You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
88. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Ānando pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Sāvatthiṃ piṇḍāya pāvisi. 
Sāvatthiyaṃ piṇḍāya caritvā pacchābhattam piṇḍapātapaṭikkanto yena Pubbārāmo Migāramātu pāsādo ten’ upasaṃkami divāvihārāya. 
Tena kho pana samayena rājā Pasenadi Kosalo Ekapuṇḍarīkaṃ nāgaṃ abhirūhitvā Sāvatthiyā niyyāti divādivassa. 
Addasā kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ dūrato va āgacchantaṃ; disvāna Sirivaḍḍhaṃ mahāmattaṃ āmantesi: Āyasmā no eso, samma Sirivaḍḍha, Ānando ti? 
vaṃ mahārāja; āyasmā eso Ānando ti. 
Atha kho rājā Pasenadi Kosalo aññataraṃ purisaṃ āmantesi: Ehi tvaṃ, ambho purisa, yen’ āyasmā Ānando ten’ upasaṃkama; upasaṃkamitvā mama vacanena āyasmato Ānandassa pāde sirasā vandāhi: Rājā, bhante, Pasenadi Kosalo āyasmato Ānandassa pāde sirasā vandatīti; evañ ca vadehi: Sace kira, bhante, āyasmato Ānandassa na kiñci accāyikaṃ karaṇīyaṃ, āgametu kira, bhante, āyasmā Ānando (113) muhuttaṃ anukampaṃ upādāyāti. 
Evaṃ devāti kho so puriso rañño Pasenadissa Kosalassa paṭisutvā yen’ āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho so puriso āyasmantaṃ Ānandaṃ etad avoca: Rājā, bhante, Pasenadi Kosalo āyasmato Ānandassa pāde sirasā vandati, evañ ca vadeti: Sace kira. bhante, āyasmato Ānandassa na kiñci accāyikaṃ {karaṇīyaṃ}, āgametu kira, bhante, āyasmā Ānando muhuttaṃ anukampaṃ upādāyāti. 
Adhivāsesi kho āyasmā Ānando tuṇhībhāvena. 
Atha kho rājā Pasenadi Kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattiko va yen’ āyasmā Ānando ten’ upasaṃkami; upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: Sace, bhante, āyasmato Ānandassa na kiñci accāyikaṃ karaṇīyaṃ, sādhu, bhante, āyasmā Ānando yena Aciravatiyā nadiyā tīraṃ, ten’ upasaṃkamatu anukampaṃ upādāyāti. 
Adhivāsesi kho āyasmā Ānando tuṇhībhāvena. 
Atha kho āyasmā Ānando yena Aciravatiyā nadiyā tīraṃ ten’ upasaṃkami; upasaṃkamitvā aññatarasmiṃ rukkhamūle paññatte āsane nisīdi. 
Atha kho rājā Pasenadi Kosalo yāvatikā nāgassa bhūmi nāgena gantvā nāgā paccorohitvā pattiko va yen’ āyasmā Ānando ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Ānandaṃ abhivādetvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: 
Idha, bhante, āyasmā Ānando hatthatthare nisīdatūti. 
Alam, mahārāja; nisīda tvaṃ; nisinno ahaṃ sake āsane ti. 
Nisīdi kho rājā Pasenadi Kosalo paññatte āsane. 
Nisajja kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: Kin nu kho, bhante Ānanda, so Bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti? 
-- Na kho, mahārāja, so Bhagavā tathārūpaṃ kāyasamācāraṃ samācareyya yvāssa kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. 
(114) Kiṃ pana, bhante Ānanda, so Bhagavā tathārūpaṃ vacīsamācāraṃ --pe-- manosamācāraṃ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. 
Na kho, mahārāja, so Bhagavā tathārūpaṃ manosamācāraṃ samācareyya yvāssa manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. 
Acchariyaṃ, bhante; abbhutaṃ, bhante; yaṃ hi mayaṃ, bhante, nāsakkhimha pañhena paripūretuṃ, taṃ, bhante, āyasmatā Ānandena pañhassa veyyākaraṇena paripūritaṃ. 
Ye te, bhante, bālā avyattā ananuvicca apariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, na mayan taṃ sārato paccāgacchāma. 
Ye ca kho te, bhante, paṇḍitā vyattā medhāvino anuvicca pariyogāhetvā paresaṃ vaṇṇaṃ vā avaṇṇaṃ vā bhāsanti, taṃ {mayaṃ} sārato paccāgacchāma. 
Katamo pana, bhante Ānanda. 
kāyasamācāro opārambho samaṇehi brāhmaṇehi vinnūhīti? 
Yo kho, mahārāja, kāyasamācāro akusalo. 
Katamo pana, bhante, kāyasamācāro akusalo? 
Yo kho, mahārāja, kāyasamācāro sāvajjo. 
Katamo pana, bhante, kāyasamācāro sāvajjo? 
Yo kho, mahārāja, kāyasamācāro savyāpajjho Katamo pana, bhante, kāyasamācāro savyāpajjho? 
Yo kho, mahārāja, {kāyasamācāro} dukkhavipāko. 
Katamo pana, bhante, kāyasamācāro dukkhavipāko? 
Yo kho, mahārāja, kāyasamācāro attabyābādhāya pi saṃvattati, parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃvattati; tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;-- evarūpo kho, mahārāja, kāyasamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. 
Katamo pana, bhante Ānanda, vacīsamācāro --pe-- manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti? 
Yo kho, mahārāja, manosamācāro akusalo. 
Katamo pana, bhante, manosamācāro akusalo? 
(115) Yo kho, mahārāja, manosamācāro sāvajjo. 
Katamo pana, bhante, manosamācāro sāvajjo? 
Yo kho, mahārāja, manosamācāro savyāpajjho? 
Katamo pana, bhante, manosamācāro savyāpajjho? 
Yo kho, mahārāja, manosamācāro dukkhavipāko. 
Katamo pana, bhante, manosamācāro dukkhavipāko? 
Yo kho, mahārāja, manosamācāro attabyābādhāya pi saṃvattati, parabyābādhāya pi saṃvattati, ubhayabyābādhāya pi saṃvattati; tassa akusalā dhammā abhivaḍḍhanti, kusalā dhammā parihāyanti;-- evarūpo kho, mahārāja, manosamācāro opārambho samaṇehi brāhmaṇehi viññūhīti. 
Kin nu kho, bhante Ānanda, so Bhagavā sabbesaṃ yeva akusalānaṃ dhammānaṃ pahānaṃ vaṇṇetīti? 
Sabbākusaladhammapahīno kho, mahārāja, Tathāgato, kusaladhammasamannāgato ti. 
Katamo pana, bhante Ānanda, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti? 
Yo kho, mahārāja, kāyasamācāro kusalo. 
Katamo pana, bhante, kāyasamācāro kusalo? 
Yo kho, mahārāja, kāyasamācāro anavajjo. 
Katamo pana, bhante, kāyasamācāro anavajjo? 
Yo kho, mahārāja, kāyasamācāro avyāpajjho. 
Katamo pana, bhante, kāyasamācāro avyāpajjho? 
Yo kho, mahārāja, kāyasamācāro sukhavipāko. 
Katamo pana, bhante, kāyasamācāro sukhavipāko? 
Yo kho, mahārāja, kāyasamācāro n’ ev’ attabyābādhāya pi saṃvattati, na parabyābādhāya pi saṃvattati, na ubhayabyābādhāya pi saṃvattati; tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti;-- evarūpo kho, mahārāja, kāyasamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti. 
Katamo pana, bhante Ānanda, vacīsamācāro --pe-- manosamācāro anopārambho samaṇehi brāhmāṇehi viññūhīti? 
Yo kho, mahārāja, manosamācāro kusalo. 
(116) Katamo pana, bhante, manosamācāro kusalo? 
Yo kho, mahārāja, manosamācāro anavajjo. 
Katamo pana, bhante, manosamācāro anavajjo? 
Yo kho, mahārāja, manosamācāro avyāpajjho. 
Katamo pana, bhante, manosamācāro avyāpajjho? 
Yo kho, mahārāja, manosamācāro sukhavipāko. 
Katamo pana, bhante, manosamācāro sukhavipāko? 
Yo kho, mahārāja, manosamācāro n’ ev’ attabyābādhāya pi saṃvattati, na parabyābādhāya pi saṃvattati, na ubhayabyābādhāya saṃvattati; tassa akusalā dhammā parihāyanti, kusalā dhammā abhivaḍḍhanti;-- evarūpo kho, mahārāja, manosamācāro anopārambho samaṇehi brāhmaṇehi viññūhīti. 
Kiṃ pana, bhante Ānanda, so Bhagavā sabbesaṃ yeva kusalānaṃ dhammānaṃ upasampadaṃ vaṇṇetīti? 
Sabbākusaladhammapahīno kho, mahārāja, Tathāgato kusaladhammasamannāgato ti. 
Acchariyam, bhante, abbhutaṃ, bhante, yāva subhāsitaṃ c’ idaṃ, bhante, āyasmatā Ānandena, iminā ca mayaṃ, bhante, āyasmato Ānandassa subhāsitena attamanābhiraddhā. 
Evaṃ attamanābhiraddhā ca mayaṃ, bhante, āyasmato Ānandassa subhāsitena, sace, bhante, āyasmato Ānandassa hatthiratanaṃ kappeyya, hatthiratanam pi mayaṃ āyasmato Ānandassa dadeyyāma. 
Sace, bhante, āyasmato Ānandassa assaratanaṃ kappeyya, assaratanam pi mayaṃ āyasmato Ānandassa dadeyyāma. 
Sace, bhante, āyasmato Ānandassa gāmavaraṃ kappeyya, gāmavaram pi mayaṃ āyasmato Ānandassa dadeyyāma. 
Api ca, bhante, mayam p’ etaṃ jānāma: n’ etaṃ āyasmato Ānandassa kappatīti. 
Ayaṃ me, bhante, bāhitikā {raññā} Māgadhena Ajātasattunā Vedehiputtena chattanāḷiyā pakkhipitvā pahitā soḷasasamā āyāmena aṭṭhasamā vitthārena; taṃ, bhante, āyasmā Ānando {paṭigaṇhātu} anukampaṃ upādāyāti. 
Alaṃ, mahārāja; paripuṇṇaṃ me ticīvaran ti. 
(117) {Ayaṃ}, bhante, Aciravatī nadī diṭṭhā āyasmatā c’ eva Ānandena amhehi ca yadā upari pabbate mahāmegho abhippavuṭṭho hoti; athāyaṃ Aciravatī nadī ubhato kūlāni saṃvissandantī gacchati;-- evam eva kho, bhante, āyasmā Ānando imāya bāhitikāya attano ticīvaraṃ karissati; yaṃ pan’ āyasmato Ānandassa purāṇaṃ ticīvaraṃ, taṃ sabrahmacārīhi saṃvibhajissati. 
Evāyaṃ amhākaṃ dakkhiṇā saṃvissandantī maññe gamissati. 
Paṭigaṇhātu, bhante, {āyasmā} Ānando bāhitikan ti. 
Paṭiggahesi kho āyasmā Ānando bāhitikaṃ. 
Atha kho rājā Pasenadi Kosalo āyasmantaṃ Ānandaṃ etad avoca: 
Handa va dāni mayaṃ, bhante Ānanda, gacchāma; bahukiccā mayaṃ bahukaraṇīyā ti. -- Yassa dāni tvaṃ, mahārāja. 
kālam maññasīti. -- Atha kho rājā Pasenadi Kosalo āyasmato Ānandassa bhāsitaṃ abhinanditvā anumoditvā, uṭṭhāy’ āsanā āyasmantaṃ Ānandaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho āyasmā Ānando acirapakkantassa rañño Pasenadissa Kosalassa yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno āyasmā Ānando yāvatako ahosi raññā Pasenadinā Kosalena saddhiṃ kathāsallāpo, taṃ sabbaṃ Bhagavato ārocesi, tañ ca bāhitikaṃ Bhagavato pādāsi. 
Atha kho Bhagavā bhikkhū āmantesi: Lābhā, bhikkhave, rañño Pasenadissa Kosalassa; suladdhalābhā, bhikkhave, rañño Pasenadissa Kosalassa, yaṃ rājā Pasenadi Kosalo labhati Ānandaṃ dassanāya labhati payirupāsanāyāti. 
Idam avoca Bhagavā; attamanā te bhikkhū Bhagavato bhāsitaṃ abhinandun ti. 
BĀHITIKASUTTAṂ AṬṬHAMAṂ.