You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
100. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ. 
Tena kho pana samayena Dhānañjānī nāma brāhmaṇī Caṇḍalakappe paṭivasati abhippasannā Buddhe ca dhamme ca saṃghe ca. 
Atha kho Dhānañjānī brāhmaṇī upakkhalitvā tikkhattuṃ udānaṃ udānesi: Namo tassa Bhagavato arahato sammāsambuddhassa! Namo tassa Bhagavato arahato sammāsambuddhassa! Namo tassa Bhagavato arahato sammāsam-(210)buddhassātī. 
Tena kho pana samayena Saṅgāravo nāma māṇavo Caṇḍalakappe paṭivasati tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhadānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
Assosi kho Saṅgāravo māṇavo Dhānañjāniyā brāhmaṇiyā evaṃ vācaṃ bhāsamānāya, sutvā Dhānañjāniṃ brāhmaṇiṃ etad avoca: Avabhūtā ca ’yaṃ Dhānañjāni {brāhmaṇī} parābhūtā ca ’yaṃ Dhānañjānī brāhmaṇī vijjamānānaṃ brāhmaṇānaṃ, atha ca pana tassa muṇḍakassa samaṇakassa vaṇṇaṃ bhāsatīti. 
Na hi pana tvaṃ, tāta Bhadramukha, tassa Bhagavato sīlapaññāṇaṃ jānāsi; sace tvaṃ, tāta Bhadramukha, tassa Bhagavato sīlapaññāṇaṃ jāneyyāsi, na tvaṃ, tāta Bhadramukha, taṃ Bhagavantaṃ akkositabbaṃ paribhāsitabbaṃ maññeyyāsīti. 
Tena hi, bhoti, yadā samaṇo Gotamo Caṇḍalakappaṃ anuppatto hoti, atha kho me āroceyyāsīti. 
Evaṃ Bhadramukhāti kho Dhānañjānī brāhmaṇī Saṅgāravassa māṇavassa paccassosi. 
Atha kho Bhagavā Kosalesu anupubbena cārikaṃ caramāno Caṇḍalakappaṃ tad avasari. 
Tatra sudaṃ Bhagavā Caṇḍalakappe viharati Todeyyānaṃ brāhmaṇānaṃ ambavane. 
Assosi kho Dhānañjānī brāhmaṇī: Bhagavā kira Caṇḍalakappaṃ anuppatto Caṇḍalakappe viharati Todeyyānaṃ brāhmaṇānaṃ ambavane ti. 
Atha kho Dhānañjānī brāhmaṇī yena Saṅgāravo māṇavo ten’ upasaṃkami, upasaṃkamitvā Saṅgāravaṃ māṇavaṃ etad avoca: Ayaṃ, tāta Bhadramukha, so Bhagavā Caṇḍalakappaṃ anuppatto Caṇḍalakappe viharati Todeyyānaṃ brāhmaṇānaṃ ambavane. 
Yassa dāni tvaṃ, tāta Bhadramukha, kālaṃ maññasīti. 
Evaṃ bhotīti kho Saṅgāravo māṇavo Dhānañjāniyā brāhmaṇiya paṭisutvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi sammodanīyaṃ (211) kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Saṅgāravo māṇavo Bhagavantaṃ etad avoca:-- Santi kho, bho Gotama, eke samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti. 
Tatra, bho Gotama, ye te samaṇabrāhmaṇā diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesaṃ bhavaṃ Gotamo katamo ti? 
Diṭṭhadhammābhiññāvosānapāramippattānaṃ ādibrahmacariyaṃ paṭijānantānam pi kho ahaṃ, Bhāradvāja, vemattataṃ vadāmi. Santi, Bhāradvāja, eke samaṇabrāhmaṇā anussavikā, te anussavena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, seyyathāpi brāhmaṇā Tevijjā. 
Santi pana, Bhāradvāja, eke samaṇabrāhmaṇā kevalaṃ saddhāmattakena diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, seyyathāpi {takkī} 
{vīmaṃsī}. Santi, Bhāradvāja, eke samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃ yeva dhammaṃ abhiññāya, diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti. 
Tatra, Bhāradvāja, ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃ yeva dhammaṃ abhiññāya, diṭṭhadhammābhiññāvosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesāham asmi. Tad {aminā} p’ etaṃ, Bhāradvāja pariyāyena veditabbaṃ. 
Yathā ye te samaṇabrāhmaṇā pubbe ananussutesu dhammesu sāmaṃ yeva dhammaṃ abhiññāya diṭṭhadhammābhiññavosānapāramippattā ādibrahmacariyaṃ paṭijānanti, tesāham asmi. 
Idha me, Bhāradvāja, pubbe va sambodhā anabhisambuddhassa Bodhisattass’ eva sato etad ahosi:-- Sambādho gharāvāso rājāpatho, abbhokāso pabbajjā. 
Nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṅkhalikhitaṃ brahmacariyaṃ carituṃ. 
Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So kho ahaṃ, Bhāradvāja, apa-(212)rena samayena daharo va samāno susu kālakeso . . . (&c. 
as from line 28 of Vol. I page 16 to page 16 line 8, substituting Bhāradvāja for bhikkhave) . . . alam idaṃ padhānāyāti. 
Apissu maṃ . . . (&c. as from line 29 of Vol. I page {240} to page 24 line 16, substituting Bhāradvāja for Aggivessana & omitting evarūpā pi kho me . . . tiṭṭhati p.24 line 2 & on p. 244) . . . āvatto bāhullāyāti. 
So kho ahaṃ, Bhāradvāja, oḷārikaṃ āhāraṃ āhāretvā balaṃ gahetvā vivicc’ eva kāmehi --pe-- paṭhamajjhānaṃ upasampajja vihāsiṃ. 
Vitakkavicārānaṃ vūpasamā ajjhattaṃ sampasādanaṃ cetaso ekodibhāvaṃ avitakkaṃ avicāraṃ samādhijaṃ pītisukhaṃ dutiyajjhānaṃ --pe-- tatiyajjhānaṃ upasampajja vihāsiṃ. 
So evaṃ samāhite citte parisuddhe pariyodāte anaṅgaṇe vigatūpakkilese mudubhūte kammaṇiye ṭhite ānejjappatte . . . (&c. as from line 19 of Vol.I page 24 to page 24 line 21. substituting Bhāradvāja for Aggivessana & omitting evarūpā pi . . . tiṭṭhati on pp. 24,249) . . . ātāpino pahitattassa viharato ti. 
Evaṃ vutte Saṅgāravo māṇavo Bhagavantaṃ etad avoca: 
-- Aṭṭhita vata bhoto Gotamassa padhānaṃ ahosi, sappurisa vata bhoto Gotamassa padhānaṃ ahosi, yathā taṃ arahato sammāsambuddhassa. 
Kin nu kho, bho Gotama, atthi devā ti? 
Ṭhānaso me taṃ, Bhāradvāja, viditaṃ yadidaṃ atthi devā ti. 
Kin nu kho, bho Gotama, atthi devā ti puṭṭho samāno, ṭhānaso me taṃ, Bhāradvāja, viditaṃ yadidaṃ atthi devā ti vadesi? 
Nanu, bho Gotama, evaṃ sante tucchā musā hotīti? 
Atthi devā ti, Bhāradvāja, puṭṭho samāno, atthi devā (213) ti yo {vadeyya}, ṭhānaso viditā me viditā ti yo vadeyya, atha khvettha viññūpurisena ekaṃsena niṭṭhaṃ gantabbaṃ yadidaṃ atthi devā ti. 
Kissa pana me bhavaṃ Gotamo ādiken’ eva na byākāsīti? 
Ucce sammataṃ kho etaṃ, Bhāradvāja, lokasmiṃ yadidaṃ atthi devā ti. 
Evaṃ vutte Saṅgāravo māṇavo Bhagavantaṃ etad avoca: 
-- Abhikkantaṃ, bho Gotama; abhikkantam, bho Gotama, Seyyathāpi, bho Gotama, nikujjitaṃ vā ukkujjeyya, paṭicchannaṃ vā vivareyya, mūḷhassa vā maggaṃ ācikkheyya. 
andhakāre vā telapajjotaṃ dhāreyya: Cakkhumanto rūpāni dakkhintīti, -- evam evaṃ bhotā Gotamena anekapariyāyena dhammo pakāsito. 
Esāhaṃ Bhagavantaṃ Gotamaṃ saraṇaṃ gacchāmi dhammañ ca bhikkhusaṃghañ ca. 
Upāsakaṃ maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇagatan ti. 
SAṄGĀRAVASUTTAṂ DASAMAṂ. 
BRĀHMAṆAVAGGO PAÑCAMO. 
MAJJHIMAPAṆṆĀSAṂ SAMATTAṂ.