You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(045) 81. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Kosalesu cārikaṃ carati mahatā bhikkhusaṃghena saddhiṃ. 
Atha kho Bhagavā maggā okkamma aññatarasmiṃ padese sitaṃ pātvākāsi. 
Atha kho āyasmato Ānandassa etad ahosi:-- Ko nu kho hetu, ko paccayo Bhagavato sitassa pātukammāya? 
Na akāraṇena Tathāgatā sitaṃ pātukarontīti. 
Atha kho āyasmā Ānando ekaṃsaṃ cīvaraṃ katvā yena Bhagavā ten’ añjalim paṇāmetvā Bhagavantaṃ etad avoca:-- Ko nu kho, bhante, hetu, ko paccayo Bhagavato sitassa pātukammāya? 
Na akāraṇena Tathāgatā sitaṃ pātukarontīti. 
Bhūtapubbaṃ, Ānanda, imasmiṃ padese Vebhaḷiṅgaṃ nāma gāmanigamo ahosi iddho c’ eva phīto ca bahujano ākiṇṇamanusso. 
Vebhaḷiṅgaṃ kho, Ānanda, gāmanigamaṃ Kassapo bhagavā arahaṃ sammā-sambuddho upanissāya vihāsi. 
Idha sudaṃ, Ānanda, Kassapassa bhagavato arahato sammā-sambuddhassa ārāmo ahosi. 
Idha sudaṃ, Ānanda, Kassapo bhagavā arahaṃ sammā-sambuddho nisinnako bhikkhusaṃghaṃ ovadatīti. 
Atha kho āyasmā Ānando catugguṇā saṃghāṭiṃ paññāpetvā Bhagavantaṃ etad avoca:-- Tena hi, bhante, Bhagavā nisīdatu. 
Evāyaṃ bhūmippadeso dvīhi arahantehi sammāsambuddhehi paribhutto bhavissatīti. 
Nisīdi Bhagavā paññatte āsane. 
Nisajja kho Bhagavā āyasmantaṃ Ānandaṃ āmantesi: 
-- Bhūtapubbaṃ, Ānanda, imasmiṃ padese Vebhaḷiṅgaṃ nāma gāmanigamo ahosi iddho c’ eva phīto ca bahujano ākiṇṇamanusso. 
Vebhaḷiṅgaṃ kho, Ānanda, gāmanigamaṃ Kassapo bhagavā arahaṃ sammā-sambuddho upanissāya vihāsi. 
Idha sudaṃ, Ānanda, Kassapassa bhagavato arahato 
{sammā}-sambuddhassa ārāmo ahosi. 
Idha sudaṃ, Ānanda, Kassapo bhagavā arahaṃ sammā-sambuddho nisinnako (046) bhikkhusaṃghaṃ ovadati. 
Vebhaḷiṅge kho, Ānanda, gāmanigame Ghaṭīkāro nāma kumbhakāro Kassapassa bhagavato arahato sammā-sambuddhassa upaṭṭhāko ahosi aggupaṭṭhāko. 
Ghaṭīkārassa kho, Ānanda, kumbhakārassa Jotipālo nāma māṇavo sahāyo ahosi piyasahāyo. 
Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ āmantesi:-- Āyāma, samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṃkamissāma; sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Evaṃ vutte, Ānanda, Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāram etad avoca:-- Alaṃ, samma Ghaṭīkāra; kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti? 
Dutiyam pi kho, Ānanda, --pe-- tatiyam pi kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ etad avoca:-- Āyāma, samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya upasaṃkamissāma; sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Tatiyaṃ pi kho, Ānanda. 
Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- Alaṃ, samma Ghaṭīkāra; kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti? 
Tena hi, samma Jotipāla, sottiṃ sināniṃ ādāya nadiṃ gamissāma sināyitun ti. 
Evaṃ sammāti kho, Ānanda, Jotipālo māṇavo Ghaṭīkārassa kumbhakārassa paccassosi. 
Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo sottiṃ sināniṃ ādāya nadiṃ agamaṃsu sināyituṃ. 
Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ āmantesi:-- Ayaṃ, samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. 
Āyāma, samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ dassanāya upasaṃkamissāma. 
Sādhusammatam hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Evam vutte, Ānanda, Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- Alaṃ, samma Ghaṭīkāra, kiṃ pana (047) tena muṇḍakena samaṇakena diṭṭhenāti? 
Dutiyam pi kho, Ānanda, --pe-- tatiyam pi kho, Ānanda. 
Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ etad avoca:-- Ayaṃ, samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. 
Āyāma, samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ dassanāya upasaṃkamissāma. 
Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Tatiyam pi kho, Ānanda, Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- 
Alaṃ. samma Ghaṭīkāra, kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti? 
Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotipālaṃ māṇavaṃ ovaṭṭikāya parāmasitvā etad avoca:-- Ayaṃ, samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. 
Āyāma, samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ dassanāya upasaṃkamissāma. 
Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Atha kho, Ānanda, Jotipālo māṇavo ovaṭṭikaṃ viniveṭhetvā Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- Alaṃ, samma Ghaṭīkāra; kiṃ pana tena muṇḍakena samaṇakena diṭṭhenāti? 
Atha kho, Ānanda, Ghaṭīkāro kumbhakāro Jotilālaṃ māṇavaṃ sīsanahātaṃ kesesu parāmasitvā etad avoca:-- 
Ayaṃ. samma Jotipāla, Kassapassa bhagavato arahato sammā-sambuddhassa avidūre ārāmo. 
Ayāma. samma Jotipāla, Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ dassanāya upasaṃkamissāma. 
Sādhusammataṃ hi me tassa Bhagavato dassanaṃ arahato sammā-sambuddhassāti. 
Atha kho, Ānanda, Jotipālassa māṇavassa etad ahosi:-- Acchariyaṃ vata bho, abbhutaṃ vata bho. 
Yatra hi nāmāyaṃ Ghaṭīkāro kumbhakāro ittarajacco samāno amhākaṃ sīsanahātānaṃ kesesu parāmasitabbaṃ maññissati; na vat’ idaṃ orakaṃ maññe bhavissatīti; Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- Yāvetadohi pi, samma Ghaṭīkārāti. 
Yāvetadohi pi, samma Jotipāla, tathā hi pana (048) me sādhusammataṃ tassa Bhagavato dassanaṃ arahato sammāsambuddhassāti. 
Tena hi, samma Ghaṭīkāra, muñca; gamissāmāti. 
Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo bhagavā arahaṃ sammā-sambuddho ten’ upasaṃkamiṃsu. 
Upasaṃkamitvā Ghaṭīkāro kumbhakāro Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ abhivādetvā ekamantaṃ nisīdi. 
Jotipālo pana māṇavo Kassapena bhagavatā arahatā sammāsambuddhena saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho, Ānanda, Ghaṭīkāro kumbhakāro Kassapaṃ bhagavantaṃ arahantaṃ sammā-sambuddhaṃ etad avoca:-- Ayaṃ me, bhante, Jotipālo māṇavo sahāyo piyasahāyo; imassa Bhagavā dhammaṃ desetūti. 
Atha kho, Ānanda, Kassapo bhagavā arahaṃ sammā-sambuddho Ghaṭīkārañ ca kumbhakāraṃ Jotipālañ ca māṇavaṃ dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo Kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Kassapassa bhagavato arahato sammāsambuddhassa bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ āsanā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
Atha kho, Ānanda, Jotipālo māṇavo Ghaṭīkāraṃ kumbhakāraṃ etad avoca:-- Imaṃ nu tvaṃ, samma Ghaṭīkāra, dhammaṃ suṇanto, atha ca pana na agārasmā anagāriyaṃ pabbajasīti? 
Nanu maṃ, samma Jotipāla, jānāsi: Andhe jiṇṇe mātāpitaro posemīti? 
Tena hi, samma Ghaṭīkāra, ahaṃ agārasmā anāgariyaṃ pabbajissāmīti. 
Atha kho, Ānanda, Ghaṭīkāro ca kumbhakāro Jotipālo ca māṇavo yena Kassapo bhagavā arahaṃ sammāsambuddho (049) ten’ upasaṃkamiṃsu; upasaṃkamitvā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinno kho, Ānanda, Ghaṭīkāro kumbhakāro Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca:-- Ayaṃ me, bhante, Jotipālo māṇavo sahāyo piyasahāyo. 
Imaṃ Bhagavā pabbājetūti. 
Alattha kho, Ānanda, Jotipālo māṇavo Kassapassa bhagavato arahato sammāsambuddhassa santike pabbajjaṃ alattha upasampadaṃ. 
Atha kho, Ānanda, Kassapo bhagavā arahaṃ sammāsambuddho acirūpasampanne Jotipāle māṇave addhamāsūpasampanne Vebhaḷiṅge yathābhirantaṃ viharitvā yena Bārāṇasī tena cārikaṃ pakkāmi; anupubbena cārikaṃ caramāno yena Bārāṇasī tad avasari. 
Tatra sudaṃ, Ānanda, Kassapo bhagavā arahaṃ sammāsambuddho Bārāṇasiyaṃ viharati Isipatane Migadāye. 
Assosi kho, Ānanda, Kikī Kāsirājā: Kassapo kira bhagavā arahaṃ sammāsambuddho Bārāṇasiṃ anuppatto Bārāṇasiyaṃ viharati Isipatane Migadāye ti. 
Atha kho, Ānanda, Kikī Kāsirājā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi Bārāṇasiyā niyyāsi mahatā rājānubhāvena Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ dassanāya; yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va yena Kassapo bhagavā arahaṃ sammāsambuddho ten’ upasaṃkami; upasaṃkamitvā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinnaṃ kho, Ānanda, Kikiṃ Kāsirājānaṃ Kassapo bhagavā arahaṃ sammāsambuddho dhammīyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Atha kho, Ānanda, Kikī Kāsirājā Kassapena bhagavatā arahatā sammāsambuddhena dhammiyā kathāya sandassito samādapito sammuttejito sampahaṃsito Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca:-- 
(050) Adhivāsetu me, bhante, Bhagavā svātanāya bhattaṃ saddhiṃ bhikkhusaṃghenāti. 
Adhivāsesi kho, Ānanda, Kassapo bhagavā arahaṃ sammāsambuddho tuṇhībhāvena. 
Atha kho, {Ānanda}, Kikī Kāsirājā Kassapassa bhagavato arahato sammāsambuddhassa adhivāsanaṃ viditvā uṭṭhāy’ āsanā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ abhivādetvā padakkhiṇaṃ katvā pakkāmi. 
Atha kho, Ānanda, Kikī Kāsirājā tassā rattiyā accayena sake nivesane paṇītaṃ khādanīyaṃ bhojanīyaṃ paṭiyādāpetvā paṇḍumuṭikassa sālino vicitakāḷakaṃ anekasūpaṃ anekabyañjanaṃ Kassapassa bhagavato arahato sammāsambuddhassa kālaṃ ārocāpesi: Kālo, bhante, niṭṭhitaṃ bhattan ti. 
Atha kho, Ānanda, Kassapo bhagavā arahaṃ sammāsambuddho pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Kikissa Kāsirañño nivesanaṃ ten’ upasaṃkami; upasaṃkamitvā paññatte āsane nisīdi saddhiṃ bhikkhusaṃghena. 
Atha kho, Ānanda, Kikī Kāsirājā buddhapamukhaṃ bhikkhusaṃghaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho, Ānanda, Kikī Kāsirājā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ bhuttāviṃ onītapattapāṇiṃ aññataraṃ nīcaṃ āsanaṃ gahetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho, Ānanda, Kikī Kāsirājā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca:-- Adhivāsetu me, bhante, Bhagavā Bārāṇasiyaṃ vassāvāsaṃ, evarūpaṃ saṃghassa upaṭṭhānaṃ bhavissatīti. 
Alaṃ, mahārāja, adhivuttho me vassāvāso ti. 
Dutiyam pi kho, Ānanda, --pe-- tatiyam pi kho, Ānanda, Kikī Kāsirājā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca:-- Adhivāsetu me, bhante, Bhagavā Bārāṇasiyaṃ vassāvāsaṃ, evarūpaṃ saṃghassa upaṭṭhānaṃ bhavissatīti. 
Alaṃ, mahārāja; adhivuttho me vassāvāso ti. 
Atha kho, Ānanda, Kikissa Kāsirañño: Na me Kassapo bhagavā (051) arahaṃ sammāsambuddho adhivāseti Bārāṇasiyaṃ vassāvāsan ti, ahu-d-eva aññathattaṃ ahu domanassaṃ. 
Atha kho, Ānanda, Kikī Kāsirājā Kassapaṃ bhagavantaṃ arahantaṃ sammāsambuddhaṃ etad avoca:-- Atthi nu te, bhante, añño koci mayā upaṭṭhākataro ti? 
Atthi, mahārāja, {Vebhaḷiṅgaṃ} nāma gāmanigamo; tattha Ghaṭīkāro nāma kumbhakāro; so me upaṭṭhāko aggupaṭṭhāko. 
Tuyhaṃ kho pana, mahārāja: Na me Kassapo bhagavā arahaṃ sammāsambuddho adhivāseti Bārāṇasiyaṃ vassāvāsan ti atthi aññathattaṃ atthi domanassaṃ; tayidaṃ Ghaṭīkāre kumbhakāre na ’tthi na ca bhavissati. 
Ghaṭīkāro kho, mahārāja, kumbhakāro buddhaṃ saraṇaṃ gato dhammaṃ saraṇaṃ gato saṃghaṃ saraṇaṃ gato. 
Ghaṭīkaro kho, mahārāja, kumbhakāro pāṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato surāmerayamajjapamādaṭṭhānā paṭivirato. 
Ghaṭīkāro kho mahārāja, kumbhakāro buddhe aveccappasādena samannāgato, dhamme -- pe -- saṃghe, ariyakantehi sīlehi samannāgato. 
Ghaṭīkāro kho, mahārāja, kumbhakāro dukkhe nikkaṅkho dukkhasamudaye nikkaṅkho dukkhanirodhe nikkaṅkho dukkhanirodhagāminiyā paṭipadāya nikkaṅkho. 
Ghaṭīkāro kho, mahārāja, kumbhakāro ekabhattiko brahmacārī sīlavā kalyāṇadhammo. 
Ghaṭīkāro kho, mahārāja, kumbhakāro nikkhittamaṇisuvaṇṇo apetajātarūparajato. 
Ghaṭīkāro kho, mahārāja, kumbhakāro na musalena na sahatthā paṭhaviṃ khanati. 
Yaṃ hoti kūlapaluggaṃ vā mūsikukkuro vā taṃ kāmena āharitvā bhājanaṃ karitvā evam āha:-- Ettha yo icchati taṇḍulapabhivattāni vā mugga. 
pabhivattāni vā kāḷāyapabhivattāni vā nikkhipitvā yaṃ icchati taṃ haratūti. 
Ghaṭīkāro kho, mahārāja, kumbhakāro andhe (052) jiṇṇe mātāpitaro poseti. 
Ghaṭīkāro kho, mahārāja, kumbhakāro pañcannaṃ {orambhāgiyānaṃ} saṃyojanānaṃ parikkhayā opapātiko tattha parinibbāyī anāvattidhammo tasmā lokā. 
Ekam idāhaṃ, mahārāja, samayaṃ Vebhaḷiṅge gāmanigame viharāmi. 
Atha khvāhaṃ, mahārāja, pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena Ghaṭīkārassa kumbhakārassa mātāpitaro ten upasaṃkamiṃ, upasaṃkamitvā Ghaṭīkārassa kumbhakārassa mātāpitaro etad avocaṃ:-- Handa ko nu kho ayaṃ bhaggavo gato ti? 
-- Nikkhanto kho te, bhante, upaṭṭhāko: ato kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjāti. -- Atha khvāhaṃ, mahārāja, kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’ āsanā pakkāmiṃ. 
Atha kho, mahārāja, Ghaṭīkāro kumbhakāro yena mātāpitaro ten’ upasaṃkami, upasaṃkamitvā mātāpitaro etad avoca:-- Ko kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’ āsanā pakkanto ti? 
-- Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kumbhiyā odanaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’ āsanā pakkanto ti. -- Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:-- Lābhā vata me suladdhaṃ vata me yassa me Kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho ti. 
Atha kho, mahārāja, Ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitunnaṃ. 
Ekam idāhaṃ, mahārāja, samayaṃ tatth’ eva Vebhaḷiṅge gāmanigame viharāmi. 
Atha khvāhaṃ, mahārāja, pubbaṇhāsamayam nivāsetvā pattacīvaraṃ ādāya yena Ghaṭīkārassa kumbhakārassa mātāpitaro ten’ upasaṃkamiṃ, upasaṃkamitvā Ghaṭīkārassa kumbhakārassa mātāpitaro etad avocaṃ:-- Handa ko nu kho ayaṃ bhaggavo gato ti? 
-- Nikkhanto kho te, bhante, upaṭṭhāko; ato kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjāti. -- Atha khvāhaṃ, mahārāja, kaḷopiyā kummāsaṃ gahetvā pariyogā (053) sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’ āsanā pakkāmiṃ. 
Atha kho, mahārāja, Ghaṭīkaro kumbhakāro yena mātāpitaro ten’ upasaṃkami, upasaṃkamitvā mātāpitaro etad avoca:-- Ko kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy āsanā pakkanto ti? 
-- Kassapo, tāta, bhagavā arahaṃ sammāsambuddho kaḷopiyā kummāsaṃ gahetvā pariyogā sūpaṃ gahetvā paribhuñjitvā uṭṭhāy’ āsanā pakkanto ti. -- Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:-- Lābhā vata me suladdhaṃ vata me yassa me Kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho ti. 
Atha kho, mahārāja, Ghaṭīkāraṃ kumbhakāraṃ addhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitunnaṃ. 
Ekam idāhaṃ, mahārāja, samayaṃ tatth’ eva Vebhaḷiṅge gāmanigame viharāmi. 
Tena kho pana samayena kuṭī ovassati. 
Atha khvāhaṃ, mahārāja, bhikkhū āmantesiṃ:-- Gacchatha. 
bhikkhave, Ghaṭīkārassa kumbhakārassa nivesane tiṇam jānathāti. 
Evaṃ vutte, mahārāja, bhikkhū maṃ etad avocuṃ: 
-- Na ’tthi kho, bhante, Ghaṭīkārassa kumbhakārassa nivesane tiṇaṃ; atthi ca khvāssa āvesanaṃ tiṇacchadanan ti. 
Gacchatha, bhikkhave, Ghaṭīkārassa kumbhakārassa āvesanaṃ uttiṇaṃ karothāti. 
Atha kho te, mahārāja, bhikkhū Ghaṭīkārassa kumbhakārassa āvesanaṃ uttiṇam akaṃsu. 
Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa mātāpitaro bhikkhū etad avocuṃ: Ke āvesanaṃ uttiṇaṃ karotīti? 
-- Bhikkhū: Bhagini, Kassapassa bhagavato arahato sammāsambuddhassa kuṭī ovassatīti. -- Haratha, bhante, haratha bhadramukhā ti. 
Atha kho, mahārāja, Ghaṭīkāro kumbhakāro yena mātāpitaro ten upasaṃkami, upasaṃkamitvā mātāpitaro etad avoca:-- Ke āvesanaṃ uttiṇaṃ akaṃsūti? 
-- Bhikkhū, tāta: Kassapassa bhagavato arahato sammāsambuddhassa kuṭī ovassatīti. 
Atha kho, mahārāja, Ghaṭīkārassa kumbhakārassa etad ahosi:-- Lābhā vata me, suladdhaṃ vata me. 
yassa me Kassapo bhagavā arahaṃ sammāsambuddho evaṃ abhivissattho ti. 
Atha kho, mahārāja, Ghaṭīkāraṃ kumbha-(054)kāraṃ addhamāsaṃ pītisukhaṃ na vijahi sattāhaṃ mātāpitunnaṃ. 
Atha kho taṃ, mahārāja, āvesanaṃ sabbaṃ temāsaṃ ākāsacchadanaṃ aṭṭhāsi na cātivassi. 
Evarūpo ca, mahārāja, Ghaṭīkāro kumbhakāro ti. 
Lābhā, bhante, Ghaṭīkārassa kumbhakārassa, suladdhaṃ lābhā, bhante, Ghaṭīkārassa kumbhakārassa yassa Bhagavā evaṃ abhivissattho ti. 
Atha kho, Ānanda, Kikī Kāsirājā Ghaṭīkārassa kumbhakārassa pañcamattāni taṇḍulavāhasatāni pāhesi paṇḍumuṭikassa sālino tadūpiyañ ca sūpeyyaṃ. 
Atha kho te, Ānanda, rājapurisā Ghaṭīkāraṃ kumbhakāraṃ upasaṃkamitvā etad avocuṃ:-- Imāni te, bhante, pañcamattāni taṇḍulavāhasatāni Kikinā Kāsirājena pahitāni paṇḍumuṭikassa sālino tadūpiyan ca sūpeyyaṃ, tāni, bhante, patigaṇhātūti. 
Rājā kho bahukicco bahukaraṇīyo: Alaṃ me rañño va hotūti. 
Siyā kho pana te, Ānanda, evam assa: Añño nūna tena samayena Jotipālo māṇavo ahosīti. 
Na kho pan’ etaṃ, Ānanda, evaṃ daṭṭhabbaṃ. 
Ahaṃ tena samayena Jotipālo māṇavo ahosin ti. 
Idam avoca Bhagavā. 
Attamano āyasmā Ānando Bhagavato bhāsitaṃ abhinandīti. 
GHAṬĪKĀRA-SUTTAṂ PAṬHAMAṂ.