You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
82. Evam me sutam. 
Ekaṃ samayaṃ Bhagavā Kurūsu cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ yena Thullakoṭṭhitaṃ nāma Kurūnaṃ nigamo tad avasari. 
Assosuṃ kho Thullakoṭṭhitakā brāhmaṇagahapatikā:-- Samaṇo khalu bho Gotamo Sakyaputto Sakyakulā pabbajito Kurūsu (055) cārikaṃ caramāno mahatā bhikkhusaṃghena saddhiṃ Thullakoṭṭhitaṃ anuppatto. 
Taṃ kho pana bhavantaṃ Gotamaṃ evaṃ kalyāṇo kittisaddo abbhuggato -- iti pi so bhagavā arahaṃ sammāsambuddho vijjācaraṇasampanno sugato lokavidū anuttaro purisadammasārathi satthā devamanussānaṃ buddho bhagavā ti. 
So imaṃ lokaṃ sadevakaṃ samārakaṃ sabrahmakaṃ sassamaṇabrāhmaṇiṃ pajam sadevamanussaṃ sayaṃ abhiññā sacchikatvā pavedeti. 
So dhammaṃ deseti ādikalyāṇaṃ majjhe kalyāṇaṃ pariyosānakalyāṇaṃ sātthaṃ savyañjanaṃ, kevalaparipuṇṇaṃ parisuddhaṃ brahmacariyaṃ pakāseti. 
Sādhu kho pana tathārūpānaṃ arahataṃ dassanaṃ hotīti. 
Atha kho Thullakoṭṭhitakā brāhmaṇagahapatikā yena Bhagavā ten’ upasaṃkamiṃsu, upasaṃkamitvā app’ ekacce Bhagavantaṃ abhivādetvā ekamantaṃ {nisīdiṃsu}, app’ ekacce Bhagavatā saddhiṃ sammodiṃsu sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdiṃsu, app’ ekacce yena Bhagavā ten’ añjalim paṇāmetvā ekamantaṃ nisīdiṃsu, app’ ekacce Bhagavato santike nāmagottaṃ sāvetvā ekamantaṃ nisīdiṃsu, app’ ekacce tuṇhībhūtā ekamantaṃ nisīdiṃsu. 
Ekamantaṃ nisinne kho Thullakoṭṭhitake brāhmaṇagahapatike Bhagavā dhammiyā kathāya sandassesi samādapesi samuttejesi sampahaṃsesi. 
Tena kho pana samayena Raṭṭhapālo nāma kulaputto tasmiṃ yeva Thullakoṭṭhite aggakulikassa putto tissaṃ parisāyaṃ nisinno hoti. 
Atha kho Raṭṭhapālassa kulaputtassa etad ahosi:-- Yathā yathā khvāhaṃ Bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ; yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
Atha kho Thullakoṭṭhitakā brāhmaṇagahapatikā Bhagavatā dhammiyā kathāya sandassitā samādapitā samuttejitā sampahaṃsitā Bhagavato bhāsitaṃ abhinanditvā anumoditvā uṭṭhāy’ (056) āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā pakkamiṃsu. 
Atha kho Raṭṭhapālo kulaputto acirapakkantesu Thullakoṭṭhitakesu brāhmaṇagahapatikesu yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Raṭṭhapālo kulaputto Bhagavantaṃ etad avoca:-- Yathā yathā ’haṃ, bhante, Bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ. 
Icchām’ ahaṃ, bhante, kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. 
Labheyyāhaṃ, bhante, Bhagavato santike pabbajjaṃ, labheyyaṃ upasampadan ti. 
Anuññāto si pana tvaṃ, Raṭṭhapāla, mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti? 
Na kho ahaṃ, bhante, anuññāto mātāpitūhi agārasmā anagāriyaṃ pabbajjāyāti. 
Na kho, Raṭṭhapāla, Tathāgatā ananuññātaṃ mātāpitūhi pabbājentīti. 
Svāhaṃ, bhante, tathā karissāmi yathā maṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāyāti. 
Atha kho Raṭṭhapālo kulaputto uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā yena mātāpitaro ten’ upasaṃkami, upasaṃkamitvā mātāpitaro etad avoca:-- Ammatātā, yathā yathā 
’haṃ Bhagavatā dhammam desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ; icchām’ ahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ {pabbajjuṃ}. Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti. 
Evaṃ vutte Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- Tvaṃ kho, tāta Ratthapāla, amhākaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. [Ehi tvaṃ, tāta Raṭṭhapāla, bhuñja 
(057) ca piva ca {parivārehi} ca, bhuñjanto pivanto {parivārento} kāme paribhuñjanto puññāni karonto abhiramassu. 
Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya] ; maraṇena pi te mayaṃ akāmakā vinā bhavissāma. 
Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti? 
Dutiyam pi kho --pe-- tatiyaṃ pi kho Raṭṭhapālo kulaputto mātāpitaro etad avoca:-- Ammatātā, yathā yathā 
’haṃ Bhagavatā dhammaṃ desitaṃ ājānāmi, nayidaṃ sukaraṃ agāraṃ ajjhāvasatā ekantaparipuṇṇaṃ ekantaparisuddhaṃ saṃkhalikhitaṃ brahmacariyaṃ carituṃ; icchām’ ahaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajituṃ. 
Anujānātha maṃ agārasmā anagāriyaṃ pabbajjāyāti. 
Tatiyam pi kho Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ: 
-- Tvaṃ kho, tāta Raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Ehi tvaṃ, tāta Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. 
Na taṃ mayaṃ anujānāma agārasmā {anagāriyaṃ} pabbajjāya, maraṇena pi te mayaṃ akāmakā vinā bhavissāma. 
Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti? 
Atha kho Raṭṭhapālo kulaputto mātāpitūsu pabbajjaṃ alabhamāno tatth’ eva anantarahitāya bhūmiyā nipajji: 
Idh’ eva me maraṇaṃ bhavissati pabbajjā vā ti. 
(058) Atha kho Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- Tvaṃ kho, tāta Raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi, tāta Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. 
Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇena pi te mayaṃ akāmakā vinā bhavissāma. 
Kiṃ pana taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti? 
Evaṃ vutte Raṭṭhapālo kulaputto tuṇhī ahosi. 
Dutiyam pi kho --pe-- tatiyam pi kho Raṭṭhapālassa kulaputtassa mātāpitaro Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- Tvaṃ kho, tāta Raṭṭhapāla, amhākaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, tāta Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi, tāta Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. 
Na taṃ mayaṃ anujānāma agārasmā anagāriyaṃ pabbajjāya, maraṇena pi te mayaṃ akāmakā vinā bhavissāma. 
Kiṃ pana mayaṃ taṃ jīvantaṃ anujānissāma agārasmā anagāriyaṃ pabbajjāyāti? 
Tatiyam pi kho Raṭṭhapālo kulaputto tuṇhī ahosi. 
[Atha kho Raṭṭhapālassa kulaputtassa mātāpitaro yena Raṭṭhapālassa kulaputtassa sahāyakā ten’ upasaṃkamiṃsu, upasaṃkamitvā Raṭṭhapālassa kulaputtassa sahāyake etad avocuṃ:-- Eso, tātā, Raṭṭhapālo kulaputto anantarahitāya bhūmiyā nipanno: Idh’ eva me maraṇaṃ bhavissati pabbajjā vā ti. 
Ehi, tātā, yena Raṭṭhapālo kulaputto ten’ upasaṃkamatha, upasaṃkamitvā Raṭṭhapālaṃ kulaputtaṃ evaṃ vadetha:-- Tvaṃ kho, samma Raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi, samma Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu. 
Na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇena pi te mātāpitaro akāmakā (059) vinā bhavissanti. 
Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyāti?] 
Atha kho Raṭṭhapālassa kulaputtassa sahāyakā [Raṭṭhapālassa kulaputtassa mātāpitunnaṃ paṭisutvā] yena Raṭṭhapālo kulaputto ten’ upasaṃkamiṃsu, upasaṃkamitvā Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- 
Tvaṃ kho, samma Raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi, samma Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu; na taṃ mātāpitaro anujānanti agārasmā anagāriyaṃ pabbajjāya, maraṇena pi te mātāpitaro akāmakā vinā bhavissanti. 
Kiṃ pana te taṃ jīvantaṃ anujānissanti {agārasmā} anagāriyaṃ pabbajjāyāti? 
vaṃ vutte Raṭṭhapālo kulaputto tuṇhī ahosi. 
Dutiyam pi kho --pe-- tatiyam pi kho Raṭṭhapālassa kulaputtassa sahāyakā Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- Tvaṃ kho, samma Raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi, samma Raṭṭhapāla, bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu; na taṃ mātāpitaro anujānissanti agārasmā anagāriyaṃ pabbajjāya, maraṇena pi te mātāpitaro akāmakā vinā bhavissanti. 
Kiṃ pana te taṃ jīvantaṃ anujānissanti agārasmā anagāriyaṃ pabbajjāyāti? 
Tatiyam pi kho Raṭṭhapālo kulaputto tuṇhī ahosi. 
Atho kho Raṭṭhapālassa kulaputtassa sahāyakā yena Raṭṭhapālassa kulaputtassa mātāpitaro ten’ upasaṃkamiṃsu, upasaṃkamitvā Raṭṭhapālassa kulaputtassa mātāpitaro etad avocuṃ:-- Ammatātā, eso Raṭṭhapālo kulaputto tatth’ eva anantarahitāya bhūmiyā nipanno Idh’ eva me maraṇaṃ (060) bhavissati pabbajjā vā ti; sace tumhe Raṭṭhapālaṃ kulaputtaṃ nānujānissatha agārasmā anagāriyaṃ pabbajjāya, tatth’ eva maraṇaṃ āgamissati. 
Sace pana tumhe Raṭṭhapālaṃ kulaputtaṃ anujānissatha agārasmā anagāriyaṃ pabbajjāya, pabbajitaṃ pi naṃ dakkhissatha; sace Raṭṭhapālo kulaputto nābhiramissati agārasmā anagāriyaṃ pabbajjāya, kā tassa aññā gati bhavissati? 
Idh’ eva paccāgamissati. 
Anujānātha Raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāyāti. 
Anujānāma, tātā, Raṭṭhapālaṃ kulaputtaṃ agārasmā anagāriyaṃ pabbajjāya, pabbajitena ca pana mātāpitaro uddassetabbā ti. 
Atha kho Raṭṭhapālassa kulaputtassa sahāyakā yena Raṭṭhapālo kulaputto ten’ upasaṃkamiṃsu, upasaṃkamitvā Raṭṭhapālaṃ kulaputtaṃ etad avocuṃ:-- [Tvaṃ kho, samma Raṭṭhapāla, mātāpitunnaṃ ekaputtako piyo manāpo sukhe ṭhito sukhaparibhato; na tvaṃ, samma Raṭṭhapāla, kassaci dukkhassa jānāsi. 
Uṭṭhehi bhuñja ca piva ca paricārehi ca, bhuñjanto pivanto paricārento kāme paribhuñjanto puññāni karonto abhiramassu] 3. 
Anuññāto si mātāpitūhi agārasmā anagāriyaṃ pabbajjāya, pabbajitena ca pana te mātāpitaro uddassetabbā ti. 
Atha kho Raṭṭhapālo kulaputto uṭṭhahitvā balaṃ gahetvā yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Raṭṭhapālo kulaputto Bhagavantaṃ etad avoca:-- Anuññāto ahaṃ, bhante, mātāpitūhi agārasmā anagāriyaṃ pabbajjāya; pabbājetu maṃ Bhagavā ti. 
Alattha kho Raṭṭhapālo kulaputto Bhagavato santike pabbajjaṃ, alattha upasampadaṃ. 
Atha kho Bhagavā acirūpasampanne āyasmante Raṭṭhapāle addhamāsūpasampanne Thullakoṭṭhite yathā ’bhirantaṃ viharitvā yena Sāvatthi tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Sāvatthi tad avasari. 
Tatra sudaṃ (061) Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Atha kho āyasmā Raṭṭhapālo eko vūpakaṭṭho appamatto ātāpī pahitatto viharanto na cirass’ eva yass’ aṭṭhāya kulaputtā sammad-eva agārasmā anagāriyaṃ pabbajanti tad anuttaraṃ brahmacariyapariyosānaṃ diṭṭhe va dhamme sayaṃ abhiññā sacchikatvā upasampajja vihāsi; Khīṇā jāti vusitaṃ brahmacariyaṃ kataṃ karaṇīyaṃ nāparaṃ itthattāyāti abbhaññāsi. 
Aññataro kho pan’ āyasmā Raṭṭhapālo arahataṃ ahosi. 
Atha kho āyasmā Raṭṭhapālo yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho āyasmā Raṭṭhapālo Bhagavantaṃ etad avoca:-- Icchām’ ahaṃ, bhante, mātāpitaro uddassetuṃ, sace maṃ Bhagavā anujānātīti. 
Atha kho Bhagavā āyasmato Raṭṭhapālassa cetasā cetoparivitakkaṃ manasākāsi. 
Yadā Bhagavā aññāsi: Abhabbo kho Raṭṭhapālo kulaputto sikkhaṃ paccakkhāya hīnāy’ āvattitun ti, atha kho Bhagavā āyasmantaṃ Raṭṭhapālaṃ etad avoca:-- Yassa dāni tvaṃ, Raṭṭhapāla, kālam maññasīti. 
Atha kho āyasmā Raṭṭhapālo uṭṭhāy’ āsanā Bhagavantaṃ abhivādetvā padakkhiṇaṃ katvā senāsanaṃ saṃsāmetvā pattacīvaraṃ ādāya yena Thullakoṭṭhitaṃ tena cārikaṃ pakkāmi, anupubbena cārikaṃ caramāno yena Thullakoṭṭhitaṃ tad avasari. 
Tatra sudaṃ āyasmā Raṭṭhapālo Thullakoṭṭhite viharati rañño Koravyassa migācīre. 
Atha kho āyasmā Raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya Thullakoṭṭhitaṃ piṇḍāya pāvisi; Thullakoṭṭhite sapadānaṃ piṇḍāya caramāno yena sakapitu nivesanaṃ ten’ upasaṃkami. 
Tena kho pana samayena āyasmato Raṭṭhapālassa pitā majjhimāya dvārasālāya ullikhāpeti. 
Addasā kho āyasmato Raṭṭhapālassa pitā āyasmantaṃ Raṭṭhapālaṃ dūrato va āgacchantaṃ, disvāna etad avoca:-- Imehi muṇḍakehi samaṇakehi amhākaṃ ekaputtako piyo manāpo (062) pabbājito ti. 
Atha kho āyasmā Raṭṭhapālo sakapitu nivesane n’ eva dānaṃ alattha na paccakkhānaṃ, aññadatthu akkosam eva alattha. 
Tena kho pana samayena āyasmato Raṭṭhapālassa ñātidāsī ābhidosikaṃ kummāsaṃ chaḍḍetukāmā hoti. 
Atha kho āyasmā Raṭṭhapālo taṃ ñātidāsiṃ etad avoca:-- Sace taṃ, bhagini, chaḍḍanīyadhammaṃ, idha me patte ākirāti. 
Atha kho āyasmato Raṭṭhapālassa ñātidāsī taṃ ābhidosikaṃ kummāsaṃ āyasmato Raṭṭhapālassa patte ākirantī hatthānañ ca pādānañ ca sarassa ca nimittaṃ aggahesi. 
Atha kho āyasmato Raṭṭhapālassa ñātidāsī yen’ āyasmato Raṭṭhapālassa mātā ten’ upasaṃkami, upasaṃkamitvā āyasmato Raṭṭhapālassa mātaraṃ etad avoca:-- Yagghe ’yye jāneyyāsi, ayyaputto Raṭṭhapālo anuppatto ti. 
Sace je saccaṃ vadasi, a-dāsī bhavasīti. 
Atha kho āyasmato Raṭṭhapālassa mātā yen’ āyasmato Raṭṭhapālassa pitā ten’ upasaṃkami, upasaṃkamitvā āyasmato Raṭṭhapālassa pitaraṃ etad avoca:-- Yagghe, gahapati, jāneyyāsi Raṭṭhapālo kira kulaputto anuppatto ti? 
Tena kho pana samayena āyasmā Raṭṭhapālo taṃ ābhidosikaṃ kummāsaṃ aññataraṃ kuḍḍaṃ nissāya paribhuñjati. 
Atha kho āyasmato Raṭṭhapālassa pitā yen’ āyasmā Raṭṭhapālo ten’ upasaṃkami, upasaṃkamitvā āyasmantaṃ Raṭṭhapālaṃ etad avoca:-- Atthi nāma, tāta Raṭṭhapāla, ābhidosikaṃ kummāsaṃ paribhuñjissasi? 
Nanu, tāta Raṭṭhapāla, sakaṃ gehaṃ gantabban ti? 
Kuto no, gahapati, amhākaṃ gehaṃ agārasmā anagāriyaṃ pabbajitānaṃ? 
Anāgārā mayaṃ, gahapati; agamamhā (063) kho te, gahapati, gehaṃ; tattha n’ eva dānaṃ alatthamha na paccakkhānaṃ, aññadatthu akkosaṃ eva alatthamhāti. 
Ehi, tāta Raṭṭhapāla, gharaṃ gamissāmāti. 
Alaṃ, gahapati; katam me ajjha bhattakiccan ti. 
Tena hi, tāta Raṭṭhapāla, adhivāsehi svātanāya bhattan ti. 
Adhivāsesi kho āyasmā Raṭṭhapālo tuṇhībhāvena. 
Atha kho āyasmato Raṭṭhapālassa pitā āyasmato Raṭṭhapālassa adhivāsanaṃ viditvā yena sakaṃ nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā mahantaṃ hiraññasuvaṇṇassa puñjaṃ kārāpetvā kilañjehi paṭicchādāpetvā āyasmato Raṭṭhapālassa purāṇadūtiyike āmantesi:-- Etha tumhe vadhuke yena alaṅkārena alaṅkatā pubbe Raṭṭhapālassa kulaputtassa piyā 
’hotha manāpā, tena alaṅkārena alaṅkarothāti. 
Atha kho āyasmato Raṭṭhapālassa pitā tassā rattiyā accayena sake nivesane paṇītaṃ {khādanīyaṃ} bhojanīyaṃ paṭiyādāpetvā āyasmato Raṭṭhapālassa kālaṃ ārocesi -- Kālo, tāta Raṭṭhapāla, niṭṭhitaṃ bhattan ti. 
Atha kho āyasmā Raṭṭhapālo pubbaṇhasamayaṃ nivāsetvā pattacīvaraṃ ādāya yena sakapitu nivesanaṃ ten’ upasaṃkami, upasaṃkamitvā paññatte āsane nisīdi. 
Atha kho āyasmato Raṭṭhapālassa pitā taṃ hiraññasuvaṇṇassa puñjaṃ vivarāpetvā āyasmantaṃ Raṭṭhapālaṃ etad avoca:-- Idan te, tāta Raṭṭhapāla, mattikaṃ dhanaṃ, aññaṃ pettikaṃ, aññaṃ pitāmahaṃ; sakkā, tātā Raṭṭhapāla, bhoge ca bhuñjituṃ puññāni ca kātuṃ. 
Ehi tvaṃ, tāta (064) Raṭṭhapāla, sikkhaṃ paccakkhāya hīnāy’ āvattitvā bhoge bhuñjassu puññāni ca karohīti. 
Sace kho me tvaṃ, gahapati, vacanaṃ kareyyāsi, imaṃ hiraññasuvaṇṇassa puñjaṃ sakaṭesu āropetvā nibbāhāpetvā majjhe Gaṅgāya nadiyā sote opilāpeyyāsi. 
Taṃ kissa hetu? 
Uppajjissanti hi te, gahapati, tatonidānaṃ sokaparidevadukkhadomanassupāyāsā ti. 
Atha kho āyasmato Raṭṭhapālassa purāṇadūtiyikā paccekapādesu gahetvā āyasmantaṃ Raṭṭhapālaṃ etad avocuṃ: 
-- Kīdisā nāma tā, ayyaputtaka, accharāyo, yāsaṃ tvaṃ hetu brahmacariyaṃ carasīti? 
Na kho mayaṃ, bhagini, accharānaṃ hetu brahmacariyaṃ carāmāti. 
‘Bhagini’ -vādena no ayyaputto Raṭṭhapālo samudācaratīti tatth’ eva mucchitā papatiṃsu. 
Atha kho āyasmā Raṭṭhapālo pitaraṃ etad avoca:-- 
Sace, gahapati, bhojanaṃ dātabbaṃ, detha; mā no viheṭhethāti. 
Bhuñja, tāta Raṭṭhapāla, niṭṭhitaṃ bhattan ti. 
Atha kho āyasmato Raṭṭhapālassa pitā āyasmantaṃ Raṭṭhapālaṃ paṇītena khādanīyena bhojanīyena sahatthā santappesi sampavāresi. 
Atha kho āyasmā Raṭṭhapālo bhuttāvī onītapattapāṇī ṭhitako va imā {gāthā}10 abhāsi:-- Passa cittakataṃ bimbaṃ arukāyaṃ samussitaṃ āturaṃ bahusaṃkappaṃ, yassa na ’tthi dhuvaṃ ṭhiti. 
Passa cittakataṃ rūpaṃ maṇinā kuṇḍalena ca, aṭṭhitañcena onaddhaṃ saha vatthehi sobhati. 
Alattakakatā pādā mukhaṃ cuṇṇakamakkhitaṃ alaṃ bālassa mohāya no ca pāragavesino. 
(065) Aṭṭhapādakatā kesā nettā añjanamakkhitā alaṃ bālassa mohāya no ca pāragavesino Añjanī ’va navā cittā pūtikāyo alaṅkato alaṃ bālassa mohāya no ca pāragavesino. 
Odahī migavo pāsam; nāsadā vākaraṃ migo; bhutvā nivāpaṃ gacchāma kandante migabandhake ti. 
Atha kho āyasmā Raṭṭhapālo ṭhitako va imā gāthā bhāsitvā yena rañño Koravyassa migācīraṃ ten’ {upasaṃkami}, upasaṃkamitvā aññatarasmiṃ rukkhamūle divāvihāraṃ nisīdi. 
Atha kho rājā Koravyo migavaṃ āmantesi:-- Sodhehi, samma migava, migācīraṃ uyyānabhūmiṃ, gacchāma subhūmiṃ dassanāyāti. 
Evaṃ devāti kho migavo rañño Koravyassa paṭisutvā migācīraṃ sodhento addasa āyasmantaṃ Raṭṭhapālaṃ aññatarasmiṃ rukkhamūle divāvihāraṃ nisinnaṃ; disvāna yena rājā Koravyo ten’ upasaṃkami, upasaṃkamitvā rājānaṃ Koravyaṃ etad avoca:-- Suddhaṃ kho, deva, migācīraṃ; atthi c’ ettha Raṭṭhapālo nāma kulaputto imasmiṃ yeva Thullakoṭṭhite aggakulikassa putto yassa tvaṃ abhiṇhaṃ kittayamāno ahosi so aññatarasmiṃ rukkhamūle divāvihāraṃ nisinno ti. 
Tena hi, samma migava, alaṃ dān’ ajja uyyānabhūmiyā, tam eva dāni mayaṃ bhavantaṃ Raṭṭhapālaṃ payirupāsissāmāti. 
Atha kho rājā Koravyo: Yaṃ tattha khādanīyaṃ bhojanīyaṃ paṭiyattaṃ taṃ sabbaṃ vissajjethāti vatvā bhadrāni bhadrāni yānāni yojāpetvā bhadraṃ yānaṃ abhirūhitvā bhadrehi bhadrehi yānehi Thullakoṭṭhitamhā niyyāsi mahaccarājānubhāvena āyasmantaṃ Raṭṭhapālaṃ dassanāya. 
Yāvatikā yānassa bhūmi yānena gantvā yānā paccorohitvā pattiko va ussaṭāya ussaṭāya parisāya yen’ āyasmā Raṭṭhapālo ten’ upasaṃkami, upasaṃkamitvā āyasmatā Raṭṭha-(066)pālena saddhiṃ sammodi sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ aṭṭhāsi. 
Ekamantaṃ ṭhito kho rājā Koravyo āyasmantaṃ Raṭṭhapālaṃ etad avoca:-- Idha bhavaṃ Raṭṭhapālo hatthatthare nisīdatūti. 
Alam, mahārāja, nisīda tvaṃ; nisinno ahaṃ sake āsane ti. 
Nisīdi kho rājā Koravyo paññatte āsane; nisajja kho rājā Koravyo āyasmantaṃ Raṭṭhapālaṃ etad avoca:-- 
Cattār’ imāni, bho Raṭṭhapāla, pārijuññāni yehi pārijuññehi samannāgatā idh’ ekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. 
Katamāni cattāri? 
arāpārijuññaṃ vyādhipārijuññaṃ bhogapārijuññaṃ ñātipārijuññaṃ. 
Katamañ ca, bho Raṭṭhapāla, jarāpārijuññaṃ? 
dha, bho Raṭṭhapāla, ekacco jiṇṇo hoti vuddho mahallako addhagato vayo anuppatto. 
So iti paṭisañcikkhati:-- Ahaṃ kho ’mhi etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto, na kho pana mayā sukaraṃ anadhigatā vā bhogā adhigantuṃ adhigatā vā bhogā phātiṃ kātum; yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So tena jarāpārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
Idaṃ vuccati, bho Raṭṭhapāla, jarāpārijuññaṃ. 
Bhavaṃ kho Raṭṭhapālo etarahi daharo yuvā susu kāḷakeso bhadrena yobbanena samannāgato paṭhamena vayasā. 
Taṃ bhoto Raṭṭhapālassa jarāpārijuññaṃ na ’tthi. 
Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? 
Katamañ ca, bho Raṭṭhapāla, vyādhipārijuññaṃ? 
dha, bho Raṭṭhapāla, ekacco ābādhiko hoti dukkhito bāḷhagilāno. 
So iti paṭisañcikkhati:-- Aham kho ’mhi etarahi ābādhiko dukkhito bāḷhagilāno. 
na kho pana mayā sukaraṃ anadhigatā vā bhogā adhigantuṃ adhigatā vā bhogā phātiṃ (067) kātuṃ, yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So tena vyādhipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
Idaṃ vuccati, bho Raṭṭhapāla, vyādhipārijuññaṃ. 
Bhavaṃ kho pana Raṭṭhapālo etarahi appābādho appātaṅko samavepākiniyā gahaṇiyā samannāgato nātisītāya nāccuṇhāya. 
Taṃ bhoto Raṭṭhapālassa vyādhipārijuññaṃ na ’tthi. 
Kim bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? 
Katamañ ca, bho Raṭṭhapāla, bhogapārijuññaṃ? 
dha, bho Raṭṭhapāla, ekacco aḍḍho hoti mahaddhano mahābhogo; tassa te bhogā anupubbena parikkhayaṃ gacchanti. 
So iti paṭisañcikkhati: Ahaṃ kho pubbe aḍḍho ahosiṃ mahaddhano mahābhogo; tassa me te bhogā anupubbena parikkhayaṃ gatā; na kho pana mayā sukaraṃ anadhigatā vā bhogā adhigantuṃ adhigatā vā bhogā phātiṃ kātuṃ. 
Yannūnāhaṃ kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So tena bhogapārijuññena samannāgato kesamassuṃ ohāretvā kāsāyani vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
Idaṃ vuccati, bho Raṭṭhapāla, bhogapārijuññaṃ. 
Bhavaṃ kho pana Raṭṭhapālo imasmiṃ yeva Thullakoṭṭhite aggakulikassa putto. 
Taṃ bhoto Raṭṭhapālassa bhogapārijuññaṃ na ’tthi. 
Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? 
Katamañ ca, bho Raṭṭhapāla, ñātipārijuññaṃ? 
dha, bho Raṭṭhapāla, ekaccassa bahū honti mittāmaccā ñātisālohitā; tassa te ñātakā anupubbena parikkhayaṃ gacchanti. 
So iti paṭisañcikkhati: Mamaṃ kho pubbe bahū ahesuṃ mittāmaccā ñātisālohitā; tassa me ñātakā anupubbena parikkhayaṃ gatā; na kho pana mayā sukaraṃ anadhigatā vā bhogā adhigantuṃ adhigatā vā bhogā phātiṃ kātuṃ. 
Yannūnāhaṃ (068) kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajeyyan ti. 
So tena ñātipārijuññena samannāgato kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajati. 
Idaṃ vuccati, bho Raṭṭhapāla, ñātipārijuññaṃ. 
Bhoto kho pana Raṭṭhapālassa imasmiṃ yeva Thullakoṭṭhite bahū mittāmaccā ñātisālohitā. 
Taṃ bhoto Raṭṭhapālassa ñātipārijuññaṃ na ’tthi. 
Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā agārasmā anagāriyaṃ pabbajito? 
Imāni kho, bho Raṭṭhapāla, cattāri pārijuññāni yehi pārijuññehi samannāgatā idh’ ekacce kesamassuṃ ohāretvā kāsāyāni vatthāni acchādetvā agārasmā anagāriyaṃ pabbajanti. 
Tāni bhoto Raṭṭhapālassa na ’tthi. 
Kiṃ bhavaṃ Raṭṭhapālo ñatvā vā disvā vā sutvā vā pabbajito ti. 
Atthi kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena cattāro dhammuddesā uddiṭṭhā; ye ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. 
Katame cattāro? -- ‘Upanīyati loko addhuvo ti’ kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena paṭhamo dhammuddeso uddiṭṭho; yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. 
‘Attāṇo loko anabhissaro ti’ kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena dutiyo dhammuddeso uddiṭṭho; yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Assako loko sabbaṃ pahāya gamanīyan ti’ kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena tatiyo dhammuddeso uddiṭṭho; yam ahaṃ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. ‘Ūno loko atitto taṇhādāso ti’ kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena catuttho dhammuddeso uddiṭṭho; yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito. 
Ime kho, mahārāja, tena bhagavatā jānatā passatā arahatā sammā-(069)sambuddhena cattāro dhammuddesā uddiṭṭhā; ye ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ti. 
‘Upanīyati loko addhuvo ti’, bhavaṃ Raṭṭhapālo āha; imassa pana, bho Raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Taṃ kim maññasi, mahārāja? 
hosi tvaṃ vīsativassuddesiko pi paṇṇuvīsativassuddesiko pi hatthismim pi katāvī assasmim pi katāvī rathasmim pi katāvī dhanusmim pi katāvī tharusmim pi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro ti? 
Ahosiṃ ahaṃ, bho Raṭṭhapāla, vīsativassuddesiko pi paṇṇuvīsativassuddesiko pi hatthismim pi katāvī assasmim pi katāvī rathasmim pi katāvī dhanusmim pi katāvī tharusmim pi katāvī ūrubalī bāhubalī alamatto saṅgāmāvacaro; appekadā 
’haṃ, bho Raṭṭhapāla, iddhimā va maññe; na attano balena samasamaṃ samanupassāmīti. 
Taṃ kim maññasi, mahārāja? 
vam eva tvaṃ etarahi ūrubalī bāhubalī alamatto saṅgāmāvacaro ti? 
No h’ idaṃ, bho Raṭṭhapāla; etarahi jiṇṇo vuddho mahallako addhagato vayo anuppatto āsītiko vayo vattati; appekadā ’haṃ, bho Raṭṭhapāla: Idha pādaṃ karissāmīti aññen’ eva pādaṃ karomīti. 
Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ ‘Upanīyati loko addhuvo ti’, yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ti. 
Acchariyaṃ, bho Raṭṭhapāla, abbhutaṃ, bho Raṭṭhapāla, yāva subhāsitaṃ c’ idaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ‘Upanīyati loko addhuvo ti.’ Upanīyati hi, bho Raṭṭhapāla, loko addhuvo. 
Saṃvijjante kho, bho Raṭṭhapāla, imasmiṃ rājakule hatthikāyā pi assakāyā pi rathakāyā pi pattikāyā pi, ye amhākaṃ āpadāsu pari-(070)yodhāya vattissanti. ‘Attāṇo loko anabhissaro ti’ bhavaṃ Raṭṭhapālo āha. 
Imassa pana, bho Raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Taṃ kim maññasi, mahārāja? 
tthi te koci anusāyiko ābādho ti? 
Atthi me, bho Raṭṭhapāla, anusāyiko vātābādho; appekadā maṃ, bho Raṭṭhapāla, mittāmaccā ñātisālohitā parivāretvā ṭhitā honti: Idāni rājā Koravyo kālaṃ karissati, idāni rājā Koravyo kālaṃ karissatīti. 
Taṃ kiṃ maññasi, mahārāja? 
abhasi tvaṃ te mittāmacce ñātisālohite: Āyantu me bhonto mittāmaccā ñātisālohitā, sabbe va santā imaṃ vedanaṃ saṃvibhajatha yathā 
’haṃ lahukatarikaṃ vedanaṃ vediyeyyan ti? 
Udāhu tvaṃ yeva taṃ vedanaṃ vediyasīti? 
Nāhaṃ, bho Raṭṭhapāla, labhāmi te mittāmacce ñātisālohite: 
Āyantu me bhonto mittāmaccā ñātisālohitā, sabbe va santā imaṃ vedanaṃ saṃvibhajatha yathā ’haṃ lahukatarikaṃ vedanaṃ vediyeyyan ti. 
Atha kho aham eva taṃ vedanaṃ vediyāmīti. 
Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ ‘Attāṇo loko anabhissaroti’ ; yam ahaṃ ñātvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ti. 
Acchariyaṃ, bho Raṭṭhapāla, abbhutaṃ, bho Raṭṭhapāla, yāva subhāsitaṃ c’ idaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ‘Attāṇo loko anabhissaro ti.’ Attāṇo hi, bho Raṭṭhapāla, loko anabhissaro. 
Saṃvijjati kho, bho Raṭṭhapāla, imasmiṃ rājakule pahūtaṃ hiraññasuvaṇṇaṃ bhūmigatañ ca vehāsaṭṭhañ ca. ‘Assako loko sabbaṃ pahāya gamanīyan ti’ bhavaṃ Raṭṭhapālo āha. 
Imassa pana, bho Raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Taṃ kim maññasi, mahārāja? 
athā tvaṃ etarahi pañcahi (071) kāmaguṇehi samappito samaṅgibhūto paricāresi, lacchasi paratthā pi: Evaṃ evāhaṃ imeh’ eva pañcahi kāmaguṇehi samappito samaṅgibhūto paricāremīti. 
Udāhu aññe imaṃ bhogaṃ paṭipajjissanti, tvaṃ pana yathākammaṃ gamissasīti? 
Yathāhaṃ, bho Raṭṭhapāla, etarahi pañcahi gāmaguṇehi samappito samaṅgibhūto paricāremi, nāhaṃ lacchāmi paratthā pi: Evaṃ evāhaṃ imeh’ eva pañcahi kāmaguṇehi samappito samaṅgibhūto paricāremīti. 
Atha kho aññe imaṃ bhogaṃ paṭipajjissanti, ahaṃ pana yathākammaṃ gamissāmīti. 
Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ: ‘Assako loko, sabbaṃ pahāya gamanīyan ti;’ yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ti. 
Acchariyaṃ, bho Raṭṭhapāla, abbhutaṃ, bho Raṭṭhapāla, yāva subhāsitañ c’ idaṃ tena bhagavatā jānatā passatā arahatā sammāsambuddhena ‘Assako loko, sabbaṃ pahāya gamanīyan ti.’ Assako hi, bho Raṭṭhapāla, loko sabbaṃ pahāya gamanīyaṃ. ‘Ūno loko atitto taṇhādāso ti’ bhavaṃ Raṭṭhapālo āha. 
Imassa pana, bho Raṭṭhapāla, bhāsitassa kathaṃ attho daṭṭhabbo ti? 
Taṃ kim maññasi, mahārāja? 
hītaṃ Kuruṃ ajjhāvasasīti? 
Evaṃ, bho Raṭṭhapāla; phītaṃ Kuruṃ ajjhāvasāmīti. 
Taṃ kim maññasi, mahārāja? 
dha te puriso āgaccheyya puratthimāya disāya saddhāyiko paccayiko, so taṃ upasaṃkamitvā evaṃ vadeyya: Yagghe, mahārāja, jāneyyāsi; ahaṃ āgacchāmi puratthimāya disāya; tatth’ addasaṃ mahantaṃ janapadaṃ iddhañ c’ eva phītañ ca bahujanaṃ ākiṇṇamanussaṃ; bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahu tattha dantājinaṃ, bahu tattha hiraññasuvaṇṇaṃ akatañ c’ eva katañ ca, bahu tattha itthipariggaho; sakkā ca tāvatakena balatthena abhivijinituṃ; abhivijina, mahārājāti. 
Kinti naṃ kareyyāsīti? 
(072) Tam pi mayaṃ, bho Raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti. 
Taṃ kim maññasi, mahārāja? 
dha te puriso āgaccheyya pacchimāya disāya -- pe -- uttarāya disāya, dakkhiṇaya disāya, pārasamuddato saddhāyiko paccayiko, so taṃ upasaṃkamitvā evaṃ vadeyya: Yagghe, mahārāja, jāneyyāsi ahaṃ āgacchāmi pārasamuddato, tatth’ addasaṃ mahantaṃ janapadaṃ iddhañ c’ eva phītañ ca bahujanaṃ ākiṇṇamanussaṃ, bahū tattha hatthikāyā assakāyā rathakāyā pattikāyā, bahu tattha dantājinaṃ, bahu tattha hiraññasuvaṇṇaṃ akatañ c’ eva katañ ca, bahu tattha itthipariggaho; sakkā ca tāvatakena balatthena abhivijinitum; abhivijina, mahārājāti. 
Kinti naṃ kareyyāsīti? 
Taṃ pi mayaṃ, bho Raṭṭhapāla, abhivijiya ajjhāvaseyyāmāti. 
Idaṃ kho taṃ, mahārāja, tena bhagavatā jānatā passatā arahatā sammāsambuddhena sandhāya bhāsitaṃ ‘Ūno loko atitto taṇhādāso ti’ ; yam ahaṃ ñatvā ca disvā ca sutvā ca agārasmā anagāriyaṃ pabbajito ti. 
Acchariyaṃ, bho Raṭṭhapāla, abbhutaṃ, bho Raṭṭhapāla, yāva subhāsitañ c’ idaṃ tena bhagavatā jānatā passatā arahatā sammāsaṃbuddhena ‘Ūno loko atitto taṇhādāso ti.’ Ūno hi, bho Raṭṭhapāla, loko atitto taṇhādāso ti. 
Idam avoc’ āyasmā Raṭṭhapālo; idaṃ vatvā athāparaṃ etad avoca:-- Passāmi loke sadhane manusse, laddhāna vittaṃ na dadanti mohā; 
Luddhā dhanaṃ sanniccayaṃ karonti, bhiyyo va kāme abhipatthayanti. 
Rājā pasayhā paṭhaviṃ vijitvā sasāgarantaṃ mahim āvasanto. 
Oraṃ samuddassa atittarūpo pāraṃ samuddassa pi patthayetha. 
(073) Rājā ca aññe ca bahū manussā avītataṇhā maraṇaṃ upenti, Ūnā va {hutvāna} jahanti dehaṃ; kāmehi lokamhi na h’ atthi titti. 
Kandanti naṃ ñātī pakiriya kese, ‘Aho vatā ne amarā ti’ c’ āhu; 
Vatthena naṃ pārutaṃ nīharitvā citaṃ samādāya tato ḍahanti. 
So ḍayhati sūlehi tujjamāno ekena vatthena pahāya bhoge; 
Na mīyamānassa bhavanti tāṇā ñātī ’dha mittā atha vā sahāyā. 
Dāyādakā tassa dhanaṃ haranti, satto pana gacchati yena kammaṃ. 
Na mīyamānaṃ dhanam anveti kiñci puttā ca dārā ca dhanañ ca raṭṭhaṃ. 
Na dīgham āyuṃ labhate dhanena, na cāpi vittena jaraṃ vihanti. 
Appaṃ h’ idaṃ jīvitaṃ, āhu dhīrā, asassataṃ vippariṇāmadhammaṃ. 
Aḍḍhā daḷiddā ca phusanti phassaṃ, bālo ca dhīro ca tath’ eva phuṭṭho. 
Bālo hi bālyā vadhito va seti, dhīro ca na vedhati phassaphuṭṭho. 
Tasmā hi paññā va dhanena seyyo yāya vosānaṃ {idhādhigacchati}. 
Asositattā hi bhavābhavesu pāpāni kammāni karonti mohā. 
Upeti gabbhañ ca parañ ca lokaṃ saṃsāram āpajja paramparāya. 
Tass’ appapañño abhisaddahanto upeti gabbhañ ca parañ ca lokaṃ. 
(074) Coro yathā sandhimukhe gahīto sakammanā haññati pāpadhammo, Evaṃ pajā; pecca paramhi loke sakammanā haññati pāpadhammo. 
Kāmā hi citrā madhurā manoramā virūparūpena mathenti cittaṃ; 
Adīnavaṃ kāmaguṇesu disvā tasmā ahaṃ pabbajito ’mhi, rāja. 
Dumapphalānīva patanti {māṇavā} daharā ca vuddhā ca sarīrabhedā; 
Etam pi disvā pabbajito ’mhi, rāja; apaṇṇakaṃ sāmaññam eva seyyo ti. 
RAṬṬHAPĀLASUTTAṂ DUTIYAṂ.