You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
96. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho Esukārī brāhmaṇo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Esukārī brāhmaṇo Bhagavantaṃ etad avoca: 
Brāhmaṇā, bho Gotama, catasso pāricariyā paññāpenti;-- brāhmaṇassa pāricariyaṃ paññāpenti, khattiyassa pāricariyaṃ paññāpenti, vessassa pāricariyaṃ paññāpenti, suddassa pāricariyaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā brāhmaṇassa pāricariyaṃ paññāpenti: Brāhmaṇo vā brāhmaṇaṃ paricareyya, khattiyo vā brāhmaṇaṃ paricareyya, vesso vā brāhmaṇaṃ paricareyya, suddo vā brāhmaṇaṃ paricareyyāti. 
Idaṃ kho, bho Gotama, brāhmaṇā brāhmaṇassa (178) pāricariyaṃ paññāpenti. Tatr’ idaṃ, bho Gotama, brāhmaṇā khattiyassa pāricariyaṃ paññāpenti:-- Khattiyo vā khattiyaṃ paricareyya, vesso vā khattiyaṃ paricareyya, suddo vā khattiyaṃ paricareyyāti. 
Idaṃ kho, bho Gotama, brāhmaṇā khattiyassa pāricariyaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā vessassa pāricāriyaṃ paññāpenti:-- Vesso vā vessaṃ paricareyya, suddo vā vessaṃ paricareyyāti. 
Idaṃ kho, bho Gotama, brāhmaṇā vessassa pāricariyaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā suddassa pāricariyaṃ paññāpenti:-- Suddo va suddaṃ paricareyya. 
Ko pan’ añño suddaṃ paricarissatīti? 
Idaṃ kho, bho Gotama, brāhmaṇā suddassa pāricariyaṃ paññāpenti. 
Brāhmaṇā, bho Gotama, imā catasso pāricariyā paññāpenti. 
Idha bhavaṃ Gotamo kim āhāti? 
Kiṃ pana. brāhmaṇa, sabbo loko brāhmaṇānaṃ etad abbhanujānāti, -- imā catasso pāricariyā paññāpentūti? 
No h’ idam, bho Gotama. 
Seyyathāpi, brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmassa bilaṃ olaggeyyuṃ: Idaṃ te, ambho purisa, maṃsaṃ khāditabbaṃ, mūlañ ca anuppadātabban ti, -- evam eva kho, brāhmaṇa, brāhmaṇā appaṭiññāye tesaṃ samaṇabrāhmaṇānaṃ atha ca pan’ imā catasso pāricariyā paññāpenti. 
Nāhaṃ, brāhmaṇa, sabbaṃ paricaritabban ti vadāmi. 
Na panāhaṃ, brāhmaṇa, sabbaṃ na paricaritabban ti vadāmi. 
Yaṃ hi ’ssa, brāhmaṇa, paricarato, pāricariyā hetu pāpiyo assa na seyyo, nāhan taṃ paricaritabban ti vadāmi. 
Yañ ca khvāssa, brāhmaṇa, paricarato, pāricariyā hetu seyyo assa na pāpiyo, tam ahaṃ paricaritabban ti vadāmi. 
Khattiyaṃ ce pi, brāhmaṇa, evaṃ puccheyyuṃ: Yaṃ vā te paricarato pāricariyāhetu pāpiyo assa, na seyyo; yaṃ vā te paricarato pāricariyāhetu seyyo assa, na pāpiyo; kam ettha paricareyyāsīti? 
Khattiyo pi hi, brāh-(179)maṇa, sammā vyākaramāno evaṃ vyākareyya: Yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo. 
nāhan taṃ paricareyyaṃ. 
Yañ ca kho me paricarato pāricariyā hetu seyyo assa na pāpiyo, tam ahaṃ paricareyyan ti. 
Brāhmaṇaṃ ce pi, brāhmaṇa, -- pe -- vessaṃ ce pi, brāhmaṇa, suddaṃ ce pi, brāhmaṇa. 
evaṃ puccheyyuṃ: Yaṃ vā te paricarato pāricariyāhetu pāpiyo assa. 
na seyyo; yaṃ vā te paricarato pāricariyāhetu seyyo assa na pāpiyo; kam ettha paricareyyāsīti? 
Suddo pi hi, brāhmaṇa, sammā vyākaramāno evaṃ vyākareyya: Yaṃ hi me paricarato pāricariyāhetu pāpiyo assa na seyyo, nāhan taṃ paricareyyaṃ. 
Yañ ca kho me paricarato pāricariyāhetu seyyo assa na pāpiyo, tam ahaṃ paricareyyan ti. 
Nāhaṃ, brāhmaṇa, uccākulīnatā {seyyaṃso} ti vadāmi. 
Na panāhaṃ. brāhmaṇa, uccākulīnatā {pāpiyaṃso} ti vadāmi. Nāhaṃ, brāhmaṇa. uḷāravaṇṇatā {seyyaṃso} ti vadāmi. 
Na panāhaṃ. brāhmaṇa, uḷāravaṇṇatā {pāpiyaṃso} ti vadāmi. Nāhaṃ, brāhmaṇa. uḷārabhogatā {seyyaṃso} ti vadāmi. 
Na panāhaṃ, brāhmaṇa, uḷārabhogatā {pāpiyaṃso} ti vadāmi. 
Uccākulīno pi hi, brāhmaṇa, idh’ ekacco pāṇātipātī hoti adinnādāyī hoti kāmesu micchācārī hoti musāvādī hoti pisuṇāvāco hoti pharusāvāco hoti samphappalāpī hoti abhijjhālū hoti vyāpannacitto hoti micchādiṭṭhi hoti; tasmā na uccākulīnatā {seyyaṃso} ti vadāmi. 
Uccākulīno pi hi, brāhmaṇa, idh’ ekacco pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti kāmesu micchācārā paṭivirato hoti musāvādā paṭivirato hoti {pisuṇāvācāya} paṭivirato hoti pharusāvācāya paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti avyāpannacitto hoti sammādiṭṭhi hoti; tasmā na uccākulīnatā {pāpiyaṃso} ti vadāmi. 
Uḷāravaṇṇo pi hi, brāhmaṇa, -- pe -- uḷārabhogo pi hi, brāhmaṇa, idh’ ekacco pāṇātipātī . . . micchādiṭṭhi hoti tasmā na uḷārabhogatā {seyyaṃso} vadāmi. 
Uḷārabhogo pi hi, brāhmaṇa, idh’ ekacco pāṇātipātā paṭivirato . . . sammādiṭṭhi hoti, tasmā na uḷara-(180)bhogatā {pāpiyaṃso} ti vadāmi. Nāhaṃ, brāhmaṇa, sabbaṃ paricaritabban ti vadāmi; na panāhaṃ, brāhmaṇa, sabbaṃ na paricaritabban ti vadāmi. 
Yaṃ hi ’ssa, brāhmaṇa, paricarato pāricariyāhetu saddhā vaḍḍhati sīlaṃ vaḍḍhati sutaṃ vaḍḍhati cāgo vaḍḍhati paññā vaḍḍhati, tam ahaṃ paricaritabban ti vadāmīti. 
Evaṃ vutte Esukārī brāhmaṇo Bhagavantaṃ etad avoca: 
Brāhmaṇā, bho Gotama, cattāri dhanāni paññāpenti, -- brāhmaṇassa sandhanaṃ paññāpenti khattiyassa sandhanaṃ paññāpenti vessassa sandhanaṃ paññāpenti suddassa sandhanaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti, -- bhikkhācariyaṃ; bhikkhācariyañ ca pana brāhmaṇo sandhanaṃ atimaññamāno akiccakārī hoti, gopo va adinnaṃ ādiyamāno ti. 
Idaṃ kho, bho Gotama, brāhmaṇā brāhmaṇassa sandhanaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā khattiyassa sandhanaṃ paññāpenti, -- dhanukalāpaṃ; dhanukalāpañ ca pana khattiyo sandhanaṃ atimaññamāno akiccakārī hoti, gopo va adinnaṃ ādiyamāno ti. 
Idaṃ kho, bho Gotama, brāhmaṇā khattiyassa sandhanaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā vessassa sandhanaṃ paññāpenti, -- kasigorakkhaṃ; kasigorakkhañ ca pana vesso sandhanaṃ atimaññamāno akiccakārī hoti, gopo va adinnaṃ ādiyamāno ti. 
Idaṃ kho, bho Gotama, brāhmaṇā vessassa sandhanaṃ paññāpenti. 
Tatr’ idaṃ, bho Gotama, brāhmaṇā suddassa sandhanaṃ paññāpenti, -- asitabyābhaṅgiṃ; asitabyābhaṅgiñ ca pana suddo sandhanaṃ atimaññamāno akiccakārī hoti, gopo va adinnaṃ ādiyamāno ti. 
Idaṃ kho, bho Gotama, brāhmaṇā suddassa sandhanaṃ paññāpenti. 
Brāhmaṇā, bho Gotama, imāni cattāri dhanāni paññāpenti. 
Idha bhavaṃ Gotamo kim āhāti? 
Kiṃ pana, brāhmaṇa, sabbo loko brāhmaṇānaṃ etad abbhanujānāti: imāni dhanāni paññāpentūti? 
(181) No h’ idaṃ, bho Gotama. 
Seyyathāpi, brāhmaṇa, puriso daḷiddo assako anāḷhiyo, tassa akāmassa bilaṃ olaggeyyuṃ: Idam te, ambho purisa, maṃsaṃ khāditabbaṃ, mūlañ ca anuppadātabban ti, -- evam eva kho, brāhmaṇa, brāhmaṇā appaṭiññāye tesaṃ samaṇabrāhmaṇānaṃ atha ca pan’ imāni cattāri dhanāni paññāpenti. 
Ariyaṃ kho ahaṃ, brāhmaṇa, lokuttaraṃ dhammaṃ {purisassa} 
sandhanaṃ paññāpemi. 
Porāṇaṃ kho pan’ assa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yatth’ eva attabhāvassa abhinibbatti hoti, tena ten’ eva saṅkhaṃ gacchati. 
Khattiyakule ce attabhāvassa abhinibbatti hoti, khattiyo tveva saṅkhaṃ gacchati. 
Brāhmaṇakule ce attabhāvassa abhinibbatti hoti, brāhmaṇo tveva saṅkhaṃ gacchati. 
Vessakule ce attabhāvassa abhinibbatti hoti, vesso tveva saṅkhaṃ gacchati. 
Suddakule ce attabhāvassa abhinibbatti hoti, suddo tveva saṅkhaṃ gacchati. 
Seyyathāpi, brāhmaṇa, yaṃ yad eva paccayaṃ paṭicca aggi jalati, tena ten’ eva saṅkhaṃ gacchati; -- kaṭṭhan ce paṭicca aggi jalati, kaṭṭhaggi tveva saṅkhaṃ gacchati; sakalikañ ce paṭicca aggi jalati, sakalikaggi tveva saṅkhaṃ gacchati; tiṇan ce paṭicca aggi jalati, tiṇaggi tveva saṅkhaṃ gacchati; gomayañ ce paṭicca aggi jalati, gomayaggi tveva saṅkhaṃ gacchati;-- evaṃ eva kho ahaṃ, brāhmaṇa, ariyaṃ lokuttaraṃ dhammaṃ purisassa sandhanaṃ paññāpemi. 
Porāṇaṃ kho pan’ assa mātāpettikaṃ kulavaṃsaṃ anussarato yattha yatth’ eva attabhāvassa abhinibbatti hoti, tena ten’ eva saṅkhaṃ gacchati. 
Khattiyakule ce attabhāvassa . . . &c. to . . . suddo tveva saṅkhaṃ gacchati. 
Khatti-{yakulā} ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti adinnādānā paṭivirato hoti abrahmacariyā paṭivirato hoti musāvādā paṭivirato hoti pisuṇāvācāya paṭivirato hoti {pharusāvācāya} paṭivirato hoti samphappalāpā paṭivirato hoti anabhijjhālū hoti abyāpannacitto hoti sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. 
Brāh-(182)maṇakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti --pe-- sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. 
Vessakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti2 
--pe-- sammādiṭṭhi hoti, ārādhako hoti ñāyaṃ dhammaṃ kusalaṃ. 
Suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipatā paṭivirato hoti . . . dhammaṃ kusalaṃ Taṃ kim maññasi, brāhmaṇa? 
rāhmaṇo va nu kho pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ, no khattiyo no vesso no suddo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho {Gotamo}. 
pahoti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetuṃ. 
brāhmaṇo pi hi, bho Gotama, vesso pi hi, bho Gotama, suddo pi hi, bho Gotama, -- sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti asmiṃ padese averaṃ abyāpajjhaṃ mettacittaṃ bhāvetun ti. 
Evam eva kho, brāhmaṇa, khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato hoti . . . dhammaṃ kusalaṃ. 
Brāhmaṇakulā ce pi brāhmaṇa, -- pe -- vessakulā ce pi, brāhmaṇa, suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti, so ca Tathāgatappaveditaṃ dhammavinayaṃ . . . dhammaṃ kusalaṃ. 
Taṃ kim maññasi, brāhmaṇa? 
rāhmaṇo va nu kho pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ no khattiyo no vesso no suddo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho Gotama, pahoti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, brāhmaṇo pi hi, bho Gotama, vesso pi hi, bho Go-(183)tama, suddo pi hi, bho Gotama, -- sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti sottiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetun ti. 
Evam eva kho, brāhmaṇa, khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato . . . dhammaṃ kusalaṃ. 
Brāhmaṇakulā ce pi, brāhmaṇa, --pe-- vessakulā ce pi, brāhmaṇa, suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato . . . dhammaṃ kusalaṃ. 
Tam kiṃ maññasi, brāhmaṇa? 
dha rājā khattiyo muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya: Āyantu bhonto ye tattha khattiyakulā brāhmaṇakulā rājaññakulā uppannā, sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu, tejo pātukarontu; āyantu bhonto ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā, sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇim ādāya aggiṃ abhinibbattentu tejo pātukarontūti. 
Taṃ kiṃ maññasi, brāhmaṇa? 
o eva nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, sveva nu khvāssa aggi accimā c’ eva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ? 
Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na c’ eva accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaṃ kātun ti? 
No h’ idaṃ, bho Gotama. 
Yo so, bho Gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sākassa vā (184) sālassa va salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato, svāssa aggi accimā c’ eva vaṇṇimā ca pabhassaro ca tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ. 
Yo pi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto, tejo pātukato, so p’ assa aggi accimā c’ eva pabhassaro ca tena pi ca sakkā agginā aggikaraṇīyaṃ kātuṃ. 
Sabbo pi hi, bho Gotama, aggi accimā c’ eva vaṇṇimā ca pabhassaro ca, sabbena pi ca sakkā agginā aggikaraṇīyaṃ kātun ti. 
Evam eva kho, brāhmaṇa, khattiyakulā ce pi agārasmā anagāriyaṃ pabbajito hoti so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato . . . dhammaṃ kusalaṃ. 
Brāhmaṇakulā ce pi, brāhmaṇa, --pe-- vessakulā ce pi, brāhmaṇa, suddakulā ce pi, brāhmaṇa, agārasmā anagāriyaṃ pabbajito hoti so ca Tathāgatappaveditaṃ dhammavinayaṃ āgamma pāṇātipātā paṭivirato . . . dhammaṃ kusalan ti. 
Evaṃ vutte Esukārī brāhmaṇo Bhagavantaṃ etad avoca: 
Abhikkantaṃ, bho Gotama, abhikkantaṃ, bho Gotama; --pe-- upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
ESUKĀRISUTTAṂ CHAṬṬHAṂ.