You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(147) 93. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Sāvatthiyaṃ viharati Jetavane Anāthapiṇḍikassa ārāme. 
Tena kho pana samayena nānāverajjakānaṃ brāhmaṇānaṃ pañcamattāni brāhmaṇasatāni Sāvatthiyam paṭivasanti kenacid eva karaṇīyena. 
Atha kho tesaṃ brāhmaṇānaṃ etad ahosi: 
Ayaṃ kho samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti Ko nu kho pahoti samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti? 
Tena kho pana samayena Assalāyano nāma māṇavo Sāvatthiyaṃ paṭivasati, daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
Atha kho tesaṃ brāhmaṇānaṃ etad ahosi: Ayaṃ kho Assalāyano maṇāvo Sāvatthiyaṃ paṭivasati, daharo vuttasiro soḷasavassuddesiko jātiyā, tiṇṇaṃ vedānaṃ pāragū sanighaṇḍukeṭubhānaṃ sākkharappabhedānaṃ itihāsapañcamānaṃ padako veyyākaraṇo lokāyatamahāpurisalakkhaṇesu anavayo. 
So kho pahoti samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti. 
Atha kho te brāhmaṇā yena Assalāyano māṇavo {ten’ upasaṃkamiṃsu}, upasaṃkamitvā Assalāyanaṃ māṇavaṃ {etad} avocuṃ: Ayaṃ, bho Assalāyana, samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti; etu bhavaṃ Assalāyano samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti. 
Evaṃ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: Samaṇo khalu bho Gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti; nāhaṃ sakkomi samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti. 
Dutiyam pi kho brāhmaṇā Assalāyanaṃ māṇavaṃ etad avocuṃ; Ayaṃ, bho Assalāyana, samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti; etu bhavaṃ Assalāyano samaṇena Gota-(148)mena saddhiṃ asmiṃ vacane patimantetuṃ; caritaṃ kho pana bhotā Assalāyanena paribbājakan ti. 
Dutiyaṃ pi kho Assalāyano māṇavo te brāhmaṇe etad avoca: Samaṇo khalu bho Gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti; nāhaṃ sakkomi samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetun ti. 
Tatiyam pi kho te brāhmaṇā Assalāyanaṃ māṇavaṃ etad avocuṃ: Ayaṃ, bho Assalāyana, samaṇo Gotamo cātuvaṇṇiṃ suddhiṃ paññāpeti; etu bhavaṃ Assalāyano samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetuṃ; caritaṃ kho pana bhotā Assalāyanena paribbājakaṃ; mā bhavaṃ Assalāyano ayuddhaparājitaṃ parājayīti. 
Evaṃ vutte Assalāyano māṇavo te brāhmaṇe etad avoca: 
Addhā kho ahaṃ bhavante na labhāmi. 
Samaṇo khalu bho Gotamo dhammavādī, dhammavādino ca pana duppatimantiyā bhavanti; nāhaṃ sakkomi samaṇena Gotamena saddhiṃ asmiṃ vacane patimantetuṃ. 
Api cāhaṃ bhavantānaṃ vacanena gamissāmīti. 
Atha kho Assalāyano māṇavo mahatā brāhmaṇagaṇena saddhiṃ yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavatā saddhiṃ sammodi, sammodanīyaṃ kathaṃ sārāṇīyaṃ vītisāretvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Assalāyano māṇavo Bhagavantaṃ etad avoca: Brāhmaṇā, bho Gotama, evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. 
Idha bhavaṃ Gotamo kim āhāti? 
Dissante kho pana, Assalāyana, brāhmaṇānaṃ brāhmaṇiyo utuniyo pi gabbhiniyo pi vijāyamānā pi pāyamānā pi; te ca brāhmaṇā, yonijā va samānā, evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno aṇṇo vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti? 
(149) Kiñcāpi bhavaṃ Gotamo evam āha, atha kho brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo hīno aṇṇo vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
utan te: Yona-Kambojesu aññesu ca paccantimesu janapadesu dveva {vaṇṇā}, 
ayyo c’ eva dāso ca; ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti? 
Evaṃ bho sutaṃ me; Yona-Kambojesu aññesu ca paccantimesu janapadesu dveva vaṇṇā, ayyo c’ eva dāso ca; ayyo hutvā dāso hoti, dāso hutvā ayyo hotīti. 
Ettha, Assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
hattiyo va nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhī, -- kāyassa bhedā paraṃ maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya no brāhmaṇo; vesso ca nu kho; suddo ca nu kho pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhī -- kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya no brāhmaṇo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho Gotama, pāṇātipātī adinnādāyī kāmesu micchācārī musāvādī pisunāvāco pharusāvāco samphappalāpī abhijjhālū vyāpannacitto micchādiṭṭhī kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyya. 
Brāhmaṇo pi hi bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, sabbe pi hi bho Gotama cattāro vaṇṇā pāṇātipātino adinnā-(150)dāyino kāmesu micchācārino musāvādino pisunāvācā pharusāvācā samphappalāpino abhijjhālū vyāpannacittā micchādiṭṭhino kāyassa bhedā param maraṇā apāyaṃ duggatiṃ vinipātaṃ nirayaṃ uppajjeyyun ti. 
Ettha, Assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
rāhmaṇo va nu kho pāṇātipātā paṭivirato adinnādānā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhī, -- kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeya, no khattiyo no vesso no suddo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho Gotama, paṇātipātā paṭivirato adinnādānā paṭivirato kāmesu micchācārā paṭivirato musāvādā paṭivirato pisunāvācā paṭivirato pharusāvācā paṭivirato samphappalāpā paṭivirato anabhijjhālū avyāpannacitto sammādiṭṭhī, -- kāyassa bhedā param maraṇā sugatiṃ saggaṃ lokaṃ uppajjeyya. 
Brāhmaṇo pi hi bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, sabbe pi hi, bho Gotama, cattāro vaṇṇā pāṇatipātā paṭiviratā adinnādānā paṭiviratā kāmesu micchācārā paṭiviratā musāvādā paṭiviratā pisunāvācā paṭiviratā pharusāvācā paṭiviratā samphappalāpā paṭiviratā anabhijjhālū avyāpannacittā sammādiṭṭhī, -- kāyassa bhedā paraṃ maraṇā suggatiṃ saggaṃ lokaṃ uppajjeyyun ti. 
Ettha, Assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño {vaṇṇo} --pe-- brahmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha (151) brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
rāhmaṇo va nu kho pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettacittaṃ bhāvetuṃ, no khattiyo, no vesso, no suddo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho Gotama, pahoti asmiṃ padese averaṃ avyāpajjhaṃ mettacittaṃ bhāvetuṃ. 
Brāhmaṇo pi hi, bho Gotama, vesso pi hi bho Gotama, suddo pi hi bho Gotama, -- sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti asmiṃ padese averaṃ avyāpajjhaṃ mettacittaṃ bhāvetun ti. 
Ettha, Assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brāhmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
rāhmaṇo va nu kho pahoti {sottiṃ} sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ, no khattiyo, no vesso, no suddo ti? 
No h’ idaṃ, bho Gotama. 
Khattiyo pi hi, bho Gotama, pahoti sotthiṃ sināniṃ ādāya nadiṃ gantvā rajojallaṃ pavāhetuṃ. 
Brāhmaṇo pi hi bho Gotama -- pe -- vesso pi hi bho Gotama, suddo pi hi bho Gotama, -- sabbe pi hi, bho Gotama, cattāro vaṇṇā pahonti sotthiṃ sināniṃ ādāya nadim gantvā rajojallaṃ pavāhetun ti. 
Ettha, Assalāyana, brāhmaṇānaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brahmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etaṃ maññanti: Brāhmaṇā va seṭṭho vaṇṇo hīno vaṇṇo --pe-- brahmadāyādā ti. 
Taṃ kiṃ maññasi, Assalāyana? 
dha rājā khaṭṭiyo (152) muddhāvasitto nānājaccānaṃ purisānaṃ purisasataṃ sannipāteyya: Āyantu bhonto, ye tattha khattiyakulā brāhmaṇakulā rājāññakulā uppannā sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontu. 
Āyantu pana bhonto, ye tattha caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannā sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggiṃ abhinibbattentu tejo pātukarontūti. 
Taṃ kim maññasi, Assalāyana? 
o evan nu kho so khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, so eva nu khvāssa aggi accimā ca vaṇṇimā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ? 
Yo pana so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi na c’ eva accimā na ca vaṇṇimā na ca pabhassaro na ca tena sakkā agginā aggikaraṇīyaṃ kātun ti? 
No h’ idaṃ, bho Gotama. 
Yo so, bho Gotama, khattiyakulā brāhmaṇakulā rājaññakulā uppannehi sālassa vā salaḷassa vā candanassa vā padumakassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, svāssa aggi accimā ca vaṇṇimā ca pabhassaro ca, tena ca sakkā agginā aggikaraṇīyaṃ kātuṃ; yo pi so caṇḍālakulā nesādakulā veṇakulā rathakārakulā pukkusakulā uppannehi sāpānadoṇiyā vā sūkaradoṇiyā vā rajakadoṇiyā vā elaṇḍakaṭṭhassa vā uttarāraṇiṃ ādāya aggi abhinibbatto tejo pātukato, so c’ assa aggi accimā ca vaṇṇimā ca pabhassaro ca, tena pi ca sakkā agginā aggikaraṇīyaṃ kātuṃ. 
Sabbo pi hi, bho Gotama, aggi accimā (153) ca vaṇṇimā ca pabhassaro ca, sabbena pi ca sakkā agginā aggikaraṇīyaṃ kātun ti. 
Ettha, Assalāyana, brāhmaṇanaṃ kiṃ balaṃ ko assāso yad ettha brāhmaṇā evam āhaṃsu: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā vā sujjhanti no abrāhmaṇā; brāhmaṇā va Brahmuno puttā orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti? 
Kiñcāpi bhavaṃ Gotamo evam āha, atha kho ettha brāhmaṇā evam etam maññanti: Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo --pe-- brāhmadāyādā ti. 
Taṃ kim maññasi, Assalāyana? 
dha khattiyakumāro brāhmaṇakaññāya saddhiṃ saṃvāsaṃ kappeyya; tesaṃ saṃvāsam anvāya putto jāyetha; yo so khattiyakumārena brāhmaṇakaṇṇāya putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brāhmaṇo" ti pi vattabbo ti? 
Yo so, bho Gotama, khattiyakumārena {brāhmaṇakaññāya} 
putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brāhmaṇo" ti pi vattabbo ti. 
Taṃ kim maññasi, Assalāyana? 
dha brāhmaṇakumāro khattiyakaññāya saddhiṃ saṃvāsaṃ kappeyya; tesaṃ saṃvāsaṃ anvāya putto jāyetha; yo so brāhmaṇakumāreṇa khattiyakaññāya putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "bhāhmaṇo" ti pi vattabbo ti? 
Yo so, bho Gotama, brāhmaṇakumārena khattiyakaññāya putto uppanno siyā, so mātu pi sadiso pitu pi sadiso, "khattiyo" ti pi vattabbo "brāhmaṇo" ti pi vattabbo. 
Taṃ kim maññasi, Assalāyana? 
dha vaḷavaṃ gadrabhena sampayojeyyuṃ; tesaṃ sampayogaṃ anvāya kisoro jāyetha; yo so vaḷavāya gadrabhena kisoro uppanno siyā, so mātu pi sadiso pitu pi sadiso, "asso" ti pi vattabbo "gadrabho" 
ti pi vattabbo ti? 
Vekurañjāya hi so, bho Gotama, assataro hoti. Idaṃ 
(154) hi ’ssa, bho Gotama, nānākaraṇaṃ passāmi; amutra pana 
’sānaṃ na kiñci nānākaraṇaṃ passāmīti. 
Taṃ kim maññasi, Assalāyana? 
dhāssu dve māṇavakā bhātaro sa-udariyā, eko ajjhāyako upanīto eko anajjhāyako anupanīto; kam ettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti? 
Yo so, bho Gotama, māṇavako ajjhāyako upanīto, tam ettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā. 
Kiṃ hi, bho Gotama, anajjhāyake anupanīte dinnaṃ mahapphalaṃ bhavissatīti? 
Taṃ kim maññasi, Assalāyana? 
dhāssu dve māṇavakā bhātaro sa-udariyā, eko ajjhāyako upanīto dussīlo pāpadhammo, eko anajjhāyako anupanīto sīlavā kalyāṇadhammo; kam ettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā ti? 
Yo so, bho Gotama, māṇavako anajjhāyako anupanīto sīlavā kalyāṇadhammo, tam ettha brāhmaṇā paṭhamaṃ bhojeyyuṃ saddhe vā thālipāke vā yaññe vā pāhuṇe vā. 
Kiṃ hi, bho Gotama, dussīle pāpadhamme dinnaṃ mahapphalaṃ bhavissatīti? 
Pubbe kho tvaṃ, Assalāyana, jātiṃ agamāsi, jātiṃ gantvā mante agamāsi, mante gantvā tam etaṃ tvaṃ cātuvaṇṇiṃ suddhiṃ paccāgato yam ahaṃ paññāpemīti. 
Evaṃ vutte Assalāyano māṇavo tuṇhībhūto maṅkubhūto pattakkhandho adhomukho pajjhāyanto apaṭibhāno nisīdi. 
Atha kho Bhagavā Assalāyanaṃ māṇavaṃ tuṇhībhūtaṃ maṅkubhūtaṃ pattakkhandhaṃ adhomukhaṃ pajjhāyantaṃ apaṭibhānaṃ viditvā Assalāyanaṃ māṇavaṃ etad avoca: 
Bhūtapubbaṃ, Assalāyana, sattannaṃ brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: Brāhmaṇā va seṭṭho vaṇṇo, hīno 
(155) añño {vaṇṇo} --pe-- brahmadāyādā ti. 
Assosi kho, Assalāyana, Asito Devalo isi:-- Sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ hoti: Brāhmaṇā va seṭṭho vaṇṇo hīno añño vaṇṇo --pe-- brahmadāyādā ti. 
Atha kho, Assalāyana, Asito Devalo isi kesamassuṃ kappetvā mañjeṭṭhavaṇṇāni dussāni nivāsetvā aṭaliyo upāhanā ārohitvā jātarūpamayaṃ daṇḍaṃ gahetvā sattannaṃ brāhmaṇisīnaṃ patthaṇḍile pāturahosi. 
Atha kho, Assalāyana, Asito Devalo isi sattannaṃ brāhmaṇisīnaṃ patthaṇḍile caṅkamamāno evam āha: Handa ko nu kho ime bhavanto brāhmaṇisayo gatā, handa ko nu kho ime bhavanto brāhmaṇisayo gatā ti? 
Atha kho, Assalāyana, sattannaṃ brāhmaṇisīnaṃ etad ahosi: 
Ko nāyaṃ gāmaṇḍalarūpo viya sattannaṃ brāhmaṇisīnaṃ patthaṇḍile {caṅkamamāno} evam āha: Handa ko nu kho ime bhavanto brāhmaṇisayo gatā, handa ko nu kho ime bhavanto brāhmaṇisayo gatā ti? 
Handa naṃ abhisapāmāti. 
Atha kho, Assalāyana, satta brāhmaṇisayo Asitaṃ Devalaṃ isiṃ abhisapiṃsu: Bhasmā vasalī hohīti. 
Yathā yathā kho, Assalāyana, satta brāhmaṇisayo Asitaṃ Devalaṃ isiṃ abhisapiṃsu, tathā tathā Asito Devalo isi abhirūpataro c’ eva hoti dassanīyataro ca pāsādikataro ca. 
Atha kho, Assalāyana, sattānnaṃ brāhmaṇisīnaṃ etam ahosi: Moghaṃ vata no tapo, aphalaṃ brahmacariyaṃ. 
Mayaṃ hi pubbe yaṃ abhisapāma: Bhasmā vasalī hohīti, bhasmā va bhavati ekacco; imaṃ pana mayaṃ yathā yathā abhisapāma, tathā tathā abhirūpataro c’ eva hoti dassanīyataro ca pāsādikataro cāti. 
Na bhavantānaṃ moghaṃ tapo, na panāphalaṃ brahmacariyaṃ. 
Iṅgha bhavanto yo mayi manopadoso, taṃ pajahathāti. 
(156) Yo bhavati manopadoso, taṃ pajahāma. 
Ko nu bhavaṃ hotīti? 
Suto no bhavataṃ Asito Devalo isīti? 
Evaṃ bho. 
So kvāhaṃ, bho, homīti. 
Atha kho, Assalāyana, satta brāhmaṇisayo Asitaṃ Devalaṃ isiṃ abhivādetuṃ upasaṃkamiṃsu. 
Atha kho, Assalāyana, Asito Devalo isi satta brāhmaṇisayo etad avoca: 
Sutaṃ me taṃ, bho: Sattannaṃ kira brāhmaṇisīnaṃ araññāyatane paṇṇakuṭīsu sammantānaṃ evarūpaṃ pāpakaṃ diṭṭhigataṃ uppannaṃ:-- Brāhmaṇā va seṭṭho vaṇṇo, hīno añño vaṇṇo; brāhmaṇā va sukko vaṇṇo, kaṇho añño vaṇṇo; brāhmaṇā va sujjhanti, no abrāhmaṇā; brāhmaṇā va Brahmuno putto orasā mukhato jātā brahmajā brahmanimmitā brahmadāyādā ti. 
Evam bho. 
Jānanti pana bhonto yā janīmātā brāhmaṇaṃ yeva agamāsi no abrāhmaṇan ti? 
No h’ idaṃ bho. 
Jānanti pana bhonto yā janīmātu mātā yāvā sattamā mātāmahayugā {brāhmaṇaṃ} yeva agamāsi no abrāhmaṇan ti? 
No h’ idaṃ bho. 
Jānanti pana bhonto yo janīpitā brāhmaṇiṃ yeva agamāsi no abrāhmaṇin ti? 
No h’ idaṃ bho. 
Jānanti pana bhonto yo janīpitu pitā yāva sattamā pitāmahayugā brāhmaṇiṃ yeva agamāsi no abrāhmaṇin ti? 
No h’ idaṃ, bho. 
Jānanti pana bhonto yathā gabbhassa avakkanti hotīti? 
Jānāma mayaṃ, bho, yathā gabbhassa avakkanti hoti. 
(157) Idha mātāpitaro va sannipatitā honti, mātā ca utunī hoti, gandhabbo va paccupaṭṭhito hoti; evaṃ tiṇṇaṃ sannipātā gabbhassa avakkanti hotīti. 
Jānanti pano bhonto yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vā ti? 
Na mayaṃ, bho, jānāma yagghe so gandhabbo khattiyo vā brāhmaṇo vā vesso vā suddo vā ti. 
Evaṃ sante bho jānātha ke tumhe hothāti? 
Evaṃ sante, bho, na mayaṃ jānāma keci mayaṃ homāti. 
Te hi nāma, Assalāyana, satta brāhmaṇisayo Asitena Devalena isinā sake jātivāde samanuyuñjiyamānā samanubhāsiyamānā samanuggāhiyamānā na sampāyissanti. 
Kiṃ pana tvaṃ etarahi mayā sakasmiṃ jātivāde samanuyuñjiyamāno samanubhāsiyamāno samanuggāhiyamāno sampāyissasi, yesaṃ tvaṃ sācariyako na Puṇṇo dabbigāho ti? 
Evaṃ vutte Assalāyano māṇavo Bhagavantaṃ etad avoca: Abhikkantaṃ bho Gotama, abhikkantaṃ bho Gotama; upāsakam maṃ bhavaṃ Gotamo dhāretu ajjatagge pāṇupetaṃ saraṇaṃ gatan ti. 
ASSALĀYANASUTTAṂ TATIYAṂ.