto brāhmaṇisayo gatā, handa ko nu kho ime bhavanto brāhmaṇisayo gatā ti? 
Atha kho, Assalāyana, sattannaṃ brāhmaṇisīnaṃ etad ahosi: 
Ko nāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthaṇḍile {caṅkamamāno} evam āha: Handa ko nu kho ime bhavanto brāhmaṇisayo gatā, handa ko nu kho ime bhavanto brāhmaṇisayo gatā ti? 
Handa naṃ abhisapāmāti. 
Atha kho, Assalāyana, satta brāhmaṇisayo Asitaṃ Devalaṃ isiṃ abhisapiṃsu: Bhasmā vasalī hohīti. 
Yathā yathā kho, Assalāyana, satta brāhmaṇisayo Asitaṃ Devalaṃ isiṃ abhisapiṃsu, tathā tathā Asito Devalo isi abhirūpataro c’ eva hoti dassanīyataro ca pāsādikataro ca. 
Atha kho, Assalāyana, sattānnaṃ brāhmaṇisīnaṃ etam ahosi: Moghaṃ vata no tapo, aphalaṃ brahmacariyaṃ. 
Mayaṃ hi pubbe yaṃ abhisapāma: Bhasmā vasalī hohīti, bhasmā va bhavati ekacco; imaṃ pana mayaṃ yathā yathā abhisapāma, tathā tathā abhirūpataro c’ eva hoti dassanīyataro ca pāsādikataro cāti. 
Na bhavantānaṃ moghaṃ tapo, na panāphalaṃ brahmacariyaṃ. 
Iṅgha bhavanto yo mayi manopadoso, taṃ pajahathāti. 
(156) Yo bhavati manopadoso, taṃ pajahāma. 
Ko nu bhavaṃ hotīti? 
Suto no bhavataṃ Asito Devalo isīti? 
Evaṃ bho. 
So kvāhaṃ, bho, homīti. 
Atha kho, Assalāyana, satta brāhmaṇisayo Asitaṃ Devalaṃ isiṃ abhivādetuṃ upasaṃkamiṃsu. 
Atha kho, Assalāyana, Asito Devalo isi satta brāhmaṇisayo etad avoca: 
Sutaṃ me taṃ, bho: Sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ:-- Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā va Brahmuno putto orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. 
Evam bho. 
Jānanti pana bhonto yā janīmātā brāhmaṇaṃ yeva agamāsi no abrāhmaṇan ti? 
No h’ idaṃ bho. 
Jānanti pana bhonto yā janīmātu mātā yāvā sattamā mātāmahayugā {brāhmaṇaṃ} yeva agamāsi no abrāhmaṇan ti? 
No h’ idaṃ bho. 
Jānanti pana bhonto yo janīpitā brāhmaṇiṃ yeva agamāsi no abrāhmaṇin ti? 
No h’ idaṃ bho. 
Jānanti pana bhonto yo janīpitu pitā yāva sattamā pitāmahayugā brāhmaṇiṃ yeva agamāsi no abrāhmaṇin ti? 
No h’ idaṃ, bho. 
Jānanti pana bhonto yathā gabbhassa avakkanti hotīti? 
Jānāma mayaṃ, bho, yathā gabbhassa avakkanti hoti. 
(157) Idha mātāpitaro va sannipatitā honti, mātā ca utunī hoti, gandhabbo va paccupaṭṭhito hoti; evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotīti. 
Jānanti pano bhonto yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vā ti? 
Na mayaṃ, bho, jānāma yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vā ti. 
Evaṃ sante bho jānātha ke tumhe hothāti? 
Evaṃ sante, bho, na mayaṃ jānāma keci mayaṃ homāti. 
Te hi nāma, Assalāyana, satta brāhmaṇisayo Asitena Devalena isinā sake jātivāde samanuyuñjiyamānā samanubhāsiyamānā samanuggāhiyamānā na sampāyissanti. 
Kiṃ pana tvaṃ etarahi mayā sakasmiṃ jātivāde samanuyuñjiyamāno samanubhāsiyamāno samanuggāhiyamāno sampāyissasi, yesaṃ tvaṃ sācariyako na Puṇṇo dabbigāho ti? 
Evaṃ vutte Assalāyano māṇavo Bhagavantaṃ etad avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama; upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
ASSALĀYANASUTTAṂ TATIYAṂ. 
94. Evam me sutaṃ. 
Ekaṃ samayaṃ āyasmā Udeno Bārāṇasiyaṃ viharati Khemiyambavane. 
Tena kho pana samayena Ghoṭamukho brāhmaṇo Bārāṇasiṃ anuppatto hoti kenacid eva karaṇīyena. 
Atha kho Ghoṭamukho brāhmaṇo (158) jaṅghāvihāraṃ anucaṅkamamāno anuvicaramāno yena Khemiyambavanaṃ ten’ upasaṃkami. 
Tena kho pana samayena āyasmā Udeno abbhokāse caṅkamati. 
Atha kho so Ghoṭamukho brāhmaṇo yen’ āyasmā Udeno ten’ upasaṃkami, upasaṃkamitvā āyasmatā Udenena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā āyasmantaṃ Udenaṃ ekamantaṃ anucaṅkamamāno evam āha: Ambho samaṇa na 
’tthi dhammiko paribbājo, evaṃ me ettha hoti: tañ ca kho bhavantarūpānaṃ vā adassanā, yo vā pan’ ettha dhammo ti. 
Evaṃ vutte āyasmā Udeno caṅkamā orohitvā vihāraṃ pavisitvā paññatte āsane nisīdi. 
Ghoṭamukho pi kho brāhmaṇo caṅkamā orohitvā vihāraṃ pavisitvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhitaṃ kho Ghoṭamukhaṃ brāhmaṇaṃ āyasmā Udeno etad avoca: Saṃvijjante kho, brāhmaṇa, āsanāni; sace ākaṅkhasi, nisīdāti. 
Etad eva kho pana mayaṃ bhoto Udenassa āgamayamānā na nisīdāma. 
Kathaṃ hi nāma mādiso pubbe animantito āsane nisīditabbaṃ maññeyyāti? 
Atha kho Ghoṭamukho brāhmaṇo aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Ghoṭamukho brāhmaṇo āyasmantaṃ Udenaṃ etad avoca: 
Ambho samaṇa na ’tthi dhammiko paribbājo, evaṃ me ettha hoti: tañ ca kho bhavantarūpānaṃ vā adassanā, yo vā pan’ ettha dhammo ti. 
Sace kho pana me tvaṃ, brāhmaṇa, anumaññeyyaṃ anujāneyyāsi. 
paṭikkositabbañ ca paṭikkoseyyāsi, yassa ca pana me bhāsitassa atthaṃ na jāneyyāsi, mamaṃ yeva tattha uttariṃ paṭipuccheyyāsi: Idaṃ bho Udena kathaṃ; imassa kvattho ti? 
Evaṃ katvā siyā no ettha kathāsallāpo ti. 
Anumaññeyyaṃ khvāhaṃ bhoto Udenassa anujānissāmi, paṭikkositabbañ ca paṭikkosissāmi; yassa ca panāhaṃ (159) bhoto Udenassa bhāsitassa atthaṃ na jānissāmi, bhavantaṃ yeva tatth’1 Udenaṃ uttariṃ paṭipucchissāmi:-- Idaṃ bho Udena {kathaṃ}? 
massa kvattho ti? 
Evaṃ katvā hotu no ettha kathāsallāpo ti. 
Cattāro ’me, brāhmaṇa, puggalā santo saṃvijjamānā lokasmiṃ. 
Katame cattāro? 
dha, brāhmaṇa, ekacco puggalo attantapo hoti attaparitāpanānuyogam anuyutto. 
Idha pana, brāhmaṇa, ekacco puggalo parantapo hoti paraparitāpanānuyogam anuyutto. 
Idha, brāhmaṇa, ekacco, puggalo attantapo ca hoti attaparitāpanānuyogam anuyutto, parantapo ca paraparitāpanānuyogam anuyutto. 
Idha pana, brāhmaṇa, ekacco puggalo n’ ev’ attantapo hoti nāttaparitāpanānuyogam anuyutto, na parantapo na paraparitāpanānuyogam anuyutto. 
So anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati. 
Imesaṃ, brāhmaṇa, catunnaṃ puggalānaṃ katamo te puggalo cittam ārādhetīti? 
Yvāyaṃ, bho Udena, puggalo attantapo attaparitāpanānuyogam anuyutto, ayaṃ me puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ, bho Udena, puggalo parantapo paraparitāpanānuyogam anuyutto, ayam pi me puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ, bho Udena, puggalo attantapo ca attaparitāpanānuyogam anuyutto parantapo ca paraparitāpanānuyogam anuyutto, ayam pi me puggalo cittaṃ n’ ārādheti. 
Yo ca kho ayaṃ, bho Udena, puggalo n’ ev’ attantapo n’ attaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, ayaṃ me puggalo cittaṃ ārādhetīti. 
Kasmā pana te, brāhmaṇa, ime tayo puggalā cittaṃ n’ ārādhentīti? 
Yvāyaṃ, bho Udena, puggalo attantapo attaparitāpanānuyogam anuyutto, so attānaṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti; iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
(160) Yo pāyaṃ, bho Udena, puggalo parantapo paraparitāpanānuyogam anuyutto, so paraṃ sukhakāmaṃ dukkhapaṭikkūlaṃ ātāpeti paritāpeti; iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo pāyaṃ, bho Udena, puggalo attantapo ca attaparitāpanānuyogam anuyutto parantapo ca paritāpanānuyogam anuyutto. 
so attānañ ca parañ ca sukhakāme dukkhapaṭikkūle ātāpeti paritāpeti; iminā me ayaṃ puggalo cittaṃ n’ ārādheti. 
Yo ca kho ayaṃ, bho Udena, puggalo n’ ev’ attantapo nāttaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, so attānañ ca parañ ca sukhakāme dukkhapaṭikkūle n’ eva ātāpeti na paritāpeti;-- iminā me ayaṃ puggalo cittaṃ ārādhetīti. 
Dve ’mā, brāhmaṇa, parisā. 
Katamā dve? 
dha, brāhmaṇa, ekaccā parisā sārattarattā maṇikuṇḍalesu puttabhariyaṃ pariyesati, dāsidāsaṃ pariyesati, khettavatthuṃ pariyesati, jātarūparajataṃ pariyesati. 
Idha pana, brāhmaṇa, ekaccā parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā. 
Svāyaṃ, brāhmaṇa, puggalo n’ ev’ attantapo nāttaparitāpanānuyogam anuyutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sītibhūto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, -- imaṃ tvaṃ, brāhmaṇa, puggalaṃ katamassaṃ parisāyaṃ bahulaṃ samanupassasi, -- yā vā9 ’yaṃ parisā sārattarattā maṇikuṇḍalesu puttabhariyaṃ pariyesati, dāsidāsaṃ pariyesati, khettavatthuṃ pariyesati, jātarūparajataṃ pariyesati, yā vā10 ’yaṃ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā ti? 
(161) Yvāyaṃ, bho Udena, puggalo n’ ev’ attantapo nāttaparitāpanānuyogam anayutto na parantapo na paraparitāpanānuyogam anuyutto, so anattantapo aparantapo diṭṭhe va dhamme nicchāto nibbuto sukhapaṭisaṃvedī brahmabhūtena attanā viharati, -- imāhaṃ puggalaṃ yāyaṃ parisā asārattarattā maṇikuṇḍalesu puttabhariyaṃ pahāya dāsidāsaṃ pahāya khettavatthuṃ pahāya jātarūparajataṃ pahāya agārasmā anagāriyaṃ pabbajitā, imissaṃ parisāyaṃ bahulaṃ samanupassāmīti. 
Idān’ eva kho pana te, brāhmaṇa, bhāsitaṃ:-- Mayaṃ evaṃ ājānāma, ambho samaṇa, na ’tthi dhammiko paribbājo, evaṃ me ettha hoti: tañ ca kho bhavantarūpānaṃ vā adassanā, yo vā pan’ ettha dhammo ti. 
Addhā me sā, bho Udena, sānuggahā vācā bhāsitā. 
Atthi dhammiko paribbājo, evaṃ me ettha hoti, evañ ca pana maṃ bhavaṃ Udeno dhāretu, ye c’ ime bhotā Udenena cattāro puggalā saṃkhittena vuttā vitthārena avibhattā, sādhu me bhavaṃ Udeno ime cattāro puggale vitthārena vibhajatu anukampaṃ upādāyāti. 
Tena hi, brāhmaṇa, suṇāhi, sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti kho Ghoṭamukho brāhmaṇo āyasmato Udenassa paccassosi. 
Āyasmā Udeno etad avoca:-- Katamo ca, brāhmaṇa, puggalo attantapo attaparitāpanānuyogam anuyutto? 
Idha, brāhmaṇa, ekacco puggalo acelako hoti muttācāro hatthāvalekhano, na ehibhadantiko na tiṭṭhabhadantiko nābhihaṭaṃ na uddisakataṃ na nimantaṇaṃ sādiyati; so na kumbhīmukhā patigaṇhāti, na kaḷopimukhā paṭigaṇhāti, na eḷakamantaraṃ na daṇḍamantaraṃ na musalamantaraṃ, na dvinnaṃ bhuñjamānānaṃ, na gabbhiniyā na pāyamānāya, (162) na purisantaragatāya, na saṃkittīsu, na yattha sā upaṭṭhito hoti, na yattha makkhikā saṇḍasaṇḍacārinī, na macchaṃ na maṃsaṃ na suraṃ na merayaṃ na thusodakaṃ pivati. 
So ekāgāriko vā hoti ekālopiko, dvāgāriko vā hoti dvālopiko, 
-- pe -- sattāgāriko vā hoti sattālopiko; ekissā pi dattiyā yāpeti, dvīhi pi dattīhi yāpeti, -- pe -- sattahi pi dattīhi yāpeti; ekāhikam pi āhāraṃ āhāreti, dvīhikam pi āhāraṃ āhāreti -- pe -- sattāhikam pi āhāraṃ āhāreti, . . ., (&c as 1. 
34 line 2 down to 34 line 3) . . . attanā viharatīti. 
Evaṃ vutte Ghoṭamukho brāhmaṇo āyasmantaṃ Udenaṃ etad avoca: Abhikkantaṃ bho Udena, abhikkantaṃ bho Udena. 
Seyyathāpi, bho Udena, nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti;-- evam evaṃ bhotā Udenena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Udenaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca; upāsakam maṃ bhavaṃ Udeno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
Mā kho maṃ tvaṃ, brāhmaṇa, saraṇaṃ agamāsi. 
Tam eva tvaṃ Bhagavantaṃ saraṇaṃ gaccha yam ahaṃ saraṇaṃ gato ti. 
Kahaṃ pana, bho Udena, etarahi so bhavaṃ Gotamo viharati arahaṃ sammāsambuddho ti? 
Parinibbuto kho, brāhmaṇa, etarahi so Bhagavā arahaṃ sammāsambuddho ti. 
Sace hi mayaṃ, bho Udena, suṇeyyāma taṃ bhavantaṃ Gotamaṃ dasasu pi yojanesu, dasa pi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ Gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. 
Sace mayaṃ, bho Udena, suṇeyyāma taṃ bhavantaṃ Gotamaṃ vīsatiyā yojanesu -- pe -- tiṃsāya yojanesu, cattārīsāya yojanesu, paññāsāya yojanesu, paññāsam pi mayaṃ yojanāni gaccheyyāma taṃ bhavantaṃ Gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ; yojanasate pi (163) mayaṃ, bho Udena, suṇeyyāma taṃ bhavantaṃ Gotamaṃ, yojanasatam pi mayaṃ gaccheyyāma taṃ bhavantaṃ Gotamaṃ dassanāya arahantaṃ sammāsambuddhaṃ. 
Yato ca kho, bho Udena, parinibbuto so bhavaṃ Gotamo, parinibbutam pi mayan taṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāma dhammañ ca bhikkhusaṃghañ ca. 
Upāsakam maṃ bhavaṃ Udeno dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Atthi ca me, bho Udena, Aṅgarājā devasikaṃ niccabhikkhaṃ dadāti, tato ahaṃ bhoto Udenassa ekaṃ niccabhikkhaṃ dadāmīti. 
Kiṃ pana te, brāhmaṇa, Aṅgarājā devasikaṃ niccabhikkhaṃ dadātīti? 
Pañca, bho Udena, kahāpaṇasatānīti. 
Na kho no, brāhmaṇa, kappati jātarūparajataṃ paṭiggahetun ti. 
Sace taṃ bhoto Udenassa na kappati, vihāraṃ bhoto Udenassa kārāpessāmīti. 
Sace kho me tvaṃ, brāhmaṇa, vihāraṃ kārāpetukāmo, Pāṭaliputte saṃghassa upaṭṭhānasālaṃ kārāpehīti. 
Iminā p’ ahaṃ bhoto Udenassa bhiyyosomattāya attamano abhiraddho, yaṃ maṃ bhavaṃ Udeno saṃghe dānaṃ samādapeti. 
Esāhaṃ, bho Udena, etissā ca niccabhikkhāya aparāya ca niccabhikkhāya Pāṭaliputte saṃghassa upaṭṭhānasālaṃ kārāpessāmīti. 
Atha kho Ghoṭamukho brāhmaṇo etissā ca niccabhikkhāya aparāya ca niccabhikkhāya Pāṭaliputte saṃghassa upaṭṭhānasālaṃ kārāpesi. 
Sā etarahi Ghoṭamukhī ti vuccatīti. 
GHOṬAMUKHASUTTAṂ CATUTTHAṂ. 
(164) 95. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Opasādaṃ nāma Kosalānaṃ brāhmaṇagāmo tad avasari. 
Tatra sudaṃ Bhagavā Opasāde viharati uttarena Opasādaṃ devavane sālavane. 
Tena kho pana samayena Caṅkī brāhmaṇo Opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ raññā Pasenadinā Kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. 
Assosum kho Opasādakā brāhmaṇagahapatikā: Samaṇo khalu . . . bho Gotamo (&c, as pp. 54 -- 5, substituting Opasādaṃ for Thullakoṭṭhitaṃ) . . . arahataṃ dassanaṃ hotīti. 
Atha kho Opasādakā brāhmaṇagahapatikā Opasādā nikkhamitvā saṃghā saṃghīgaṇībhūtā uttarena mukhe gacchanti yena devavanaṃ sālavanaṃ. 
Tena kho pana samayena Caṅkī brāhmaṇo upari pāsāde divā seyyaṃ upagato hoti. 
Addasā kho Caṅkī brāhmaṇo Opasādake brāhmaṇagahapatike Opasādā nikkhamitvā saṃghe saṃghīgaṇībhūte uttarena mukhe gacchante yena devavanaṃ sālavanaṃ, disvāna khattaṃ āmantesi: Kin nu kho, bho khatte, Opasādakā brāhmaṇagahapatikā Opasādā nikkhamitvā saṃghā saṃghīgaṇībhūtā uttarena mukhe gacchanti yena devavanaṃ sālavanan ti? 
Atthi, bho Caṅki, samaṇo Gotamo Sakyaputto Sakyakulā pabbajito Kosalesu . . . (&c. as p. 55) . . . Buddho bhagavā ti. 
Tam ete bhavantaṃ Gotamaṃ upasaṃkamantīti. 
Tena hi, bho khatte, yena Opasādakā brāhmaṇagahapatikā ten’ upasaṃkama, upasaṃkamitvā Opasādake brāhmaṇagahapatike evaṃ vadehi: Caṅkī, bho, brāhmaṇo evam āha: Āgamentu kira bhavanto, Caṅkī pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti. 
Evaṃ bho ti kho so khattā Caṅkissa brāhmaṇassa (165) paṭisutvā yena Opasādakā brāhmaṇagahapatikā ten’ upasaṃkami, upasaṃkamitvā Opasādake brāhmaṇagahapatike etad avoca: Caṅkī, bho, brāhmaṇo evam āha: Āgamentu kira bhavanto, Caṅkī pi brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti. 
Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni Opasāde paṭivasanti kenacid eva karaṇīyena. 
Assosuṃ kho te brāhmaṇā: Caṅkī kira brāhmaṇo samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti. 
Atha kho te brāhmaṇā yena Caṅkī brāhmaṇo ten’ upasaṃkamiṃsu, upasaṃkamitvā Caṅkiṃ brāhmaṇaṃ etad avocuṃ: Saccaṃ kira bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṃkamissatīti? 
Evaṃ kho me, bho, hoti, aham pi samaṇaṃ Gotamaṃ dassanāya upasaṃkamissāmīti. 
Mā bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṃkami. 
Na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Samaṇo tveva Gotamo arahati bhavantaṃ Caṅkiṃ dassanāya upasaṃkamituṃ. 
Bhavaṃ hi Caṅkī ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena; yaṃ pi bhavaṃ Caṅkī ubhato sujāto . . . jātivādena, iminā p’ aṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ; samaṇo tveva Gotamo arahati bhavantaṃ Caṅkiṃ dassanāya upasaṃkamituṃ. 
Bhavaṃ hi Caṅkī aḍḍho mahaddhano mahābhogo; bhavaṃ hi Caṅkī tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
Bhavaṃ hi Caṅkī abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. 
Bhavaṃ hi Caṅkī sīlavā vuddhasīlī vuddhasīlena samannāgato. 
Bhavaṃ hi Caṅkī kalyāṇavāco kalyāṇavākka-(166)raṇo porīyā vācāya samannāgato visaṭṭhāya anelagaḷāya atthassa viññāpaniyā. 
Bhavaṃ hi Caṅkī bahunnaṃ ācariyapācariyo tīṇi māṇavakasatāni mante vāceti. 
Bhavaṃ hi Caṅkī rañño Pasenadissa Kosalassa sakkato garukato mānito pūjito apacito. 
Bhavaṃ hi Caṅkī brāhmaṇassa Pokkharasātissa sakkato garukato mānito pūjito apacito. 
Bhavaṃ hi Caṅkī Opasādaṃ ajjhāvasati sattussadaṃ satiṇakaṭṭhodakaṃ sadhaññaṃ rājabhoggaṃ rañño Pasenadinā Kosalena dinnaṃ rājadāyaṃ brahmadeyyaṃ. 
Yam pi bhavaṃ Caṅkī Opasādaṃ ajjhāvasati sattussadaṃ . . . brahmadeyyaṃ, iminā p’ aṅgena na arahati bhavaṃ Caṅkī samaṇaṃ Gotamaṃ dassanāya upasaṃkamituṃ; samaṇo tveva Gotamo arahati bhavantaṃ Caṅkiṃ dassanāya upasaṃkamitun ti. 
Evaṃ vutte Caṅkī brāhmaṇo te brāhmaṇe etad avoca: 
-- Tena hi, bho, mama pi suṇātha yathā mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ, na tveva arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ. 
Samaṇo khalu, bho, Gotamo ubhato sujāto mātito ca pitito ca saṃsuddhagahaṇiko yāva sattamā pitāmahayugā akkhitto anupakkuṭṭho jātivādena. 
Yam pi, bho, samaṇo Gotamo ubhato sujāto . . . jātivādena, iminā p’ aṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ, atha kho mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Samaṇo khalu, bho, Gotamo pahūtaṃ hiraññasuvaṇṇaṃ ohāya pabbajito bhūmigatañ ca vehāsaṭṭhañ ca. 
Samaṇo khalu bho Gotamo daharo va samāno susukāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo akāmakānaṃ mātāpitunnaṃ assumukhānaṃ rudantānaṃ kessamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajito. 
Samaṇo khalu bho Gotamo abhirūpo dassanīyo pāsādiko paramāya vaṇṇapokkharatāya samannāgato (167) brahmavaṇṇī brahmavaccasī akkhuddāvakāso dassanāya. 
Samaṇo khalu bho Gotamo sīlavā ariyasīlī kusalasīlī kusalasīlena samannāgato. 
Samaṇo khalu bho Gotamo kalyāṇavāco kalyāṇavākkaraṇo poriyā vācāya samannāgato vissaṭṭhāya anelagaḷāya atthassa viññāpaniyā. 
Samaṇo khalu bho Gotamo bahunnaṃ ācariyapācariyo. 
Samaṇo khalu bho Gotamo khīṇakāmarāgo vigatacāpallo. 
Samaṇo khalu bho Gotamo kammavādī kiriyavādī apāpapurekkhāro. 
brahmaññāya pajāya. 
Samaṇo khalu bho Gotamo uccākulā pabbajito ādīnakhattiyakulā. 
Samaṇo khalu bho Gotamo aḍḍhakulā pabbajito mahaddhanā mahābhogā. 
Samaṇaṃ khalu, bho, Gotamaṃ tiroraṭṭhā tirojanapadā sampucchituṃ āgacchanti. 
Samaṇaṃ khalu, bho, Gotamaṃ anekāni devatāsahassāni pāṇehi saraṇaṃ gatāni. 
Samaṇaṃ khalu, bho, Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato: Iti pi so Bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. 
Samaṇo khalu, bho, Gotamo dvattiṃsamahāpurisalakkhaṇehi samannāgato. 
Samaṇaṃ khalu, bho, Gotamaṃ rājā Māgadho Seniyo Bimbisāro saputtadāro pāṇehi saraṇaṃ gato. 
Samaṇaṃ khalu, bho, Gotamaṃ rājā Pasenadi Kosalo saputtadāro pāṇehi saraṇaṃ gato. 
Samaṇaṃ {khalu}, bho, Gotamaṃ brāhmaṇo Pokkharasāti saputtadāro pāṇehi saranaṃ gato. 
Samaṇo khalu, bho, Gotamo Opasādaṃ anuppatto Opasāde viharati uttarena Opasādaṃ devavane sālavane. 
Ye pana kho keci samaṇā vā brāhmaṇā vā amhākaṃ gāmakhettaṃ āgacchanti, atithī no te honti. 
Atithī kho pan’ amhehi sakkātabbā garukātabbā mānetabbā pūjetabbā. 
Yam pi, bho, samaṇo Gotamo Opāsadaṃ anuppatto Opasāde viharati uttarena Opasādaṃ devavane sālavane, atithi ’smākaṃ samaṇo Gotamo; atithi kho pan’ amhehi sakkātabbo garukātabbo mānetabbo pūjetabbo. 
(168) Iminā p’ aṅgena na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ. 
Atha kho mayam eva arahāma taṃ bhavantaṃ Gotamaṃ dassanāya upasaṃkamituṃ. 
Ettakaṃ kho ahaṃ, bho, tassa bhoto Gotamassa vaṇṇaṃ pariyāpuṇāmi, na ca so bhavaṃ Gotamo ettakavaṇṇo, aparimāṇavaṇṇo hi so bhavaṃ Gotamo. 
Ekamekena pi, bho, aṅgena samannāgato na arahati so bhavaṃ Gotamo amhākaṃ dassanāya upasaṃkamituṃ. 
Atha kho mayam eva arahāma taṃ bhavantaṃ Gotamam dassanāya upasaṃkamituṃ. 
Tena hi bho sabbe va mayaṃ samaṇaṃ Gotamaṃ dassanāya upasaṃkamissāmāti. 
Atha kho Caṅkī brāhmaṇo mahatā brāhmaṇagaṇena saddhiṃ yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Tena kho pana samayena Bhagavā vuddhehi vuddhehi brāhmaṇehi saddhiṃ kiñci kiñci kathaṃ sārāṇīyaṃ vītisāretvā nisinno hoti. 
Tena kho pana samayena Kāpaṭhiko nāma māṇavo daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo, tassaṃ parisāyaṃ nisinno hoti. 
So {vuddhānaṃ} vuddhānaṃ brāhmaṇānaṃ Bhagavatā saddhiṃ mantayamānānaṃ antarantarākathaṃ opāteti. 
Atha kho Bhagavā Kāpaṭhikam māṇavaṃ apasādesi: Mā ’yasmā Bhāradvājo vuddhānaṃ vuddhānaṃ brāhmaṇānaṃ mantayamānānaṃ antarantarākathaṃ opātetu, kathāpariyosānaṃ āyasmā Bhāradvājo {āgametūti}. Evaṃ vutte Caṅkī brāhmaṇo Bhagavantaṃ etad avoca: Mā {bhavaṃ} Gotamo Kāpaṭhikaṃ māṇavaṃ apasādesi. 
Kulaputto ca Kāpaṭhiko māṇavo, bahussuto ca Kāpaṭhiko māṇavo, kalyāṇavākkaraṇo ca Kāpaṭhiko māṇavo, paṇḍito ca Kāpaṭhiko māṇavo, pahoti ca Kāpaṭhiko māṇavo bhotā Gotamena saddhiṃ asmiṃ vacane paṭimantetun ti. 
Atha kho Bhagavato etad ahosi: Addhā 
(169) kho Kāpaṭhikassa māṇavassa tevijjake pāvacane kataṃ bhavissati, tathā hi naṃ brāhmaṇā sampurekkharontīti. 
Atha kho Kāpaṭhikassa māṇavassa etad ahosi: Yadā me samaṇo Gotamo cakkhunā cakkhuṃ upasaṃharissati, athāhaṃ samaṇaṃ Gotamaṃ pañham pucchissāmīti. 
Atha kho Bhagavā Kāpaṭhikassa māṇavassa cetasā ceto parivitakkam aññāya yena Kāpaṭhiko māṇavo tena cakkhūni upasaṃhāsi. 
Atha kho Kāpaṭhikassa māṇavassa etad ahosi: Samannāharati kho maṃ samaṇo Gotamo; yannūnāhaṃ samaṇaṃ Gotamaṃ pañhaṃ puccheyyan ti? 
Atha kho Kāpaṭhiko māṇavo Bhagavantaṃ etad avoca: Yad idaṃ, bho Gotama, brāhmaṇānaṃ porāṇaṃ mantapadaṃ itihītiha paramparāya piṭakasampadāya, tattha ca brāhmaṇā ekaṃsena niṭṭhaṃ gacchanti: idam eva saccaṃ, mogham aññan ti, -- idha bhavaṃ Gotamo kim āhāti? 
Kiṃ pana, Bhāradvāja, atthi koci brāhmaṇānaṃ ekabrāhmaṇo pi yo evam āha: Aham etaṃ jānāmi, aham etaṃ passāmi: idam eva saccaṃ mogham aññan ti? 
No h’ idaṃ, bho Gotama. 
Kiṃ pana, Bhāradvāja? 
tthi koci brāhmaṇānaṃ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā pi yo evam āha: Ahaṃ etaṃ jānāmi, aham etaṃ passāmi: 
idam eva saccaṃ mogham aññan ti? 
No h’ idaṃ, bho Gotama. 
Kiṃ pana, Bhāradvāja, ye pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anūgāyanti tad anubhāsanti bhāsitam anubhāsanti vācitam anuvācenti, -- seyyathīdaṃ: Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, -- te pi evam āhaṃsu: Mayam etaṃ jānāma, mayam etaṃ passāma: idam eva saccaṃ mogham aññan ti? 
(170) No h’ idaṃ, bho Gotama. 
Iti kira, Bhāradvāja, na ’tthi koci brāhmaṇaṃ ekabrāhmaṇo pi yo evam āha: Aham etaṃ jānāmi, aham etaṃ passāmi: idam eva saccaṃ mogham aññan ti. 
Na ’tthi koci brāhmaṇaṃ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā yo evam āha: Aham etaṃ jānāmi, aham etaṃ passāmi: idaṃ eva saccaṃ mogham aññan ti. 
Ye pi te brāhmaṇaṃ pubbakā isayo māntānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti bhāsitam anubhāsanti vācitam anuvācenti, -- seyyathīdam: Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, -- te pi na evam āhaṃsu: Mayam etaṃ jānāma, mayam etaṃ passāma: 
idam eva saccaṃ mogham aññan ti. 
Seyyathāpi, Bhāradvāja. 
andhaveṇi paramparā-saṃsattā, purimo pi na passati majjhimo pi ma passati pacchimo pi na passati, -- evam eva kho, Bhāradvāja, andhaveṇupamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati;-- purimo pi na passati majjhimo pi na passati pacchimo pi na passati. 
Taṃ kim maññasi, Bhāradvāja? 
anu evaṃ sante brāhmaṇānaṃ amūlikā saddhā sampajjatīti? 
No kho ’ttha, bho Gotama, brāhmaṇā saddhāya yeva payirūpāsanti, anussavā p’ ettha brāhmaṇā payirūpāsantīti. 
Pubbe va kho tvaṃ, Bhāradvāja, saddhaṃ agamāsi; anussavaṃ idāni vadesi. 
Pañca kho ime, Bhāradvāja, dhammā diṭṭhe va dhamme dvidhā vipākā. 
Katame pañca? -- Saddhā ruci anussavo ākāraparivitakko diṭṭhinijjhānakhanti. 
Ime, Bhāradvāja, pañca dhammā diṭṭhe va dhamme dvidhā vipākā. 
Api ca, Bhāradvāja, susaddahitaṃ yeva hoti, tañ ca hoti rittaṃ {tucchaṃ} musā; no ce pi {susaddahitaṃ} 
hoti, tañ ca hoti bhūtaṃ {tacchaṃ} anaññathā. 
Api ca, (171) Bhāradvāja, surucitaṃ yeva hoti --pe-- svānussutaṃ yeva hoti -- pe -- suparivitakkitaṃ yeva hoti -- pe -- sunijjhāyitaṃ yeva hoti, tañ ca hoti rittaṃ tucchaṃ musā; no ce pi sunijjhāyitaṃ hoti, tañ ca hoti bhūtaṃ {tacchaṃ} anaññathā. 
Saccam anurakkhatā, Bhāradvāja, viññunā purisena nālam ettha ekaṃsena niṭṭhaṃ gantuṃ: idam eva saccaṃ, mogham aññan ti. 
Kittāvatā pana, bho Gotama, saccānurakkhanā hoti? 
Kittāvatā saccam anurakkhati? 
Saccānurakkhanaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Saddhā ce pi, Bhāradvāja, purisassa hoti, evaṃ me saddhā ti iti vadaṃ saccam anurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati: idam eva saccaṃ, mogham aññan ti. [Ettāvatā kho, Bhāradvāja, saccānurakkhanā hoti; ettāvatā saccam anurakkhati, ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpemi, na tveva tāva saccānubodho hoti7]. 
Ruci ce pi, Bhāradvāja, purisassa hoti; anussavo ce pi, Bhāradvāja, purisassa hoti; ākāraparivitakko ce pi, Bhāradvāja, purisassa hoti; diṭṭhinijjhānakhanti ce pi, Bhāradvāja, purisassa hoti, evaṃ me diṭṭhinijjhānakhantīti iti vadaṃ saccam anurakkhati, na tveva tāva ekaṃsena niṭṭhaṃ gacchati: idam eva saccaṃ, mogham aññan ti. 
Ettāvatā kho, Bhāradvāja, saccānurakkhanā hoti; ettāvatā saccam anurakkhati, ettāvatā ca mayaṃ saccānurakkhanaṃ paññāpema, na tveva tāva saccānubodho hotīti. 
Ettāvatā, bho Gotama, saccānurakkhanā hoti, ettāvatā saccam anurakkhati, ettāvatā ca mayaṃ saccānurakkhanaṃ pekkhāma. 
Kittāvatā pana, bho Gotama, saccānubodho hoti? 
ittāvatā saccam anubujjhati? 
Saccānubodhaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Idha Bhāradvāja, bhikkhu aññataraṃ gāmaṃ vā nigamaṃ vā upanissāya viharati, tam enaṃ gahapati vā gahapatiputto vā upasaṃkamitvā tīsu dhammesu samannesati, (172) lobhaniyesu dhammesu dosaniyesu dhammesu mohaniyesu dhammesu: Atthi nu kho imassa āyasmato tathārūpā lobhaniyā dhammā yathārūpehi lobhaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti? 
Tam enam samannesamāno evaṃ jānāti: Na ’tthi kho imass’ āyasmato tathārūpā lobhaniyā dhammā yathārūpehi lobhaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. 
Tathā kho pan’ imass’ āyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ aluddhassa. 
Yaṃ kho pana ayam āyasmā dhammaṃ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, na so dhammo sudesiyo luddhenāti. 
Yato naṃ samannesamāno visuddhaṃ lobhaniyehi dhammehi samanupassati, tato naṃ uttariṃ samannesati dosaniyesu dhammesu: Atthi nu kho imass’ āyasmato tathārūpā dosaniyā dhammā {yathārūpehi} 
dosaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti apassaṃ vā vadeyya passāmīti paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti? 
Tam enaṃ samannesamāno evaṃ jānāti: Na 
’tthi kho imass’ āyasmato tathārūpā dosaniyā dhammā yathārūpehi dosaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. 
Tathā kho pan’ imass’ āyasmato kāyasamācāro, tathā vacīsamācāro yathā taṃ aduṭṭhassa. 
Yaṃ kho pan’ ayam āyasmā dhammaṃ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, na so dhammo sudesiyo duṭṭhenāti. 
Yato naṃ samannesamāno visuddham dosaniyehi dhammehi sa-(173)manupassati, tato naṃ uttariṃ samannesati mohaniyesu dhammesu: Atthi nu kho imass’ āyasmato tathārūpā mohaniyā dhammā yathārūpehi mohaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti? 
Tam enaṃ samannesamāno evaṃ jānāti: Na ’tthi kho imass’ āyasmato tathārūpā mohaniyā dhammā yathārūpehi mohaniyehi dhammehi pariyādinnacitto ajānaṃ vā vadeyya jānāmīti, apassaṃ vā vadeyya passāmīti, paraṃ vā tathattāya samādapeyya yaṃ paresaṃ assa dīgharattaṃ ahitāya dukkhāyāti. 
Tathā kho pan’ imass’ āyasmato kāyasamācāro, tathā vacīsamācāro, yathā taṃ amūḷhassa. 
Yaṃ kho pana ayam āyasmā dhammaṃ deseti, gambhīro so dhammo duddaso duranubodho santo paṇīto atakkāvacaro nipuṇo paṇḍitavedaniyo, na so dhammo sudesiyo mūḷhenāti. 
Yato naṃ samannesamāno visuddhaṃ mohaniyehi dhammehi samanupassati, atha tamhi saddhaṃ niveseti, saddhājāto upasaṃkamanto payirūpāsati, payirūpāsanto sotaṃ odahati, ohitasoto dhammaṃ suṇāti, sutvā dhammaṃ dhāreti, dhāritānaṃ dhammānaṃ atthaṃ upaparikkhati, atthaṃ upaparikkhato dhammā nijjhānaṃ khamanti, dhammanijjhānakhantiyā sati chando jāyati, chandajāto ussahati, ussahitvā tūleti, tūlayitvā padahati, pahitatto samāno kāyena c’ eva paramasaccaṃ sacchikaroti, paññāya ca taṃ ativijjha passati. 
Ettāvatā kho, Bhāradvāja, saccānubodho hoti, ettāvatā saccam anubujjhati, ettāvatā ca mayaṃ saccānubodhaṃ paññāpema, na tveva saccānupatti hotīti. 
Ettāvatā, bho Gotama, saccānubodho hoti, ettāvatā saccaṃ anubujjhati, ettāvatā ca mayaṃ saccānubodhaṃ pekkhāma. 
Kittāvatā pana, bho Gotama, saccānupatti hoti? 
Kittāvatā saccam anupāpuṇāti? 
Saccānupattiṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
(174) Tesaṃ yeva kho, Bhāradvāja, dhammānaṃ āsevanā bhāvanā bahulīkammaṃ saccānupatti hoti. 
Ettāvatā kho, Bhāradvāja, saccānupatti hoti, ettāvatā saccam anupāpuṇāti, ettāvatā ca mayaṃ saccānupattiṃ paññāpemāti. 
Ettāvatā, bho Gotama, saccānupatti hoti, ettāvatā saccam anupāpuṇāti, ettāvatā ca mayaṃ saccānupattiṃ pekkhāma. 
Saccānupattiyā pana, bho Gotama, katamo dhammo bahukāro? 
Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Saccānupattiyā kho, Bhāradvāja, padhānaṃ bahukāraṃ, no ce taṃ padaheyya, na-y-idaṃ saccam anupāpuṇeyya; yasmā ca kho padahati, tasmā saccam anupāpuṇāti, tasmā saccānupattiyā padhānaṃ bahukāran ti. 
Padhānassa pana, bho Gotama, katamo dhammo bahukāro? 
Padhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Padhānassa kho, Bhāradvāja, tulanā bahukārā; no ce taṃ tuleyya, na-y-idaṃ padaheyya. 
Yasmā ca kho tuleti, tasmā padahati, tasmā padhānassa tulanā bahukārā ti. 
Tulanāya pana, bho Gotama, katamo dhammo bahukāro? 
Tulanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Tulanāya kho, Bhāradvāja, ussāho bahukāro; no ce taṃ ussaheyya, na-y-idaṃ tuleyya. 
Yasmā ca kho ussahati, tasmā tuleti, tasmā tulanāya ussāho bahukāro ti. 
Ussāhassa pana, bho Gotama, katamo dhammo bahukāro? 
Ussāhassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Ussāhassa kho, Bhāradvāja, chando bahukāro; no ce taṃ chando jāyetha, na-y-idaṃ ussaheyya. 
Yasmā ca kho chando jāyati, tasmā ussahati, tasmā ussāhassa chando bahukāro ti. 
Chandassa pana, bho Gotama, katamo dhammo bahu-(175)kāro? 
handassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Chandassa kho, Bhāradvāja, dhammanijjhānakhanti bahukārā; no ce taṃ dhammanijjhānaṃ khameyyuṃ. na-y-idaṃ chando jāyetha. 
Yasmā ca kho dhammanijjhānaṃ khamanti, tasmā chando jāyati, tasmā chandassa dhammanijjhānakhanti bahukārā ti. 
Dhammanijjhānakhantiyā pana, bho Gotama, katamo dhammo bahukāro? 
Dhammanijjhānakhantiyā bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Dhammanijjhānakhantiyā kho, Bhāradvāja, atthupaparikkhā bahukārā; no ce taṃ atthaṃ upaparikkheyya, nay-idaṃ dhammā nijjhānaṃ khameyyuṃ. 
Yasmā ca kho atthaṃ upaparikkhati, tasmā dhammā nijjhānaṃ khamanti, tasmā dhammanijjhānakhantiyā atthupaparikkhā bahukārā ti. 
Atthupaparikkhāya pana. 
bho Gotama, katamo dhammo bahukāro? 
Atthupaparikkhāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Atthupaparikkhāya kho, Bhāradvāja, dhammadhāraṇā bahukārā; no ce taṃ dhammaṃ dhāreyya, na-y-idaṃ atthaṃ upaparikkheyya. 
Yasmā ca kho dhammaṃ dhāreti, tasmā atthaṃ upaparikkhati, tasmā atthupaparikkhāya dhammadhāraṇā bahukārā ti. 
Dhammadhāraṇāya pana, bho Gotama, katamo dhammo bahukāro? 
Dhammadhāraṇāya bahukāraṃ dhammaṃ mayaṃ bhavantam Gotamaṃ pucchāmāti. 
Dhammadhāraṇāya kho, Bhāradvāja, dhammasavanaṃ bahukāraṃ; no ce taṃ dhammaṃ suṇeyya, na-y-idaṃ dhammaṃ dhāreyya. 
Yasmā ca kho dhammaṃ dhāreti, tasmā dhammadhāraṇāya dhammasavanaṃ bahukāran ti. 
Dhammasavanassa pana, bho Gotama, katamo dhammo bahukāro? 
Dhammasavanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Dhammasavanassa kho, Bhāradvāja, sotāvadhānaṃ ba-(176)hukāraṃ; no ce taṃ sotaṃ odaheyya, na-y-idaṃ dhammaṃ suṇeyya. 
Yasmā ca kho sotaṃ odahati, tasmā dhammaṃ suṇāti, tasmā dhammasavanassa sotāvadhānaṃ bahukāran ti. 
Sotāvadhānassa pana, bho Gotama, katamo dhammo bahukāro? 
Sotāvadhānassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Sotāvadhānassa kho, Bhāradvāja, payirūpāsanā bahukārā; no ce taṃ payirūpāseyya, na-y-idam sotaṃ odaheyya. 
Yasmā ca kho payirūpāsati, tasmā sotaṃ odahati, tasmā sotāvadhānassa payirūpāsanā bahukārā ti. 
Payirūpāsanāya pana, bho Gotama, katamo dhammo bahukāro? 
Payirūpāsanāya bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Payirūpāsanāya kho, Bhāradvāja, upasaṃkamanaṃ bahukāraṃ; no ce taṃ upasaṃkameyya, na-y-idaṃ payirūpāseyya. 
Yasmā ca kho upasaṃkamati, tasmā payirūpāsati, tasmā payirūpāsanāya upasaṃkamanaṃ bahukāran ti. 
Upasaṃkamanassa pana, bho {Gotamassa}, katamo dhammo bahukāro? 
Upasaṃkamanassa bahukāraṃ dhammaṃ mayaṃ bhavantaṃ Gotamaṃ pucchāmāti. 
Upasaṃkamanassa kho, Bhāradvāja, saddhā bahukārā; no ce taṃ saddhā jāyetha, na-y-idaṃ upasaṃkameyya. 
Yasmā ca kho saddhā jāyati, tasmā upasaṃkamati, tasmā upasaṃkamanassa saddhā bahukārā ti. 
Saccānurakkhanaṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha; saccānurakkhanaṃ bhavaṃ Gotamo byākāsi, tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca, tena c’ amhā attamanā. 
Saccānubodhaṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha, saccānubodhaṃ bhavaṃ Gotamo byākāsi, tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā. 
Saccānupattiṃ mayaṃ bhavantaṃ Gotamaṃ apucchimha; saccānupattim bhavaṃ Gotamo byākāsi, tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā. 
Saccānupattiyā bahukāraṃ dhammaṃ mayaṃ bha-(177)vantaṃ Gotamaṃ apucchimha, saccānupattiyā bahukāraṃ dhammaṃ bhavaṃ Gotamo byākāsi, tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā. 
Yaṃ yad eva ca pana mayaṃ bhavantaṃ Gotamaṃ apucchimha, taṃ tad eva bhavaṃ Gotamo byākāsi, tañ ca pan’ amhākaṃ ruccati c’ eva khamati ca tena c’ amhā attamanā. 
Mayaṃ hi, bho Gotama, pubbe evaṃ jānāma: Ke ca muṇḍakā samaṇakā ibbhā kaṇhā bandhupādāpaccā, ke ca dhammassa aññātāro ti. 
Ajanesi vata me bhavaṃ Gotamo samaṇesu samaṇapemaṃ, samaṇesu samaṇapasādaṃ, samaṇesu samaṇagāravaṃ. Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama, --pe-- upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
CAṄKĪSUTTAṂ PAÑCAMAṂ. 
96. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Esukārī brāhmaṇo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Esukārī brāhmaṇo Bhagavantaṃ etad avoca: 
Brāhmaṇā, bho Gotama, catasso pāricariyā paññāpenti;-- brāhmaṇassa pāricariyaṃ paññāpenti, khattiyassa pāricariyaṃ paññāpenti, vessassa pāricariyaṃ paññāpenti, suddassa pāricariyaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā brāhmaṇassa pāricariyaṃ paññāpenti: Brāhmaṇo vā brāhmaṇaṃ paricareyya, khattiyo vā brāhmaṇaṃ paricareyya, vesso vā brāhmaṇaṃ paricareyya, suddo vā brāhmaṇaṃ paricareyyāti. 
Idaṃ kho, bho Gotama, brāhmaṇā brāhmaṇassa (178) pāricariyaṃ paññāpenti. Tatr’ idaṃ, bho Gotama, brāhmaṇā khattiyassa pāricariyaṃ paññāpenti:-- Khattiyo vā khattiyaṃ paricareyya, vesso vā khattiyaṃ paricareyya, suddo vā khattiyaṃ paricareyyāti. 
Idaṃ kho, bho Gotama, brāhmaṇā khattiyassa pāricariyaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā vessassa pāricāriyaṃ paññāpenti:-- Vesso vā vessaṃ paricareyya, suddo vā vessaṃ paricareyyāti. 
Idaṃ kho, bho Gotama, brāhmaṇā vessassa pāricariyaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā suddassa pāricariyaṃ paññāpenti:-- Suddo va suddaṃ paricareyya. 
Ko pan’ añño suddaṃ paricarissatīti? 
Idaṃ kho, bho Gotama, brāhmaṇā suddassa pāricariyaṃ paññāpenti. 
Brāhmaṇā, bho Gotama, imā catasso pāricariyā paññāpenti. 
Idha bhavaṃ Gotamo kim āhāti? 
Kiṃ pana. brāhmaṇa, sabbo loko brāhmaṇānaṃ etad abbhanujānāti, -- imā catasso pāricariyā paññāpentūti? 
No h’ idam, bho Gotama. 
Seyyathāpi, brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmassa bilaṃ olaggeyyuṃ: Idaṃ te, ambho purisa, maṃsaṃ khāditabbaṃ, mūlañ ca anuppadātabban ti, -- evam eva kho, brāhmaṇa, brāhmaṇā appaṭiññāye tesaṃ samaṇabrāhmaṇānaṃ atha ca pan’ imā catasso pāricariyā paññāpenti. 
Nāhaṃ, brāhmaṇa, sabbaṃ paricaritabban ti vadāmi. 
Na panāhaṃ, brāhmaṇa, sabbaṃ na paricaritabban ti vadāmi. 
Yaṃ hi ’ssa, brāhmaṇa, paricarato, pāricariyā hetu pāpiyo assa na seyyo, nāhan taṃ paricaritabban ti vadāmi. 
Yañ ca khvāssa, brāhmaṇa, paricarato, pāricariyā hetu seyyo assa na pāpiyo, tam ahaṃ paricaritabban ti vadāmi. 
Khattiyaṃ ce pi, brāhmaṇa, evaṃ puccheyyuṃ: Yaṃ vā te paricarato pāricariyāhetu pāpiyo assa, na seyyo; yaṃ vā te paricarato pāricariyāhetu seyyo assa, na pāpiyo; kam ettha paricareyyāsīti? 
Khattiyo pi hi, brāh-(179)maṇa, sammā vyākaramāno evaṃ vyākareyya: Yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo. 
nāhan taṃ paricareyyaṃ. 
Yañ ca kho me paricarato pāricariyā hetu seyyo assa na pāpiyo, tam ahaṃ paricareyyan ti. 
Brāhmaṇaṃ ce pi, brāhmaṇa, -- pe -- vessaṃ ce pi, brāhmaṇa, suddaṃ ce pi, brāhmaṇa. 
evaṃ puccheyyuṃ: Yaṃ vā te paricarato pāricariyāhetu pāpiyo assa. 
na seyyo; yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo; kam ettha paricareyyāsīti? 
Suddo pi hi, brāhmaṇa, sammā vyākaramāno evaṃ vyākareyya: Yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhan taṃ paricareyyaṃ. 
Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tam ahaṃ paricareyyan ti. 
Nāhaṃ, brāhmaṇa, uccākulīnatā {seyyaṃso} ti vadāmi. 
Na panāhaṃ. brāhmaṇa, uccākulīnatā {pāpiyaṃso} ti vadāmi. Nāhaṃ, brāhmaṇa. uḷāravaṇṇatā {seyyaṃso} ti vadāmi. 
Na panāhaṃ. brāhmaṇa, uḷāravaṇṇatā {pāpiyaṃso} ti vadāmi. Nāhaṃ, brāhmaṇa. uḷārabhogatā {seyyaṃso} ti vadāmi. 
Na panāhaṃ, brāhmaṇa, uḷārabhogatā {pāpiyaṃso} ti vadāmi. 
Uccākulīno pi hi, brāhmaṇa, idh’ ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇāvāco hoti pharusāvāco hoti samphappalāpī hoti abhijjhālū hoti vyāpannacitto hoti micchādiṭṭhi hoti; tasmā na uccākulīnatā {seyyaṃso} ti vadāmi. 
Uccākulīno pi hi, brāhmaṇa, idh’ ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti {pisuṇāvācāya} paṭivirato hoti pharusāvācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti avyāpannacitto hoti sammādiṭṭhi hoti; tasmā na uccākulīnatā {pāpiyaṃso} ti vadāmi. 
Uḷāravaṇṇo pi hi, brāhmaṇa, -- pe -- uḷārabhogo pi hi, brāhmaṇa, idh’ ekacco pāṇātipātī . . . micchādiṭṭhi hoti tasmā na uḷārabhogatā {seyyaṃso} vadāmi. 
Uḷārabhogo pi hi, brāhmaṇa, idh’ ekacco pāṇātipātā paṭivirato . . . sammādiṭṭhi hoti, tasmā na uḷara-(180)bhogatā {pāpiyaṃso} ti vadāmi. Nāhaṃ, brāhmaṇa, sabbaṃ paricaritabban ti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ na paricaritabban ti vadāmi. 
Yaṃ hi ’ssa, brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati sīlaṃ vaḍḍhati sutaṃ vaḍḍhati cāgo vaḍḍhati paññā vaḍḍhati, tam ahaṃ paricaritabban ti vadāmīti. 
Evaṃ vutte Esukārī brāhmaṇo Bhagavantaṃ etad avoca: 
Brāhmaṇā, bho Gotama, cattāri dhanāni paññāpenti, -- brāhmaṇassa sandhanaṃ paññāpenti khattiyassa sandhanaṃ paññāpenti vessassa sandhanaṃ paññāpenti suddassa sandhanaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti, -- bhikkhācariyaṃ; bhikkhācariyañ ca pana brāhmaṇo sandhanaṃ atimaññamāno akiccakārī hoti, gopo va adinnaṃ ādiyamāno ti. 
Idaṃ kho, bho Gotama, brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā khattiyassa sandhanaṃ paññāpenti, -- dhanukalāpaṃ; dhanukalāpañ ca pana khattiyo sandhanaṃ atimaññamāno akiccakārī hoti, gopo va adinnaṃ ādiyamāno ti. 
Idaṃ kho, bho Gotama, brāhmaṇā khattiyassa sandhanaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā vessassa sandhanaṃ paññāpenti, -- kasigorakkhaṃ; kasigorakkhañ ca pana vesso sandhanaṃ atimaññamāno akiccakārī hoti, gopo va adinnaṃ ādiyamāno ti. 
Idaṃ kho, bho Gotama, brāhmaṇā vessassa sandhanaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā suddassa sandhanaṃ paññāpenti, -- asitabyābhaṅgiṃ; asitabyābhaṅgiñ ca pana suddo sandhanaṃ atimaññamāno akiccakārī hoti, gopo va adinnaṃ ādiyamāno ti. 
Idaṃ kho, bho Gotama, brāhmaṇā suddassa sandhanaṃ paññāpenti. 
Brāhmaṇā, bho Gotama, imāni cattāri dhanāni paññāpenti. 
Idha bhavaṃ Gotamo kim āhāti? 
Kiṃ pana, brāhmaṇa, sabbo loko brāhmaṇānaṃ etad abbhanujānāti: imāni dhanāni paññāpentūti? 
(181) No h’ idaṃ, bho Gotama. 
Seyyathāpi, brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmassa bilaṃ olaggeyyuṃ: Idam te, ambho purisa, maṃsaṃ khāditabbaṃ, mūlañ ca anuppadātabban ti, -- evam eva kho, brāhmaṇa, brāhmaṇā appaṭiññāye tesaṃ samaṇabrāhmaṇānaṃ atha ca pan’ imāni cattāri dhanāni paññāpenti. 
Ariyaṃ kho ahaṃ, brāhmaṇa, lokuttaraṃ dhammaṃ {purisassa} 
sandhanaṃ paññāpemi. 
Porāṇaṃ kho pan’ assa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yatth’ eva attabhāvassa abhinibbatti hoti, tena ten’ eva saṅkhaṃ gacchati. 
Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyo tveva saṅkhaṃ gacchati. 
Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇo tveva saṅkhaṃ gacchati. 
Vessakule ce attabhāvassa abhinibbatti hoti, vesso tveva saṅkhaṃ gacchati. 
Suddakule ce attabhāvassa abhinibbatti hoti, suddo tveva saṅkhaṃ gacchati. 
Seyyathāpi, brāhmaṇa, yaṃ yad eva paccayaṃ paṭicca aggi jalati, tena ten’ eva saṅkhaṃ gacchati; -- kaṭṭhan ce paṭicca aggi jalati, kaṭṭhaggi tveva saṅkhaṃ gacchati; sakalikañ ce paṭicca aggi jalati, sakalikaggi tveva saṅkhaṃ gacchati; tiṇan ce paṭicca aggi jalati, tiṇaggi tveva saṅkhaṃ gacchati; gomayañ ce paṭicca aggi jalati, gomayaggi tveva saṅkhaṃ gacchati;-- evaṃ eva kho ahaṃ, brāhmaṇa, ariyaṃ lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññāpemi. 
Porāṇaṃ kho pan’ assa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yatth’ eva attabhāvassa abhinibbatti hoti, tena ten’ eva saṅkhaṃ gacchati. 
Khattiyakule ce attabhāvassa . . . &c. to . . . suddo tveva saṅkhaṃ gacchati. 
Khatti-{yakulā} ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāvācāya paṭivirato hoti {pharusāvācāya} paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti abyāpannacitto hoti sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. 
Brāh-(182)maṇakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti --pe-- sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. 
Vessakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti2 
--pe-- sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. 
Suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipatā paṭivirato hoti . . . dhammaṃ kusalaṃ Taṃ kim maññasi, brāhmaṇa? 
rāhmaṇo va nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ, no khattiyo no vesso no suddo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho {Gotamo}. 
pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ. 
brāhmaṇo pi hi, bho Gotama, vesso pi hi, bho Gotama, suddo pi hi, bho Gotama, -- sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetun ti. 
Evam eva kho, brāhmaṇa, khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti . . . dhammaṃ kusalaṃ. 
Brāhmaṇakulā ce pi brāhmaṇa, -- pe -- vessakulā ce pi, brāhmaṇa, suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ . . . dhammaṃ kusalaṃ. 
Taṃ kim maññasi, brāhmaṇa? 
rāhmaṇo va nu kho pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ no khattiyo no vesso no suddo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho Gotama, pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, brāhmaṇo pi hi, bho Gotama, vesso pi hi, bho Go-(183)tama, suddo pi hi, bho Gotama, -- sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetun ti. 
Evam eva kho, brāhmaṇa, khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato . . . dhammaṃ kusalaṃ. 
Brāhmaṇakulā ce pi, brāhmaṇa, --pe-- vessakulā ce pi, brāhmaṇa, suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato . . . dhammaṃ kusalaṃ. 
Tam kiṃ maññasi, brāhmaṇa? 
dha rājā khattiyo muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya: Āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā, sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu, tejo pātukarontu; āyantu bhonto ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇim ādāya aggiṃ abhinibbattentu tejo pātukarontūti. 
Taṃ kiṃ maññasi, brāhmaṇa? 
o eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, sveva nu khvāssa aggi accimā c’ eva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ? 
Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na c’ eva accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaṃ kātun ti? 
No h’ idaṃ, bho Gotama. 
Yo so, bho Gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā (184) sālassa va salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato, svāssa aggi accimā c’ eva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ. 
Yo pi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato, so p’ assa aggi accimā c’ eva pabhassaro ca tena pi ca sakkā agginā aggikaraṇīyaṃ kātuṃ. 
Sabbo pi hi, bho Gotama, aggi accimā c’ eva vaṇṇimā ca pabhassaro ca, sabbena pi ca sakkā agginā aggikaraṇīyaṃ kātun ti. 
Evam eva kho, brāhmaṇa, khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato . . . dhammaṃ kusalaṃ. 
Brāhmaṇakulā ce pi, brāhmaṇa, --pe-- vessakulā ce pi, brāhmaṇa, suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato . . . dhammaṃ kusalan ti. 
Evaṃ vutte Esukārī brāhmaṇo Bhagavantaṃ etad avoca: 
Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama; --pe-- upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
ESUKĀRISUTTAṂ CHAṬṬHAṂ. 
97. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Tena kho pana samayena āyasmā Sāriputto Dakkhiṇāgirismiṃ cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ. 
Atha kho aññataro (185) bhikkhu Rājagahe vassaṃ vuṭṭho yena Dakkhiṇāgirī yen’ āyasmā Sāriputto ten’ upasaṃkami, upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho taṃ bhikkhuṃ āyasmā Sāriputto etad avoca: Kacc’, āvuso, Bhagavā arogo ca balavā cāti? 
Arogo c’, āvuso; Bhagavā balavā cāti. 
Kacci pan’, āvuso, bhikkhusaṃgho arogo ca balava cāti? 
Bhikkhusaṃgho pi kho, āvuso, arogo ca balavā cāti. 
Ettha, āvuso, Taṇḍulapāladvārāyaṃ Dhānañjāni nāma brāhmaṇo atthi. 
Kacc’, āvuso, Dhānañjāni nāma brāhmaṇo arogo ca balavā cāti? 
Dhānañjāni pi kho, āvuso, brāhmaṇo arogo ca balavā cāti. 
Kacci pan’, āvuso, Dhānañjāni brāhmaṇo appamatto ti? 
Kuto no, āvuso, Dhānañjānissa brāhmaṇassa appamādo? 
Dhānañjāni, āvuso, brāhmaṇo rājānaṃ nissāya brāhmaṇagahapatike vilumpati; brāhmaṇagahapatike nissāya rājānaṃ vilumpati. 
Yā pi ’ssa bhariyā saddhā saddhā kulā ānītā, sā pi ’ssa kālakatā, aññ’ assa bhariyā assaddhā assaddhā kulā ānītā ti. 
Dussutaṃ vat’, āvuso, assumhā, dussutaṃ vat’ āvuso assumhā, ye mayaṃ Dhānañjāniṃ brāhmaṇaṃ pamattaṃ assumhā. 
Appeva ca nāma mayaṃ kadāci karahaci Dhānañjāninā brāhmaṇena saddhiṃ samāgaccheyyāma, appeva nāma siyā kocid eva kathāsallāpo ti. 
Atha kho āyasmā Sāriputto Dakkhiṇāgirismiṃ yathābhirantaṃ viharitvā yena Rājagahaṃ tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Rājagahaṃ tad avasari. 
Tatra sudaṃ āyasmā Sāriputto Rājagahe viharati Veḷuvane Kalandakanivāpe. 
Atha kho āyasmā Sāriputto pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Rājagahaṃ {piṇḍāya} (186) pāvisi. 
Tena kho pana samayena Dhānañjāni brāhmaṇo bahi nagare gāvo goṭṭhe dohāpeti. 
Atha kho āyasmā Sāriputto Rājagahe piṇḍāya caritvā pacchābhattaṃ piṇḍapātapaṭikkanto yena Dhānañjāni brāhmaṇo ten’ upasaṃkami. 
Addasā kho Dhānañjāni brāhmaṇo āyasmantaṃ Sāriputtaṃ dūrato va āgacchantaṃ, disvāna yen’ āyasmā Sāriputto ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Sāriputtaṃ etad avoca: Ito, bho Sāriputta, payo pīyataṃ tāva bhattassa kālo bhavissatīti. 
Alaṃ, brāhmaṇa. 
Kataṃ me ajja bhattakiccaṃ. 
Amukasmiṃ me rukkhamūle divāvihāro bhavissati, tattha āgaccheyyāsīti. 
Evaṃ bho ti kho Dhānañjāni brāhmaṇo āyasmato Sāriputtassa paccassosi. 
Atha kho Dhānañjāni brāhmaṇo pacchābhattaṃ bhuttapātarāso yen’ āyasmā Sāriputto ten’ upasaṃkami, upasaṃkamitvā āyasmatā Sāriputtena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho Dhānañjāniṃ brāhmaṇaṃ āyasmā Sāriputto etad avoca: Kacci si, Dhānañjāni, appamatto ti? 
Kuto, bho Sāriputta, amhākaṃ appamādo yesaṃ no mātāpitaro posetabbā, puttadāro posetabbo, dāsakammakaraporisaṃ posetabbaṃ, mittāmaccānaṃ mittāmaccakaraṇīyaṃ kātabbaṃ, ñātisālohitānaṃ ñātisālohitakaraṇīyaṃ kātabbaṃ, atithīnaṃ atithikaraṇīyaṃ kātabbaṃ, pubbapetānaṃ pubbapetakaraṇīyaṃ kātabbaṃ, devatānaṃ devatākaraṇīyaṃ kātabbaṃ, rañño rājakaraṇīyaṃ kātabbaṃ, ayam pi kāyo pīṇetabbo brūhetabbo ti? 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco mātāpitunnaṃ hetu adhammacārī visamacārī assa; tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ;-- labheyya nu kho so: Ahaṃ kho mātāpitunnaṃ hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ (187) nirayapālā ti; mātāpitaro vā pan’ assa labheyyuṃ: Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi; mā naṃ nirayaṃ nirayapālā ti? 
No h’ idaṃ, bho Sāriputta. 
Atha kho naṃ vikandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ. 
Tam kiṃ maññasi, Dhānañjāni? 
dh’ ekacco puttadārassa hetu adhammacārī visamacārī assa; tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ;-- labheyya nu kho so: Ahaṃ kho puttadārassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā ti; puttadāro vā pan’ assa labheyyuṃ: Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi; mā naṃ nirayaṃ nirayapālā ti? 
No h’ idaṃ, bho Sāriputta. 
Atha kho naṃ vikandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco dāsakammakaraporisassa hetu adhammacārī {visamacārī} assa; taṃ enaṃ addhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ;-- labheyya nu kho so: Ahaṃ kho dāsakammakaraporisassa hetu adhammacārī visamacārī ahosiṃ, mā maṃ nirayaṃ nirayapālā ti; dāsakammakaraporisaṃ vā pan’ assa labheyya: Eso kho amhākaṃ hetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā ti? 
No h’ idaṃ, bho Sāriputta. 
Atha kho naṃ vikandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco mittāmaccānaṃ hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco ñātisālohitānaṃ hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco atithīnaṃ hetu . . . (&c. above mutatis murandis down to) . . . pakkhipeyyuṃ. 
(188) Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco pubbapetānam hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco devatānaṃ hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuṃ. 
Taṃ kiṃ maññāsi, Dhānañjāni? 
dh’ ekacco rañño hetu . . . (&c. as above mutatis mutandis down to) . . . pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
dh’ ekacco kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa; tam enaṃ adhammacariyāvisamacariyāhetu nirayaṃ nirayapālā upakaḍḍheyyuṃ;-- labheyya nu kho so: Aham kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosiṃ; mā maṃ nirayaṃ nirayapālā ti; pare vā pan’ assa labheyyuṃ: Eso kho kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī ahosi, mā naṃ nirayaṃ nirayapālā ti? 
No h’ idaṃ, bho Sāriputta. 
Atha kho naṃ vikandantaṃ yeva niraye nirayapālā pakkhipeyyuṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā mātāpitunnaṃ hetu adhammacārī visamacārī assa, yo vā mātāpitunnaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, mātāpitunnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, mātāpitunnaṃ hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā mātāpitaro c’ eva posetuṃ, na ca pāpakammaṃ kātuṃ, puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā puttadārassa hetu adhammacārī assa, yo vā puttadārassa hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
(189) Yo hi, bho Sāriputta, puttadārassa hetu adhammacārī visamacārī assa, na taṃ seyyo. 
Yo ca kho, bho Sāriputta, puttadārassa hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā puttadāre2 c’ eva posetuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā dāsakammakaraporisassa hetu adhammacārī visamacārī assa, yo vā dāsakammakaraporisassa hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, dāsakammakaraporisassa hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, dāsakammakaraporisassa hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi. 
bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā dāsakammakaraporisañ c’ eva posetuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā mittāmaccānaṃ hetu adhammacārī visamacārī assa, yo vā mittāmaccānaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, mittāmaccānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, mittāmaccānaṃ hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā mittāmaccānaṃ c’ eva mittāmaccakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā ñātisālohitānaṃ hetu adhammacārī visamacārī assa, yo va ñātisālohitānaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
(190) Yo hi, bho Sāriputta, ñātisālohitānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, ñātisālohitānaṃ hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā ñātisālohitānaṃ c’ eva ñātisālohitakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā atithīnaṃ hetu dhammacārī visamacārī assa, yo vā atithīnaṃ hetu dhammacārī samacārī assa, katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, atithīnaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, atithīnaṃ hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā atithīnaṃ c’ eva atithīkaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā pubbapetānaṃ hetu adhammacārī visamacārī assa, yo vā pubbapetānaṃ hetu dhammacārī samacārī assa, -- katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, pubbapetānaṃ hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, pubbapetānaṃ hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā pubbapetānaṃ c’ eva pubbapetakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā devatānaṃ hetu adhammacārī visamacārī assa, yo vā devatānaṃ hetu dhammacārī samacārī assa, -- katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, devatānaṃ hetu adhammacārī samacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, devatānaṃ hetu dhammacārī samacārī assa, tad ev’ ettha (191) seyyo. 
Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā devatānaṃ c’ eva devatākaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā rañño hetu adhammacārī visamacārī assa, yo vā rañño hetu dhammacārī samacārī assa, -- katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, rañño hetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, rañño hetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā rañño c’ eva rājakaraṇīyaṃ kātuṃ na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjituṃ. 
Taṃ kiṃ maññasi, Dhānañjāni? 
o vā kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, yo vā kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, -- katamaṃ seyyo ti? 
Yo hi, bho Sāriputta, kāyassa pīṇanāhetu brūhanāhetu adhammacārī visamacārī assa, na taṃ seyyo; yo ca kho, bho Sāriputta, kāyassa pīṇanāhetu brūhanāhetu dhammacārī samacārī assa, tad ev’ ettha seyyo. Adhammacariyāvisamacariyāhi, bho Sāriputta, dhammacariyāsamacariyā seyyo ti. 
Atthi kho, Dhānañjāni, aññe sahetukā dhammikā kammantā yehi sakkā kāyañ4 c’ eva pīṇetuṃ brūhetuṃ, na ca pāpakammaṃ kātuṃ puññañ ca paṭipadaṃ paṭipajjitun ti. 
Atha kho, Dhānañjāni brāhmaṇo āyasmato Sāriputtassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā pakkāmi. 
Atha kho Dhānañjāni brāhmaṇo aparena samayena ābādhiko ahosi dukkhito bāḷhagilāno. 
Atha kho Dhānañjāni brāhmaṇo aññataraṃ purisaṃ āmantesi:-- Ehi tvaṃ, ambho (192) purisa, yena Bhagavā ten’ upasaṃkama, upasaṃkamitvā mama vacanena Bhagavato pāde sirasā vandāhi: Dhānañjāni, bhante brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti; yena c’ āyasmā Sāriputto ten’ upasaṃkama, upasaṃkamitvā mama vacanena āyasmato Sāriputtassa pāde sirasā vandāhi: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandatīti; evañ ca vadehi: Sādhu kira, bhante, āyasmā Sāriputto yena Dhānañjānissa brāhmaṇassa nivesanaṃ ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Evaṃ bhante ti kho so puriso Dhānañjānissa brāhmaṇassa vacanaṃ paṭisutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso Bhagavantaṃ etad avoca: 
Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so Bhagavato pāde sirasā vandatīti. 
Yena c’ āyasmā Sāriputto ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Sāriputtaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho so puriso āyasmantaṃ Sariputtaṃ etad avoca: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno; so āyasmato Sāriputtassa pāde sirasā vandati evañ ca vadeti Sādhu kira, bhante, āyasmā Sāriputto yena Dhānañjānissa brāhmaṇassa nivesanaṃ ten’ upasaṃkamatu {anukampaṃ} upādāyāti. 
Adhivāsesi kho āyasmā Sāriputto tuṇhībhāvena Atha kho āyasmā Sāriputto nivāsetvā pattacīvaraṃ ādāya yena Dhānañjānissa brāhmaṇassa nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Nisajja kho āyasmā Sāriputto Dhānañjāniṃ brāhmaṇaṃ etad avoca: 
Kacci te, Dhānañjāni, khamanīyaṃ kacci yāpaniyaṃ, kacci dukkhā vedanā paṭikkamanti no abhikkamanti, paṭikkamo 
’sānaṃ paññāyati no abhikkamo ti? 
Na me, bho Sāriputta, khamanīyaṃ, na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti, no paṭikkamanti, abhikkamo ’sānaṃ paññāyati, no paṭikkamo. Seyyathāpi, bho 
(193) Sāriputta, balavā puriso tiṇhena sikharena muddhānaṃ abhimattheyya, evam eva kho me, bho Sāriputta, adhimattā vātā muddhānaṃ ūhananti; na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo ’sānaṃ paññāyati no paṭikkamo Seyyathāpi, bho Sāriputta, balavā puriso daḷhena varattā-, 
bandhena sīse sīsaveṭhanaṃ bandheyya, evam eva kho me, bho Sāriputta, adhimattā sīse sīsavedanā; na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo ’sānaṃ paññāyati no paṭikkamo. 
Seyyathāpi, bho Sāriputta, dakkho goghātako vā goghātakantevāsī vā tiṇhena govikantanena kucchiṃ parikanteyya, evam eva kho me, bho Sāriputta, adhimattā vātā kucchiṃ parikantanti; na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo ’sānaṃ paññāyati no paṭikkamo. 
Seyyathāpi, bho Sāriputta, dve balavanto purisā dubbalataraṃ purisaṃ nānābāhāsu gahetvā aṅgārakāsuyā santāpeyyuṃ samparitāpeyyuṃ;-- evam eva kho me, bho Sāriputta, adhimatto kāyasmiṃ dāho; na me, bho Sāriputta, khamanīyaṃ na yāpanīyaṃ, bāḷhā me dukkhā vedanā abhikkamanti no paṭikkamanti, abhikkamo ’sānaṃ paññāyati no paṭikkamo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --nirayo vā tiracchānayoni vā ti? 
Nirayā, bho Sāriputta, tiracchānayoni seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --tiracchānayoni vā pettivisayo vā ti? 
Tiracchānayoniyā, bho Sāriputta, pettivisayo seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --pettivisayo vā manussā vā ti? 
Pettivisayā, bho Sāriputta, manussā seyyo ti. 
(194) Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --manussā vā Cātummahārājikā devā vā ti? 
Manussehi, bho Sāriputta, Cātummahārājikā devā seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --Cātummahārājikā vā devā Tāvatiṃsā vā devā ti? 
Cātummahārājikehi, bho Sāriputta, devehi Tāvatiṃsā devā seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --Tāvatiṃsā vā devā Yāmā vā devā ti? 
Tāvatiṃsehi, bho Sāriputta, devehi Yāmā devā seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --Yāmā vā devā Tusitā vā devā ti? 
Yāmehi, bho Sāriputta, devehi Tusitā devā seyyo ti. 
Taṃ kim maññasi, Dhānañjāni? 
atamaṃ seyyo, --Tusitā devā Nimmānaratī vā devā ti? 
Tusitehi, bho Sāriputta, devehi Nimmānaratī devā seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --Nimmānaratī vā devā Paranimmitavasavattī vā devā ti? 
Nimmānaratīhi, bho Sāriputta, devehi Paranimmitavasavattī devā seyyo ti. 
Taṃ kiṃ maññasi, Dhānañjāni? 
atamaṃ seyyo, --Paranimmitavasavattī vā devā Brahmaloko vā ti? 
Brahmaloko ti bhavaṃ Sāriputto āha. 
Brahmaloko ti bhavaṃ Sāriputto āhāti. 
Atha kho āyasmato Sāriputtassa etad ahosi: Ime kho brāhmaṇā Brahmalokādhimuttā. 
Yannūnāhaṃ Dhānañjānissa brāhmaṇassa Brahmānaṃ sahavyatāya maggaṃ deseyyan ti. 
Brahmānaṃ te, Dhānañjāni, sahavyatāya maggaṃ desessāmi. 
Taṃ suṇāhi, sādhukaṃ manasikarohi; bhāsissāmīti. 
Evam bho ti kho Dhānañjāni brāhmaṇo āyasmato Sāriputtassa paccassosi. 
(195) {Āyasmā} Sāriputto etad avoca:-- Katamo ca. Dhānañjāni, Brahmānaṃ sahavyatāya maggo? 
Idha, Dhānañjāni, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Ayam pi kho, Dhānañjāni, Brahmānaṃ sahavyatāya maggo. 
Puna ca paraṃ, Dhānañjāni, bhikkhu karuṇāsahagatena cetasā, muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati tathā dutiyaṃ tathā tatiyaṃ tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena appamāṇena averena avyāpajjhena pharitvā viharati. 
Ayaṃ kho, Dhānañjāni. 
Brahmānaṃ sahavyatāya maggo ti. 
Tena hi, bho Sāriputta, mama vacanena Bhagavato pāde sirasā vandāhi: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti. 
Atha kho āyasmā Sāriputto Dhānañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye, hīne Brahmaloke patiṭṭhāpetvā uṭṭhāy’ āsanā pakkāmi. 
Atha kho Dhānañjāni brāhmaṇo acirapakkante āyasmante Sāriputte kālaṃ akāsi, Brahmalokaṃ uppajji. 
Atha kho Bhagavā bhikkhū āmantesi: Eso, bhikkhave, Sāriputto Dhānañjāniṃ brāhmaṇaṃ sati uttarikaraṇīye hīne Brahmaloke patiṭṭhāpetvā uṭṭhāy’ āsanā pakkanto ti. 
Atha kho āyasmā Sāriputto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Sāriputto Bhagavantaṃ etad avoca: Dhānañjāni, bhante, brāhmaṇo ābādhiko dukkhito bāḷhagilāno, so Bhagavato pāde sirasā vandatīti. 
Kim pana tvaṃ, Sāriputta, Dhānañjāniṃ brāhmaṇaṃ (196) sati uttarikaraṇīye, hīne Brahmaloke patiṭṭhāpetvā utthāy’ āsanā pakkanto ti? 
Mayhaṃ kho, bhante, evam ahosi: Ime kho brāhmaṇā Brahmalokādhimuttā. 
Yannūnāhaṃ Dhānañjānissa brāhmaṇassa Brahmānaṃ sahavyatāya maggaṃ deseyyan ti. 
Kālakato ca, Sāriputta, Dhānañjāni brāhmaṇo Brahmalokañ ca uppanno ti. 
DHĀNAÑJĀNISUTTAṂ SATTAMAṂ. 
98. (The text of this Sutta is identical with that of Sutta No. 35 of the Sutta Nipāta.) 
VĀSEṬṬHASUTTAṂ AṬṬHAMAṂ. 
99. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena Subho māṇavo Todeyyaputto Sāvatthiyaṃ paṭivasati aññatarassa gahapatissa nivesane kenacid eva karaṇīyena. 
Atha kho Subho māṇavo Todeyyaputto yassa gahapatissa nivesane paṭivasati taṃ gahapatiṃ etad avoca:-- Sutaṃ me taṃ gahapati: Avivittā Sāvatthi arahantehīti. 
Kan nu kh’ ajja samaṇaṃ vā brāhmaṇaṃ vā payirupāseyyāmāti? 
Ayaṃ, bhante, Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Taṃ, bhante, Bhagavantaṃ payirupāsassūti. 
(197) Atha kho Subho māṇavo Todeyyaputto tassa gahapatissa paṭisutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Subho māṇavo Todeyyaputto Bhagavantaṃ etad avoca: 
-- Brāhmaṇā, bho Gotama, evam āhaṃsu: Gahaṭṭho ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ; na pabbajito ārādhako hoti ñāyaṃ dhammaṃ kusalan ti. 
Idha bhavaṃ Gotamo kim āhāti? 
Vibhajjavādo kho aham ettha, māṇava; nāham ettha ekaṃsavādo. 
Gihissa vā ’haṃ, māṇava, pabbajitassa vā micchāpaṭipattiṃ na vaṇṇemi. 
Gihī vā hi, māṇava, pabbajito vā micchāpaṭipanno micchāpaṭipattādhikaraṇahetu na ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. 
Gihissa vā ’haṃ, māṇava, pabbajitassa vā sammāpaṭipattiṃ vaṇṇemi. 
Gihī vā hi, māṇava, pabbajito vā sammāpaṭipanno sammāpaṭipattādhikaraṇahetu ārādhako hoti ñāyaṃ dhammaṃ kusalan ti. 
Brāhmaṇā, bho Gotama, evam āhaṃsu: Mahaṭṭhaṃ idaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ gharāvāsakammaṭṭhānaṃ mahapphalaṃ hoti; appaṭṭhaṃ idaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ pabbajjākammaṭṭhānaṃ appaphalaṃ hotīti. 
Idha bhavaṃ Gotamo kim āhāti? 
Ettha pi kho ahaṃ, māṇava, vibhajjavādo, nāham ettha ekaṃsavādo. 
Atthi, māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Atthi, māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. 
Atthi, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Atthi, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. 
Katamañ ca, (198) māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti? 
Kasī kho, māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Katamañ ca, māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti? 
Kasī yeva kho, māṇava, kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. 
Katamañ ca, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānam appaphalaṃ hoti? 
Vaṇijjā kho, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Katamañ ca, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti? 
Vaṇijjā yeva kho, māṇava, kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. 
Seyyathāpi, māṇava, kasī kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti, evam eva kho, māṇava, gharāvāsakammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Seyyathāpi, māṇava, kasī yeva kammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti, evam eva kho, māṇava, gharāvāsakammaṭṭhānaṃ mahaṭṭhaṃ mahākiccaṃ mahādhikaraṇaṃ mahāsamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti. 
Seyyathāpi, māṇava, vaṇijjā kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti, evam eva kho, māṇava, pabbajjā kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ vipajjamānaṃ appaphalaṃ hoti. 
Seyyathāpi, māṇava, vaṇijjā yeva kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hoti, evam eva (199) kho, māṇava, pabbajjā kammaṭṭhānaṃ appaṭṭhaṃ appakiccaṃ appādhikaraṇaṃ appasamārambhaṃ sampajjamānaṃ mahapphalaṃ hotīti. 
Brāhmaṇā, bho Gotama, pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti. 
Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, sace te agaru, sādhu te pañca dhamme imasmiṃ parisatiṃ bhāsassūti. 
Na kho me, bho Gotama, garu, yatth’ assu bhavanto vā nisinnā bhavantarūpā vā ti. 
Tena hi, māṇava, bhāsassūti. 
Saccaṃ kho, bho Gotama, brāhmaṇā paṭhamaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. 
Tapaṃ kho, bho Gotama, brāhmaṇā dutiyaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. 
Brahmacariyaṃ kho, bho Gotama, brāhmaṇā tatiyaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. 
Ajjhenam kho, bho Gotama, brāhmaṇā catutthaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. 
Cāgaṃ kho, bho Gotama, brāhmaṇā pañcamaṃ dhammaṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāya. 
Brāhmaṇā, bho Gotama, ime pañca dhamme paññāpenti puññassa kiriyāya kusalassa arādhanāyāti. 
Idha bhavaṃ Gotamo kim āhāti? 
Kiṃ pana, māṇava? 
tthi koci brāhmaṇānaṃ ekabrāhmaṇo pi yo evam āha: Ahaṃ imesaṃ pañcannaṃ dhammānaṃ abhiññā sacchikatvā vipākaṃ pavedemīti? 
No h’ idaṃ, bho Gotama. 
Kiṃ pana, māṇava? 
tthi koci brāhmaṇānaṃ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā yo evam āha: Ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemīti? 
No h’ idaṃ, bho Gotama. 
(200) Kiṃ pana, māṇava? 
e pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro mantānaṃ pavattāro, yesam idaṃ etarahi brāhmaṇā porāṇaṃ mantapadaṃ gītaṃ pavuttaṃ samihitaṃ tad anugāyanti tad anubhāsanti bhāsitam anubhāsanti vācitaṃ anuvācenti, -- seyyathīdaṃ Aṭṭhako Vāmako Vāmadevo Vessāmitto Yamataggi Aṅgiraso Bhāradvājo Vāseṭṭho Kassapo Bhagu, -- te pi evam āhaṃsu: Mayaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemāti? 
No h’ idaṃ, bho Gotama. 
Iti kira, māṇava, na ’tthi koci brāhmaṇānaṃ ekabrāhmaṇo pi yo evam āha: Ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemīti. 
Na tthi koci brāhmaṇānaṃ ekācariyo pi ekācariyapācariyo pi yāva sattamā ācariyamahayugā yo evam āha: Ahaṃ imesaṃ pañcannaṃ dhammānaṃ sayaṃ abhiññā sacchikatvā vipākaṃ pavedemīti. 
Ye pi te brāhmaṇānaṃ pubbakā isayo mantānaṃ kattāro . . . (&c. as above, inserting na before evam āhaṃsu) . . . pavedemāti. 
Seyyathāpi, māṇava, andhaveṇi paramparā saṃsatta purimo pi na passati majjhimo pi na passati pacchimo pi no passati, -- evam eva kho, maṇava, andhaveṇūpamaṃ maññe brāhmaṇānaṃ bhāsitaṃ sampajjati, purimo pi na passati majjhimo pi na passati pacchimo pi na passatīti. 
Evaṃ vutte Subho māṇavo Todeyyaputto Bhagavatā andhaveṇūpamena vuccamāno kupito anattamano Bhagavantaṃ yeva khuṃsento Bhagavantaṃ yeva vambhento Bhagavantaṃ yeva vadamāno: Samaṇo Gotamo pāpiko bhavissatīti, Bhagavantaṃ etad avoca: Brāhmaṇo, bho Gotama, Pokkharasāti Opamañño Subhagavaniko evam āha: Evaṃ eva pan’ im’ eke samaṇabrāhmaṇā uttarimanussadhammā alamariyañāṇadassanavisesaṃ paṭijānanti; tesaṃ idaṃ bhā-(201)sitaṃ hassakaṃ yeva sampajjati, nāmakaṃ yeva sampajjati, rittakaṃ yeva sampajjati, tucchakaṃ yeva sampajjati. 
Kathaṃ hi nāma manussabhūto uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhissati vā sacchi vā karissatīti, n’ etaṃ ṭhānaṃ vijjatīti. 
Kim pana, māṇava, brāhmaṇo Pokkharasāti Opamañño Subhagavaniko sabbesaṃ yeva samaṇabrāhmaṇānaṃ cetasā ceto paricca pajānātīti? 
Sakāya pi hi, bho Gotama, puṇṇikāya dāsiyā brāhmaṇo Pokkharasāti Opamañño Subhagavaniko na cetasā ceto paricca pajānāti, kuto pana sabbesaṃ yeva samaṇabrāhmaṇānaṃ cetasā ceto paricca pajānissatīti. 
Seyyathāpi, māṇava, jaccandho puriso na passeyya kaṇhasukkāni rūpāni, na passeyya nīlakāni rūpāni, na passeyya pītakāni rūpāni, na passeyya lohitakāni rūpāni, na passeyya mañjeṭṭhakāni rūpāni, na passeyya samavisamāni, na passeyya tārakarūpāni, na passeyya candimasuriye; so evaṃ vadeyya: Na ’tthi kaṇhasukkāni rūpāni, na ’tthi kaṇhasukkānaṃ rūpānaṃ dassāvī; na ’tthi nīlakāni rūpāni, na ’tthi nīlakānaṃ rūpānaṃ dassāvī; na ’tthi pītakāni rūpāni, na ’tthi pītakānaṃ rūpānaṃ dassāvī; na ’tthi lohitakāni rūpāni, na ’tthi lohitakānaṃ rūpānaṃ dassāvī; na ’tthi mañjeṭṭhakāni rūpāni, na ’tthi mañjeṭṭhakānaṃ rūpānaṃ dassāvī; na ’tthi samavisamaṃ, na ’tthi samavisamassa dassāvī; na ’tthi tārakarūpāni, na ’tthi tārakarūpānaṃ dassāvī; na ’tthi candimasuriyā, na ’tthi candimasuriyānaṃ dassāvī. 
Aham etaṃ na jānāmi; aham etaṃ na passāmi; tasmā na ’tthīti. 
Sammā nu kho so, māṇava, vadamāno vadeyyāti? 
No h’ idaṃ, bho Gotama. 
Atthi kaṇhasukkāni rūpāni, atthi kaṇhasukkānaṃ rūpānaṃ dassāvī; atthi nīlakāni rūpāni, atthi nīlakānaṃ rūpānaṃ dassāvī, . . . atthi candimasuriyā, atthi candimasuriyānaṃ dassāvī. 
Ahaṃ etaṃ (202) na jānāmi, aham etaṃ na passāmi, tasmā na ’tthīti na hi so, bho Gotama, sammā vadamāno vadeyyāti. 
Evam eva kho, māṇava, brāhmaṇo Pokkharasāti Opamañño Subhagavaniko andho acakkhuko. 
So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti, n’ etaṃ ṭhānaṃ vijjati. 
Taṃ kiṃ maññasi, māṇava? 
e te Kosalakā brāhmaṇamahāsālā, seyyathīdaṃ Caṅkī brāhmaṇo Tārukkho brāhmaṇo Pokkharasāti brāhmaṇo Jāṇussoṇī brāhmaṇo pitā vā te Todeyyo, -- katamā nesaṃ seyyo, yaṃ vā te sammusā vācaṃ bhāseyvuṃ yaṃ vā asammusāti? 
Sammusā, bho Gotama. 
Katamā tesaṃ seyyo, yaṃ vā te mantā vācaṃ bhāseyyuṃ, yaṃ vā amantā ti? 
Mantā, bho Gotama. 
Katamā tesaṃ seyyo, yaṃ vā te paṭisaṅkhāya vācaṃ bhāseyyuṃ yaṃ vā apaṭisaṅkhāyāti? 
Paṭisaṅkhāya, bho Gotama. 
Katamā tesaṃ seyyo, yaṃ vā te atthasaṃhitaṃ vācaṃ bhāseyyuṃ, yaṃ vā anatthasaṃhitan ti? 
Atthasaṃhitam, bho Gotama Taṃ kiṃ maññasi, māṇava? 
adi evaṃ sante brāhmaṇena Pokkharasātinā Opamaññena Subhagavanikena sammusā vācā bhasitā asammusā vā ti? 
Asammusā, bho Gotama. 
Mantā vācā bhāsitā, amantā vā ti? 
Amantā, bho Gotama. 
Paṭisaṅkhāya vācā bhāsitā, apaṭisaṅkhāya vā ti? 
Apaṭisaṅkhāya, bho Gotama. 
Atthasaṃhitā vācā bhāsitā anatthasaṃhitā vā ti? 
Anatthasaṃhitā, bho Gotama. 
(203) Pañca kho ime, māṇava, nīvaraṇā. 
Katame pañca? -- Kāmacchandanīvaraṇaṃ vyāpādanīvaraṇaṃ thīnamiddhanīvaraṇaṃ uddhaccakukkuccanīvaraṇaṃ vicikicchānīvaraṇaṃ. 
Ime kho, māṇava, pañca nīvaraṇā. 
Imehi kho, māṇava, pañcahi nīvaraṇehi brāhmaṇo Pokkharasāti Opamañño Subhagavaniko āvaṭo nivuto ophuto pariyonaddho. 
So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti, -- n’ etaṃ ṭhānaṃ vijjati, Pañca kho ime, māṇava, kāmaguṇā. 
Katame pañca? -- Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā sotaviññeyyā saddā, --pe-- ghānaviññeyyā gandhā, jivhāviññeyyā rasā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, māṇava, pañca kāmaguṇā. 
Imehi kho, māṇava, pañcahi kāmaguṇehi brāhmaṇo Pokkharasāti Opamañño Subhagavaniko gathito mucchito ajjhopanno anādīnavadassāvī anissaraṇapañño paribhuñjati. 
So vata uttarimanussadhammā alamariyañāṇadassanavisesaṃ ñassati vā dakkhiti vā sacchi vā karissatīti, -- n’ etaṃ thānaṃ vijjati. 
Taṃ kiṃ maññasi, māṇava? 
aṃ vā tiṇakaṭṭhupādānaṃ paṭicca aggiṃ jāleyya, yaṃ vā nissaṭṭhatiṇakaṭṭhupādānaṃ aggiṃ jāleyya, -- katamo nu khvassa aggi accimā ca vaṇṇimā ca pabhassaro cāti? 
Sace taṃ, bho Gotama, ṭhānaṃ nissaṭṭhatiṇakaṭṭhupādānaṃ aggiṃ jālituṃ, svāssa aggi accimā ca vaṇṇimā ca pabhassaro cāti. 
Aṭṭhānaṃ kho etaṃ, māṇava, anavakāso, yaṃ nissaṭṭhatiṇakaṭṭhupādānaṃ aggiṃ jāleyya aññatra iddhimatā. 
Seyyathāpi, māṇava, tiṇakaṭṭhupādānaṃ paṭicca aggi jalati, tathūpamāhaṃ, māṇava, imaṃ pītiṃ vadāmi, yāyaṃ pīti (204) pañca kāmaguṇe paṭicca. 
Seyyathāpi, māṇava, nissaṭṭha- 
{tiṇakaṭṭhupādānaṃ}1 paṭicca aggi jalati, tathūpamāhaṃ, māṇava, imam pītiṃ vadāmi, yāyam pīti aññatr’ eva kāmehi aññatra akusalehi dhammehi. 
Katamā ca, māṇava, pīti aññatr’ eva kāmehi aññatra akusalehi dhammehi? 
Idha, māṇava, bhikkhu vivicc’ eva kāmehi vivicca akusalehi dhammehi paṭhamajjhānaṃ upasampajja viharati; ayam pi kho, māṇava, pīti aññatr’ eva kāmehi aññatr’ akusalehi dhammehi. 
Puna ca paraṃ, māṇava, bhikkhu vitakkavicārānaṃ vūpasamā -- pe -- dutiyajjhānaṃ upasampajja viharati; ayaṃ pi kho, māṇava, pīti aññatr’ eva kāmehi aññatr’ akusalehi dhammehi. 
Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, kam ettha brāhmaṇā dhammaṃ mahapphalataraṃ paññāpenti puññassa kiriyāya kusalassa ārādhanāyāti? 
Ye ’me, bho Gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cāgam ettha brāhmaṇā {dhammaṃ} mahapphalataraṃ paññāpenti puññassa {kiriyāya} kusalassa ārādhanāyāti. 
Taṃ kiṃ maññasi, māṇava? 
dha aññatarassa brāhmaṇassa mahāyañño paccupaṭṭhito assa; atha dve brāhmaṇā āgaccheyyuṃ: Itthannāmassa brāhmaṇassa mahāyaññaṃ anubhavissāmāti; tatth’ ekassa brāhmaṇassa evam assa: Aho vata aham eva labheyyaṃ bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na añño brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍan ti; ṭhānaṃ kho pan’ etaṃ, māṇava, vijjati, yaṃ añño brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, na so brāhmaṇo labheyya bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ; Añño brāhmaṇo labhati bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍaṃ, nāhaṃ labhāmi bhattagge aggāsanaṃ aggodakaṃ aggapiṇḍan ti, iti (205) so kupito hoti anattamano;-- imassa pana, māṇava. 
brāhmaṇā kiṃ vipākaṃ paññāpentīti? 
Na khvettha, bho Gotama, brāhmaṇā evaṃ dānaṃ denti: 
Iminā paro kupito hotu anattamano ti. 
Atha khvettha brāhmaṇā anukampājātikaṃ yeva dānaṃ dentīti? 
Evaṃ sante kho, māṇava, brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthu hoti yadidaṃ anukampājātikan ti? 
Evaṃ sante, bho Gotama, brāhmaṇānaṃ idaṃ chaṭṭhaṃ puññakiriyāvatthu hoti yadidaṃ anukampājātikan ti. 
Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, ime tvaṃ pañca dhamme kattha bahulaṃ samanupassasi gahaṭṭhesu vā pabbajitesu vā ti? 
Ye ’me, bho Gotama, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi appaṃ gahaṭṭhesu. 
Gahaṭṭho hi, bho Gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na satataṃ samitaṃ saccavādī hoti. 
Pabbajito kho pana, bho Gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ saccavādī hoti. 
Gahaṭṭho hi, bho Gotama, mahaṭṭho mahākicco mahādhikaraṇo mahāsamārambho, na sataṭaṃ samitaṃ tapassī hoti, brahmacārī hoti, sajjhāyabahulo hoti, cāgabahulo hoti. 
Pabbajito kho pana, bho Gotama, appaṭṭho appakicco appādhikaraṇo appasamārambho, satataṃ samitaṃ tapassī hoti, brahmacārī hoti, sajjhāyabahulo hoti, cāgabahulo hoti. Ye ’me, bho Gotama, samaṇabrāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, imāhaṃ pañca dhamme pabbajitesu bahulaṃ samanupassāmi, appaṃ gahaṭṭhesūti. 
Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cittassāhaṃ ete (206) parikkhāre vadāmi, yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya. 
Idha, māṇava, bhikkhu saccavādī hoti, so saccavādī ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ yan taṃ kusalūpasaṃhitaṃ pāmujjaṃ, cittassāhaṃ etaṃ parikkhāraṃ vadāmi, yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya. 
Idha, māṇava, bhikkhu tapassī hoti brahmacārī hoti sajjhāyabahulo hoti cāgabahulo hoti, so cāgabahulo ’mhīti labhati atthavedaṃ, labhati dhammavedaṃ, labhati dhammūpasaṃhitaṃ pāmujjaṃ, yañ taṃ kusalūpasaṃhitaṃ pāmujjaṃ cittassāhaṃ etaṃ parikkhāraṃ vadāmi yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāya. 
Ye te, māṇava, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cittassāhaṃ ete parikkhāre vadāmi, yadidaṃ cittaṃ averaṃ avyāpajjhaṃ tassa bhāvanāyāti. 
Evaṃ vutte Subho māṇavo {Todeyyaputto} Bhagavantaṃ etad avoca:-- Sutaṃ me taṃ, bho Gotama: Samaṇo Gotamo Brahmānaṃ sahavyatāya maggaṃ jānātīti. 
Taṃ kiṃ maññasi, māṇava? 
sanne ito Naḷakāragāmo? 
Nayito dūre Naḷakāragāmo ti? 
Evam bho. 
Āsanne ito Naḷakāragāmo, nayito dūre Naḷakāragāmo ti. 
Taṃ kiṃ maññasi, māṇava? 
dh’ assa puriso Naḷakāragāme jātavaddho, tam enaṃ Naḷakāragāmato tāvadeva avasaṭaṃ Naḷakāragāmassa maggaṃ puccheyyuṃ, -- siyā nu kho, māṇava, tassa purisassa Naḷakāragāme jātāvaddhassa Naḷakāragāmassa maggaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā ti? 
No h’ idaṃ, bho Gotama. 
Taṃ kissa hetu? 
Amu hi, bho Gotama, puriso Naḷakāragāme jātavaddho; tassa sabbān’ eva Naḷakāragāmassa maggāni suviditānīti. 
Siyā nu kho, māṇava, tassa purisassa Naḷakāragāme jātavaddhassa Naḷakāragāmassa maggaṃ puṭṭhassa dandhā-(207)yitattaṃ vā vitthāyitattaṃ vā. 
Na tveva Tathāgatassa, brahmalokaṃ vā brahmalokagāminiṃ vā paṭipadaṃ puṭṭhassa dandhāyitattaṃ vā vitthāyitattaṃ vā. 
Brahmānañ cāhaṃ, māṇava, pajānāmi, brahmalokañ ca brahmalokagāminiñ ca paṭipadaṃ, yathāpaṭipanno ca brahmalokaṃ upapanno, tañ ca pajānāmīti. 
Sutaṃ me taṃ, bho Gotama: Samaṇo Gotamo Brahmānaṃ sahavyatāya maggaṃ desetīti. 
Sādhu me bhavaṃ Gotamo Brahmānaṃ sahavyatāya maggaṃ desetūti. 
Tena hi, māṇava, suṇāhi sadhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bho ti Subho māṇavo Todeyyaputto Bhagavato paccassosi. 
Bhagavā etad avoca:-- Katamo ca, māṇava, Brahmānaṃ sahavyatāya maggo? 
Idha, māṇava, bhikkhu mettāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, 
{tathā} tatiyaṃ tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ mettāsahagatena cetasā vipulena mahaggatena appamāṇena averena abyāpajjhena pharitvā viharati. 
Evaṃ bhāvitāya kho, māṇava, mettāya cetovimuttiyā yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. 
Seyyathāpi, māṇava, balavā saṅkadhamo appakasiren’ eva catuddisā viññāpeyya; evam eva kho, māṇava, evaṃ bhāvitāya mettāya cetovimuttiyā, yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. 
Ayam pi kho, māṇava, Brahmānaṃ sahavyatāya maggo. 
Puna ca paraṃ, māṇava, bhikkhu karuṇāsahagatena cetasā -- pe -- muditāsahagatena cetasā, upekhāsahagatena cetasā ekaṃ disaṃ pharitvā viharati, tathā dutiyaṃ, tathā tatiyaṃ, tathā catutthiṃ; iti uddhamadho tiriyaṃ sabbadhi sabbattatāya sabbāvantaṃ lokaṃ upekhāsahagatena cetasā vipulena mahaggatena ap-(208)pamāṇena averena abyāpajjhena pharitvā viharati. 
Evaṃ bhāvitāya kho, māṇava, upekhāya cetovimuttiyā, yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. 
Seyyathāpi, māṇava, balavā saṅkhadhamo appakasiren’ eva catuddisā viññāpeyya, evam eva kho, māṇava, evaṃ bhāvitāya upekhāya cetovimuttiyā, yaṃ pamāṇakataṃ kammaṃ, na taṃ tatrāvasissati, na taṃ tatrāvatiṭṭhati. 
Ayaṃ pi kho, māṇava, Brahmānaṃ sahavyatāya maggo ti. 
Evaṃ vutte Subho māṇavo Todeyyaputto Bhagavantam etad avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama. 
Seyyathāpi, bho Gotama, nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya, andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti, -- evam evaṃ bhoto Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ bhavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca. 
Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gataṃ. 
Handa ca dāni mayaṃ, bho Gotama, gacchāma; bahukiccā mayaṃ bahukaraṇīyā ti. 
Yassa dāni tvaṃ, māṇava, kālaṃ maññasīti. 
Atha kho Subho māṇāvo Todeyyaputto Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Tena kho pana samayena Jāṇussoṇī brāmaṇo sabbasetena vaḷavābhirathena Sāvatthiyā niyyāti divādivassa. 
Addasā kho Jāṇussoṇī brāhmaṇo Subhaṃ māṇavaṃ Todeyyaputtaṃ dūrato va āgacchantaṃ, disvā Subhaṃ māṇavaṃ Todeyyaputtam etad avoca: Handa kuto nu bhavaṃ Bhāradvājo āgacchati divādivassāti? 
Ito hi kho ahaṃ, bho, āgacchāmi samaṇassa Gotamassa santikā ti. 
Taṃ kiṃ maññasi, bhavaṃ Bhāradvājo? 
amaṇassa Gotamassa paññāveyyattiyaṃ paṇḍito maññe ti? 
(209) Ko cāhaṃ, bho, ko ca samaṇassa Gotamassa paññāveyyattiyaṃ jānissāmi, so pi nun’ assa tādiso va yo samaṇassa Gotamassa paññāveyyattiyaṃ jāneyyāti. 
Uḷārāya khalu bhavaṃ Bhāradvājo samaṇaṃ Gotamaṃ pasaṃsāya pasaṃsatīti. 
Ko cāham bho, ko ca samaṇaṃ Gotamaṃ {pasaṃsissāmi?} 
{Pasatthapasattho} {ca} so bhavaṃ Gotamo seṭṭho devamanussānaṃ, ye c’ ime, bho, brāhmaṇā pañca dhamme paññāpenti puññassa kiriyāya kusalassa ārādhanāya, cittassa te samaṇo Gotamo parikkhāre vadati, yadidaṃ cittaṃ averaṃ abyāpajjhaṃ tassa bhāvanāyāti. 
Evaṃ vutte Jāṇussoṇī brāhmaṇo sabbasetā vaḷavābhirathā orohitvā ekaṃsaṃ uttarāsaṅgaṃ karitvā yena Bhagavā ten’ añjalim paṇāmetvā udānaṃ udānesi: Lābhā rañño Pasenadissa Kosalassa, suladdhaṃ lābhā rañño Pasenadissa Kosalassa yassa vijite Tathāgato viharati arahaṃ Sammāsambuddho ti. 
SUBHASUTTAṂ NAVAMAṂ. 
100. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ. 
Tena kho pana samayena Dhānañjānī nāma brāhmaṇī Caṇḍalakappe paṭivasati abhippasannā Buddhe ca dhamme ca saṃghe ca. 
Atha kho Dhānañjānī brāhmaṇī upakkhalitvā tikkhattuṃ udānaṃ udānesi: Namo tassa Bhagavato arahato sammāsambuddhassa! Namo tassa Bhagavato arahato sammāsambuddhassa! Namo tassa Bhagavato arahato sammāsam-(210)buddhassātī. 
Tena kho pana samayena Saṅgāravo nāma māṇavo Caṇḍalakappe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhadānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
Assosi kho Saṅgāravo māṇavo Dhānañjāniyā brāhmaṇiyā evaṃ vācaṃ bhāsamānāya, sutvā Dhānañjāniṃ brāhmaṇiṃ etad avoca: Avabhūtā ca ’yaṃ Dhānañjāni {brāhmaṇī} parābhūtā ca ’yaṃ Dhānañjānī brāhmaṇī vijjamānānaṃ brāhmaṇānaṃ, atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatīti. 
Na hi pana tvaṃ, tāta Bhadramukha, tassa Bhagavato sīlapaññāṇaṃ jānāsi; sace tvaṃ, tāta Bhadramukha, tassa Bhagavato sīlapaññāṇaṃ jāneyyāsi, na tvaṃ, tāta Bhadramukha, taṃ Bhagavantaṃ akkositabbaṃ paribhāsitabbaṃ maññeyyāsīti. 
Tena hi, bhoti, yadā samaṇo Gotamo Caṇḍalakappaṃ anuppatto hoti, atha kho me āroceyyāsīti. 
Evaṃ Bhadramukhāti kho Dhānañjānī brāhmaṇī Saṅgāravassa māṇavassa paccassosi. 
Atha kho Bhagavā Kosalesu anupubbena cārikaṃ caramāno Caṇḍalakappaṃ tad avasari. 
Tatra sudaṃ Bhagavā Caṇḍalakappe viharati Todeyyānaṃ brāhmaṇānaṃ ambavane. 
Assosi kho Dhānañjānī brāhmaṇī: Bhagavā kira Caṇḍalakappaṃ anuppatto Caṇḍalakappe viharati Todeyyānaṃ brāhmaṇānaṃ ambavane ti. 
Atha kho Dhānañjānī brāhmaṇī yena Saṅgāravo māṇavo ten’ upasaṃkami, upasaṃkamitvā Saṅgāravaṃ māṇavaṃ etad avoca: Ayaṃ, tāta Bhadramukha, so Bhagavā Caṇḍalakappaṃ anuppatto Caṇḍalakappe viharati Todeyyānaṃ brāhmaṇānaṃ ambavane. 
Yassa dāni tvaṃ, tāta Bhadramukha, kālaṃ maññasīti. 
Evaṃ bhotīti kho Saṅgāravo māṇavo Dhānañjāniyā brāhmaṇiya paṭisutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ (211) kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Saṅgāravo māṇavo Bhagavantaṃ etad avoca:-- Santi kho, bho Gotama, eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti. 
Tatra, bho Gotama, ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesaṃ bhavaṃ Gotamo katamo ti? 
Diṭṭhadhammābhiññāvosānapāramippattānaṃ ādibrahmacariyaṃ paṭijānantānam pi kho ahaṃ, Bhāradvāja, vemattataṃ vadāmi. Santi, Bhāradvāja, eke samaṇabrāhmaṇā anussavikā, te anussavena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, seyyathāpi brāhmaṇā Tevijjā. 
Santi pana, Bhāradvāja, eke samaṇabrāhmaṇā kevalaṃ saddhāmattakena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, seyyathāpi {takkī} 
{vīmaṃsī}. Santi, Bhāradvāja, eke samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃ yeva dhammaṃ abhiññāya, diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti. 
Tatra, Bhāradvāja, ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃ yeva dhammaṃ abhiññāya, diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesāham asmi. Tad {aminā} p’ etaṃ, Bhāradvāja pariyāyena veditabbaṃ. 
Yathā ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃ yeva dhammaṃ abhiññāya diṭṭhadhammābhiññavosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesāham asmi. 
Idha me, Bhāradvāja, pubbe va sambodhā anabhisambuddhassa Bodhisattass’ eva sato etad ahosi:-- Sambādho gharāvāso rājāpatho, abbhokāso pabbajjā. 
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. 
Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So kho ahaṃ, Bhāradvāja, apa-(212)rena samayena daharo va samāno susu kālakeso . . . (&c. 
as from line 28 of Vol. I page 16 to page 16 line 8, substituting Bhāradvāja for bhikkhave) . . . alam idaṃ padhānāyāti. 
Apissu maṃ . . . (&c. as from line 29 of Vol. I page {240} to page 24 line 16, substituting Bhāradvāja for Aggivessana & omitting evarūpā pi kho me . . . tiṭṭhati p.24 line 2 & on p. 244) . . . āvatto bāhullāyāti. 
So kho ahaṃ, Bhāradvāja, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicc’ eva kāmehi --pe-- paṭhamajjhānaṃ upasampajja vihāsiṃ. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ --pe-- tatiyajjhānaṃ upasampajja vihāsiṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaṇiye ṭhite ānejjappatte . . . (&c. as from line 19 of Vol.I page 24 to page 24 line 21. substituting Bhāradvāja for Aggivessana & omitting evarūpā pi . . . tiṭṭhati on pp. 24,249) . . . ātāpino pahitattassa viharato ti. 
Evaṃ vutte Saṅgāravo māṇavo Bhagavantaṃ etad avoca: 
-- Aṭṭhita vata bhoto Gotamassa padhānaṃ ahosi, sappurisa vata bhoto Gotamassa padhānaṃ ahosi, yathā taṃ arahato sammāsambuddhassa. 
Kin nu kho, bho Gotama, atthi devā ti? 
Ṭhānaso me taṃ, Bhāradvāja, viditaṃ yadidaṃ atthi devā ti. 
Kin nu kho, bho Gotama, atthi devā ti puṭṭho samāno, ṭhānaso me taṃ, Bhāradvāja, viditaṃ yadidaṃ atthi devā ti vadesi? 
Nanu, bho Gotama, evaṃ sante tucchā musā hotīti? 
Atthi devā ti, Bhāradvāja, puṭṭho samāno, atthi devā (213) ti yo {vadeyya}, ṭhānaso viditā me viditā ti yo vadeyya, atha khvettha viññūpurisena ekaṃsena niṭṭhaṃ gantabbaṃ yadidaṃ atthi devā ti. 
Kissa pana me bhavaṃ Gotamo ādiken’ eva na byākāsīti? 
Ucce sammataṃ kho etaṃ, Bhāradvāja, lokasmiṃ yadidaṃ atthi devā ti. 
Evaṃ vutte Saṅgāravo māṇavo Bhagavantaṃ etad avoca: 
-- Abhikkantaṃ, bho Gotama; abhikkantam, bho Gotama, Seyyathāpi, bho Gotama, nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya. 
andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti, -- evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca. 
Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan ti. 
SAṄGĀRAVASUTTAṂ DASAMAṂ. 
BRĀHMAṆAVAGGO PAÑCAMO. 
MAJJHIMAPAṆṆĀSAṂ SAMATTAṂ.