You are here: BP HOME > PT > Majjhimanikāya II > fulltext
Majjhimanikāya II

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionMajjhimapaṇṇāsaṃ
Click to Expand/Collapse OptionUparipaṇṇāsaṃ
(252) 105. Evam me sutaṃ. 
Ekaṃ samayaṃ Bhagavā Vesāliyaṃ viharati Mahāvane Kūṭāgārasālāyaṃ. 
Tena kho pana samayena sambahulehi bhikkhūhi Bhagavato santike aññā vyākatā hoti: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmāti. 
Assosi kho Sunakkhatto Licchaviputto:-- Sambahulehi kira bhikkhūhi . . . pajānāmāti. 
Atha kho Sunakkhatto Licchaviputto yena Bhagavā ten’ upasaṃkami, upasaṃkamitvā Bhagavantaṃ abhivādetvā ekamantaṃ nisīdi. 
Ekamantaṃ nisinno kho Sunakkhatto Licchaviputto Bhagavantaṃ etad avoca: 
Sutam m’ etaṃ, bhante: Sambahulehi kira bhikkhūhi . . . pajānāmāti. 
Ye te, bhante, bhikkhū Bhagavato santike aññaṃ vyākaṃsu: Khīṇā jāti, vusitaṃ {brahmacariyaṃ}, 
kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmāti, -- Kacci te, bhante, bhikkhū sammadeva aññaṃ vyākaṃsu udāhu sant’ etth’ ekacce bhikkhū adhimānena aññaṃ vyākaṃsūti? 
Ye te, Sunakkhatta, bhikkhū mama santike aññaṃ vyākaṃsu: Khīṇā jāti, vusitaṃ brahmacariyaṃ, kataṃ karaṇīyaṃ, nāparaṃ itthattāyāti pajānāmāti, -- sant’ etth’ ekacce bhikkhū sammadeva aññaṃ vyākaṃsu; santi pan’ idh’ ekacce bhikkhū adhimānena pi aññaṃ vyākaṃsu. 
Tatra, Sunakkhatta, ye te bhikkhū sammadeva aññaṃ vyākaṃsu, tesaṃ taṃ tath’ eva hoti. 
Ye pana te bhikkhū adhimānena aññaṃ vyākaṃsu, tatra, Sunakkhatta, Tathāgatassa evam hoti: 
Dhammaṃ nesaṃ deseyyan ti; evaṃ c’8 etha, Sunakkhatta, Tathāgatassa hoti: Dhammaṃ nesaṃ deseyyan ti. 
Atha ca pan’ idh’ ekacce moghapurisā pañhaṃ abhisaṅkharitvā Tathāgataṃ {upasaṃkamitvā} pucchanti. Tatra, Sunakkhatta, (253) yam pi Tathāgatassa evaṃ hoti: Dhammaṃ nesaṃ deseyyan ti, tassa pi hoti aññathattan ti. 
Etassa Bhagavā kālo, etassa Sugata kālo. 
Yaṃ Bhagavā dhammaṃ deseyya, Bhagavato sutvā bhikkhū dhāressantīti. 
Tena hi, Sunakkhatta, suṇohi sādhukaṃ manasikarohi, bhāsissāmīti. 
Evaṃ bhante ti kho Sunakkhatto Licchaviputto Bhagavato paccassosi. 
Bhagavā etad avoca:-- Pañca kho ime, Sunakkhatta, kāmaguṇā. 
Katame pañca? -- Cakkhuviññeyyā rūpā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā, sotaviññeyyā saddā -- pe --, ghānaviññeyyā gandhā, jivhāviññeyyā rasā, kāyaviññeyyā phoṭṭhabbā iṭṭhā kantā manāpā piyarūpā kāmūpasaṃhitā rajanīyā. 
Ime kho, Sunakkhatta, pañca kāmaguṇā. 
Ṭhānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekacco purisapuggalo lokāmisādhimutto assa. 
Lokāmisādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī8 c’ eva kathā saṇṭhāti, tadanudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ āpajjati, āṇañjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. 
Seyyathāpi, Sunakkhatta, puriso sakamhā gāmā vā nigamā vā ciravippavuttho assa; so aññataraṃ purisaṃ passeyya tamhā gāmā vā nigamā vā acirakapakkantaṃ; so taṃ purisaṃ tassa gāmassa vā nigamassa vā khemattañ ca subhikkhattañ ca appābādhattañ ca puccheyya; tassa so puriso tassa gāmassa vā nigamassa vā khemattañ ca subhikkhattañ (254) ca appābādhattañ ca saṃseyya;-- taṃ kim maññasi, Sunakkhatta? 
pi nu so puriso tassa sussūseyya, sotaṃ odaheyya, aññā cittaṃ upaṭṭhapeyya, tañ ca purisaṃ bhajeyya, tena ca vittiṃ āpajjeyyāti? 
Evam, bhante. 
Evam eva kho, Sunakkhatta, ṭhānaṃ etaṃ vijjati yaṃ idh’ ekacco purisapuggalo lokāmisādhimutto assa; lokāmisādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c’ eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ āpajjati, āṇañjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati, na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti na5 c’ etaṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. 
So evam assa veditabbo: Lokāmisādhimutto purisapuggalo ti. 
Ṭhānaṃ kho pan’ etam, Sunakkhatta, vijjati yaṃ idh’ ekacco purisapuggalo āṇañjādhimutto assa. 
Āṇañjādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c’ eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ āpajjati, lokāmisapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. 
Seyyathāpi, Sunakkhatta, paṇḍupalāso bandhanā pavutto abhabbo haritattāya, evam eva kho, Sunakkhatta, āṇañjādhimuttassa purisapuggalassa ye lokāmisasaṃyojane se pavutte, so evam assa veditabbo: Lokāmisasaṃyojanena hi kho visaṃyutto āṇañjādhimutto purisapuggalo ti. 
Thānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekacco purisapuggalo ākiñcaññādhimutto assa. {Ākiñcaññāyatanādhimuttassa} kho, Sunakkhatta, purisapuggalassa tappatirūpī c’ eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ (255) āpajjati, āṇañjapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati na ca tena vittiṃ āpajjati. 
Seyyathāpi, Sunakkhatta, puthusilā dvedhā bhinnā appaṭisandhikā hoti, evam eva kho, Sunakkhatta, ākiñcaññāyatanādhimuttassa purisapuggalassa ye āṇañjasaṃyojane se bhinne, so evam assa veditabbo: Āṇañjasaṃyojanena hi visaṃyutto ākiñcaññāyatanādhimutto purisapuggalo ti. 
Ṭhānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekacco purisapuggalo nevasaññānāsaññāyatanādhimutto assa. 
Nevasaññānāsaññāyatanādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c’ eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ āpajjati, ākiñcaññāyatanapaṭisaṃyuttāya ca pana kathāya kacchamānāya na sussūsati na sotaṃ odahati, na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. 
Seyyathāpi, Sunakkhatta, puriso manuññabhojanaṃ bhuttāvī chaḍḍeyya. 
Taṃ kim maññasi, Sunakkhatta? 
pi nu tassa purisassa tasmiṃ bhatte puna bhattakamyatā assāti? 
No h’ etaṃ bhante. 
Taṃ kissa hetu? 
Aduṃ hi, bhante, bhattaṃ paṭikkūlasammatan ti. 
Evam eva kho, Sunakkhatta, nevasaññānāsaññāyatanādhimuttassa purisapuggalassa ye ākiñcaññāyatanasaṃyojane, se vante; so evam assa veditabbo: Ākiñcaññāyatanasaṃyojanena hi kho visaṃyutto nevasaññānāsaññāyatanādhimutto purisapuggalo ti. 
Ṭhānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekacco purisapuggalo sammānibbānādhimutto assa. 
Sammānibbānādhimuttassa kho, Sunakkhatta, purisapuggalassa tappatirūpī c’ eva kathā saṇṭhāti, tad anudhammañ ca anuvitakketi anuvicāreti, tañ ca purisaṃ bhajati, tena ca vittiṃ āpajjati nevasaññānāsaññāyatanapaṭisaṃyuttāya ca pana ka-(256)thāya kacchamānāya na sussūsati na sotaṃ odahati na aññā cittaṃ upaṭṭhapeti, na ca taṃ purisaṃ bhajati, na ca tena vittiṃ āpajjati. 
Seyyathāpi, Sunakkhatta, tālo matthakacchinno abhabbo puna virūḷhiyā, -- evam eva kho, Sunakkhatta, sammānibbānādhimuttassa purisapuggalassa ye nevasaññānāsaññāyatanasaṃyojane se ucchinne ucchinnamūle tālāvatthukate anabhāvakate āyatiṃ anuppādadhamme; so evam assa veditabbo: Nevasaññānāsaññāyatanasaṃyojanena hi kho visaṃyutto sammānibbānādhimutto purisapuggalo ti. 
Ṭhānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekaccassa bhikkhuno evam assa: Taṇhā kho sallaṃ Samaṇena vuttaṃ, avijjāvisadoso chandarāgabyāpādena ruppati; tam me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso, sammānibbānādhimutto ’ham asmīti evaṃmānī assa atthaṃ samānaṃ. 
So yāni sammānibbānādhimuttassa asappāyāni, tāni anuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya. 
Tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghānena gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa, manasā dhammaṃ anuyuttassa, rāgo cittaṃ anuddhaṃseyya; so rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. 
Seyyathāpi, Sunakkhatta, puriso sallena viddho assa savisena gāḷhūpalepanena; tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ; tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya, satthena vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya, esaniyā sallaṃ esetvā (257) sallaṃ abbaheyya apaneyya visadosaṃ sa-upādisesaṃ anupādiseso ti maññamāno; so evaṃ vadeyya: Ambho purisa, ubbhataṃ kho te sallaṃ, apanīto visadoso anupādiseso, alañ ca te antarāyāya; sappāyāni c’ eva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa, kālena kālaṃ ca vaṇaṃ dhoveyyāsi, kālena kālaṃ vaṇamukhaṃ ālimpeyyāsi, mā tena kālena kālaṃ vaṇaṃ dhovato, kālena kālaṃ vaṇamukhaṃ ālimpato, pubbalohitaṃ vaṇamukhaṃ pariyonandhi, mā ca vātātape cārittaṃ anuyuñji, mā te vātātape cārittaṃ anuyuttassa, rajosukaṃ vaṇamukhaṃ anuddhaṃsesi, vaṇānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī ti. 
Tassa evam assa: Ubbhatam kho me sallaṃ, apanīto visadoso anupādiseso, analañ ca me antarāyāyāti; so asappāyāni c’ eva bhojanāni bhuñjeyya, tassa asappāyāni bhojanāni bhuñjato vaṇo assāvī assa, na ca kālena kālaṃ vaṇaṃ dhoveyya, na ca kālena kālaṃ vaṇamukhaṃ ālimpeyya; tassa na kālena kālaṃ vaṇaṃ dhovato na kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandheyya, vātātape ca cārittaṃ anuyuñjeyya, tassa vātātape cārittaṃ anuyuttassa rajosukaṃ vaṇamukhaṃ anuddhaṃseyya, na ca vaṇānurakkhī vihareyya na vaṇasāropī; tassa imissā va asappāyakiriyāya asuci visadoso apanīto sa-upādiseso tad ubhayena vaṇo puthuttaṃ gaccheyya; so puthuttagatena vaṇena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ;-- evam eva kho, Sunakkhatta, ṭhānaṃ etaṃ vijjati yaṃ idh’ ekaccassa bhikkhuno evam assa: Taṇhā kho sallaṃ Samaṇena vuttaṃ, avijjāvisadoso chandarāgavyāpādehi ruppati; tam me taṇhāsallaṃ pahīnaṃ, (258) apanīto avijjāvisadoso sammānibbānādhimutto ’ham asmīti, evaṃmānī assa atthaṃ samānaṃ. 
So yāni sammānibbānādhimuttassa asappāyāni tāni anuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ anuyuñjeyya, asappāyaṃ sotena saddaṃ anuyuñjeyya, asappāyaṃ ghānena gandhaṃ anuyuñjeyya, asappāyaṃ jivhāya rasaṃ anuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuñjeyya, asappāyaṃ manasā dhammaṃ anuyuñjeyya; tassa asappāyaṃ cakkhunā rūpadassanaṃ anuyuttassa, asappāyaṃ sotena saddaṃ anuyuttassa, asappāyaṃ ghānena gandhaṃ anuyuttassa, asappāyaṃ jivhāya rasaṃ anuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ anuyuttassa, asappāyaṃ manasā dhammaṃ anuyuttassa, rāgo cittaṃ anuddhaṃseyya; so rāgānuddhaṃsitena cittena maraṇaṃ vā nigaccheyya maraṇamattaṃ vā dukkhaṃ. 
Maraṇaṃ h’ etaṃ, Sunakkhatta, ariyassa vinaye yo sikkhaṃ paccakkhāya hīnāy’ āvattati; maraṇamattaṃ h’ etaṃ, Sunakkhatta, dukkhaṃ yo aññataraṃ saṃkiliṭṭhaṃ āpattiṃ āpajjati. 
Ṭhānaṃ kho pan’ etaṃ, Sunakkhatta, vijjati yaṃ idh’ ekaccassa bhikkhuno evam assa: Taṇhā kho sallaṃ Samaṇena vuttaṃ, avijjāvisadoso chandarāgavyāpādehi ruppati, tam me taṇhāsallaṃ pahīnaṃ, apanīto avijjāvisadoso, sammānibbānādhimutto ’ham asmīti. 
Sammānibbānādhimuttassa eva sato so yāni sammānibbānādhimuttassa asappāyāni tāni nānuyuñjeyya, asappāyaṃ cakkhunā rūpadassanaṃ nānuyuñjeyya, asappāyaṃ sotena saddam nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ {jivhāya} rasaṃ nānuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbam nānuyuñjeyya, asappāyaṃ manasā dhammaṃ nānuyuñjeyya; tassa asappāyaṃ cakkhunā rūpadassanaṃ ananuyuttassa asappāyaṃ sotena saddaṃ ananuyuttassa asappāyaṃ ghānena gandhaṃ ananuyuttassa asappāyaṃ jivhāya rasaṃ ananuyuttassa asappāyaṃ kāyena phoṭṭhabbaṃ ananuyuttassa asappāyaṃ manasā dhammaṃ ananuyuttassa rāgo cittaṃ nānuddhaṃseyya, so na (259) rāgānuddhasitena cittena n’ eva maraṇaṃ vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ. 
Seyyathāpi, Sunakkhatta, puriso sallena viddho assa savisena gāḷhupalepanena; tassa mittāmaccā ñātisālohitā bhisakkaṃ sallakattaṃ upaṭṭhapeyyuṃ; tassa so bhisakko sallakatto satthena vaṇamukhaṃ parikanteyya, satthena vaṇamukhaṃ vaṇamukhaṃ parikantetvā esaniyā sallaṃ eseyya, esaniyā sallaṃ esetvā sallaṃ abbaheyya apaneyya visadosaṃ anupādisesaṃ anupādiseso ti jānamāno so evaṃ vadeyya: Ambho purisa, ubbhataṃ kho te sallaṃ, apanīto visadoso anupādiseso, analañ ca te antarāyāya; sappāyāni c’ eva bhojanāni bhuñjeyyāsi, mā te asappāyāni bhojanāni bhuñjato vaṇo assāvī assa, kālena kālaṃ ca vaṇaṃ dhoveyyāsi, kālena kālaṃ vaṇamukhaṃ ālimpeyyāsi, mā te na kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ pariyonandhi, mā ca vātātape cārittaṃ anuyuñji, mā te vātātape cārittaṃ anuyuttassa rajosukaṃ vaṇamukhaṃ anuddhaṃsesi, vanānurakkhī ca ambho purisa vihareyyāsi vaṇasāropī ti. 
Tassa evam assa: Ubbhataṃ kho me sallaṃ, apanīto visadoso anupādiseso, analañ ca me antarāyāyāti; so sappāyāni c’ eva bhojanāni bhuñjeyya; tassa sappāyāni bhojanāni bhuñjato vaṇo na assāvī assa, kālena kālaṃ ca vaṇaṃ dhoveyya, kālena kālaṃ vaṇaṃ dhovato kālena kālaṃ vaṇamukhaṃ ālimpato pubbalohitaṃ vaṇamukhaṃ na pariyonandheyya, na ca vātātape cārittaṃ anuyuñjeyya; tassa vātātape cārittaṃ ananuyuttassa rajosukaṃ vaṇamukhaṃ nānuddhaṃseyya, vaṇānurakkhī ca vihareyya vaṇasāropī; tassa imissā va sappāyakiriyāya asuci visadoso apanīto anupādiseso, tadubhayena vaṇo virūheyya, so rūḷhena vaṇena sañchavinā n’ eva maraṇaṃ vā nigaccheyya na maraṇamattaṃ vā dukkhaṃ;-- evam eva kho, Sunakkhatta, ṭhānaṃ etaṃ vijjati yaṃ idh’ ekaccassa bhikkhuno evam asa: Taṇhā kho sallaṃ Samaṇena (260) avijjāvisadoso . . . tāni nānuyuñjeyya, -- asappāyaṃ cakkhunā rūpaṃ disvā nānuyuñjeyya, asappāyaṃ sotena saddaṃ sutvā nānuyuñjeyya, asappāyaṃ ghānena gandhaṃ nānuyuñjeyya, asappāyaṃ jivhāya rasaṃ nānuyuñjeyya, asappāyaṃ kāyena phoṭṭhabbaṃ nānuyuñjeyya, asappāyaṃ manasā dhammaṃ nānuyuñjeyya; tassa asappāyaṃ cakkhūnā rūpadassanaṃ ananuyuttassa, asappāyaṃ sotena saddaṃ ananuyuttassa, asappāyaṃ ghānena gandhaṃ ananuyuttassa, asappāyaṃ jivhāya rasaṃ ananuyuttassa, asappāyaṃ kāyena phoṭṭhabbaṃ ananuyuttassa, asappāyaṃ manasā dhammaṃ ananuyattassa, rāgo cittaṃ nānuddhaṃseyya, so na rāgānuddhaṃsitena cittena n’ eva maraṇaṃ nigaccheyya na maraṇamattaṃ vā dukkhaṃ. 
Upamā kho me ayaṃ, Sunakkhatta, katā atthassa viññāpanāya. 
Ayam ev’ ettha attho: Vaṇo ti kho, Sunakkhatta, chann’ etaṃ ajjhattikānaṃ āyatanānaṃ adhivacanaṃ. 
Visadoso ti kho, Sunakkhatta, avijjāy’ etaṃ adhivacanaṃ. 
Sallan ti kho, Sunakkhatta, taṇhāy’ etaṃ adhivacanaṃ. 
Esanī ti kho, Sunakkhatta, satiyāy’ etaṃ adhivacanaṃ. 
Satthan ti kho, Sunakkhatta, ariyāy’ etaṃ paññāya adhivacanaṃ. 
Bhisakko sallakatto ti kho, Sunakkhatta, Tathāgatass’ etaṃ adhivacanaṃ arahato sammāsambuddhassa. 
So vata, Sunakkhatta, bhikkhu chasu phassāyatanesu saṃvutakārī: Upadhi dukkhassa mūlan ti iti viditvā nirupadhi upadhisaṃkhaye vimutto, upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā uppadessatīti6, n’ etaṃ ṭhānaṃ vijjati. 
Seyyathāpi, Sunakkhatta, āpānīyakaṃso vaṇṇasampanno gandhasampanno, so ca kho visena saṃsaṭṭho; atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. 
Taṃ kiṃ maññasi, Sunakkhatta? 
pi nu so puriso amuṃ āpānīyakaṃsaṃ piveyya, yaṃ jaññā: Imāhaṃ pitvā maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan ti? 
No h’ etaṃ, bhante. 
(261) Evam eva kho, Sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī: Upadhi dukkhassa mūlan ti iti viditvā nirupadhi upadhisaṃkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā {uppādessatīti}, -- n’ etaṃ ṭhānaṃ vijjati. 
Seyyathāpi, Sunakkhatta, āsīviso ghoraviso, atha puriso āgaccheyya jīvitukāmo amaritukāmo sukhakāmo dukkhapaṭikkūlo. 
Taṃ kiṃ maññasi, Sunakkhatta? 
pi nu so puriso amussa āsīvisassa ghoravisassa hatthaṃ vā aṅguṭṭhaṃ vā dajjā, yaṃ jaññā: Iminā ’haṃ daṭṭho maraṇaṃ vā nigacchāmi maraṇamattaṃ vā dukkhan ti? 
No h’ etaṃ, bhante. 
Evam eva kho, Sunakkhatta, so vata bhikkhu chasu phassāyatanesu saṃvutakārī: Upadhi dukkhassa mūlan ti iti viditvā nirupadhi upadhisaṃkhaye vimutto upadhismiṃ vā kāyaṃ upasaṃharissati cittaṃ vā uppādessatīti -- n’ etaṃ thānaṃ vijjatīti. 
Idam avoca Bhagavā. 
Attamano Sunakkhatto Licchaviputto Bhagavato bhāsitaṃ abhinandīti. 
SUNAKKHATTASUTTAṂ PAÑCAMAṂ.