You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
I- URAGAVAGGA 
1 Khettūpamapetavatthu 
Vv_I,1[=1].1 Khettūpamā arahanto dāyakā kassakūpamā bījūpamaṃ deyyadhammaṃ etto nibbattate phalaṃ. || 1 || 
Vv_I,1[=1].2 Etaṃ bījaṃ kasī khettaṃ petānaṃ dāyakassa ca, 
taṃ petā paribhuñjanti dātā puññena vaḍḍhati. || 2 || 
Vv_I,1[=1].3 Idh’ eva kusalaṃ katvā pete ca paṭipūjiya saggañ ca kamati ṭṭhānaṃ kammaṃ katvāna bhaddakan ti. || 3 || 
khettūpamapetavatthu paṭhamaṃ 
(002) 2 Sūkarapetavatthu 
Vv_I,2[=2].1 Kāyo te sabbasovaṇṇo sabbā obhāsate disā mukhaṃ te sūkarass’ eva kiṃ kammam akarī pure ti. || 4 || 
Vv_I,2[=2].2 Kāyena saññato āsiṃ vācāyāsim asaññato tena me tādiso vaṇṇo yathā passasi Nārada. || 5 || 
Vv_I,2[=2].3 Taṃ tyāhaṃ Nārada brūmi sāmaṃ diṭṭham idaṃ tayā mākāsi mukhasā pāpaṃ mā kho sūkaramukho ahū ti. || 6 || 
Sūkaramukhapetavatthu dutiyaṃ 
3 Pūtimukhapetavatthu 
Vv_I,3[=3].1 Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ vehāyasaṃ tiṭṭhasi antalikkhe mukhañ ca te kimayo pūtigandhaṃ khādanti, kiṃ kammam akāsi pubbe ti. || 7 || 
Vv_I,3[=3].2 Samaṇo ahaṃ pāpo ’tiduṭṭhavāco tapassirūpo mukhasā asaññato laddhā ca me tapasā vaṇṇadhātu mukhañ ca me pesuṇiyena pūti. || 8 || 
Vv_I,3[=3].3 Ta-y-idaṃ tayā Nārada sāmaṃ diṭṭhaṃ anukampakā ye kusalā vadeyyuṃ: 
mā pesuṇaṃ mā ca musā abhāṇi yakkho tuvaṃ hohisi kāmakāmī ti. || 9 || 
Pūtimukhapetavatthu tatiyaṃ 
(003) 4 Piṭṭhadhītalikapetavatthu 
Vv_I,4[=4].1 Yaṃ kiñc’ ārammaṇaṃ katvā dajjā dānaṃ amaccharī pubbapete ca ārabbha atha vā vatthudevatā; || 10 || 
Vv_I,4[=4].2 Cattāro ca mahārāje lokapāle yasassino Kuveraṃ Dhataraṭṭhañ ca Virūpakkhaṃ Virūḷhakaṃte c’ eva pūjitā honti dāyakā ca anipphalā. || 11 || 
Vv_I,4[=4].3 Na hi ruṇṇaṃ va soko vā yā c’ aññā paridevanā na taṃ petassa atthāya evaṃ tiṭṭhanti ñātayo. || 12 || 
Vv_I,4[=4].4 Ayañ ca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā dīgharattaṃ hitāy’ assa ṭhānaso upakappatī ti. || 13 || 
Piṭṭhadhītalikapetavatthu catutthaṃ 
5 Tirokuḍḍapetavatthu 
Vv_I,5[=5].1 Tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ. || 14 || 
Vv_I,5[=5].2 Pahūte annapānamhi khajjabhojje upaṭṭhite na tesaṃ koci sarati sattānaṃ kammapaccayā. || 15 || 
(004) Vv_I,5[=5].3 Evaṃ dadanti ñātīnaṃ ye honti anukampakā suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ: 
idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo. || 16 || 
Vv_I,5[=5].4 Te ca tattha samāgantvā ñātipetā samāgatā pahūte annapānamhi sakkaccaṃ anumodare: || 17 || 
Vv_I,5[=5].5 Ciraṃ jīvantu no ñātī yesaṃ hetu labhāmase amhākañ ca katā pūjā dāyakā ca anipphalā. || 18 || 
Vv_I,5[=5].6 Na hi tattha kasī atthi gorakkh’ ettha na vijjati vaṇijjā tādisī natthi hiraññena kayakkayaṃ, 
ito dinnena yāpenti petā kālakatā tahiṃ. || 19 || 
Vv_I,5[=5].7 Unname udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati evam eva ito dinnaṃ petānaṃ upakappati. || 20 || 
Vv_I,5[=5].8 Yathā vārivahā pūrā paripūrenti sāgaraṃ evam eva ito dinnaṃ petānaṃ upakappati. || 21 || 
Vv_I,5[=5].9 Adāsi me akāsi me ñātimittā sakhā ca me petānaṃ dakkhiṇaṃ dajjā pubbe katam anussaraṃ. || 22 || 
Vv_I,5[=5].10 Na hi ruṇṇaṃ va soko vā yā c’ aññā paridevanā na taṃ petānam atthāya evaṃ tiṭṭhanti ñātayo. || 23 || 
Vv_I,5[=5].11 Ayañ ca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā dīgharattaṃ hitāy’ assa ṭhānaso upakappati. || 24 || 
Vv_I,5[=5].12 So ñātidhammo ca ayaṃ nidassito petānaṃ pūjā ca katā uḷārā balañ ca bhikkhūnam anuppadinnaṃ tumhehi puññaṃ pasutaṃ anappakan ti. || 25 || 
Tirokuḍḍapetavatthu pañcamaṃ 
(005) 6 Pañcaputtakhādakapetavatthu 
Vv_I,6[=6].1 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi makkhikāparikiṇṇā va kā nu tvaṃ idha tiṭṭhasī ti. || 26 || 
Vv_I,6[=6].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 27 || 
Vv_I,6[=6].3 Kālena pañca puttāni sāyaṃ pañca punāpare vijāyitvāna khādāmi te pi nā honti me alaṃ. || 28 || 
Vv_I,6[=6].4 Pariḍayhati dhūmāyati khudāya hadayaṃ mama pānīyaṃ na labhe pātum passa mam vyasanam gatan ti. || 29 || 
Vv_I,6[=6].5 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena puttamaṃsāni khādasī ti. || 30 || 
Vv_I,6[=6].6 Sapattī me gabbhinī āsi tassā pāpaṃ acetayiṃ sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ. || 31 || 
Vv_I,6[=6].7 Tassā dvemāsiko gabbho lohitañ ñeva paggharī tad’ assā mātā kupitā mayhaṃ ñātī samānayi, 
sapathañ ca maṃ kāresi paribhāsāpayī ca maṃ. || 32 || 
Vv_I,6[=6].8 Sāhaṃ ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ: 
puttamaṃsāni khādāmi sace taṃ pakataṃ mayā. || 33 || 
Vv_I,6[=6].9 Tassa kammavipākena musāvādassa cūbhayaṃ puttamaṃsāni khādāmi pubbalohitamakkhitā ti. || 34 || 
Pañcaputtakhādakapetavatthu chattaṃ 
(006) 7 Sattaputtakhādakapetavatthu 
Vv_I,7[=7].1 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi makkhikāhi parikiṇṇā kā nu tvaṃ idha tiṭṭhasī ti. || 35 || 
Vv_I,7[=7].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 36 || 
Vv_I,7[=7].3 Kālena satta puttāni sāyaṃ satta punāpare vijāyitvāna khādāmi te pi nā honti me alaṃ. || 37 || 
Vv_I,7[=7].4 Pariḍayhati dhūmāyati khudāya hadayaṃ mama nibbutiṃ nādhigacchāmi aggidaḍḍheva ātape ti. || 38 || 
Vv_I,7[=7].5 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ Kissa kammavipākena puttamaṃsāni khādasī ti. || 39 || 
Vv_I,7[=7].6 Ahū mayhaṃ duve puttā ubho sampattayobbanā sāhaṃ puttabalūpetā sāmikaṃ atimaññisaṃ. || 40 || 
Vv_I,7[=7].7 Tato me sāmiko kuddho sapattiṃ aññam ānayi sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ. || 41 || 
Vv_I,7[=7].8 Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ tassā temāsiko gabbho pūtilohitako pati. || 42 || 
Vv_I,7[=7].9 Tad’ assā mātā kupitā mayhaṃ ñātī samānayi sapathañ ca maṃ kāresi paribhāsāpayī ca maṃ. || 43 || 
Vv_I,7[=7].10 Sāham ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ: 
puttamaṃsāni khādāmi sace taṃ pakataṃ mayā. || 44 || 
Vv_I,7[=7].11 Tassa kammavipākena musāvādassa cūbhayaṃ puttamaṃsāni khādāmi pubbalohitamakkhitā ti. || 45 || 
Sattaputtakhādakapetavatthu sattamaṃ 
(007) 8 Goṇapetavatthu 
Vv_I,8[=8].1 Kin nu ummattarūpo va lāyitvā haritaṃ tiṇaṃ, 
khāda khādā ti lapasi gatasattaṃ jaraggavaṃ. || 46 || 
Vv_I,8[=8].2 Na hi annena pānena mato goṇo samuṭṭhahe tvaṃ si bālo ca dummedho yathā t’ añño va dummatī ti. || 47 || 
Vv_I,8[=8].3 Ime pādā idaṃ sīsaṃ ayaṃ kāyo savāladhi nettā tath’ eva tiṭṭhanti ayaṃ goṇo samuṭṭhahe. || 48 || 
Vv_I,8[=8].4 Nāyyakassa hatthapādā kāyo sīsañ ca dissati rudaṃ mattikathūpasmiṃ nanu tvañ ñeva dummatī ti. || 49 || 
Vv_I,8[=8].5 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 50 || 
Vv_I,8[=8].6 Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa pitusokaṃ apānudi. || 51 || 
Vv_I,8[=8].7 Svāhaṃ abbūḷhasallo ’smi sītibhūto ’smi nibbuto na socāmi na rodāmi tava sutvāna māṇava. || 52 || 
Vv_I,8[=8].8 Evaṃ karonti sappaññā ye honti anukampakā vinivattayanti sokamhā Sujāto pitaraṃ yathā ti. || 53 || 
Goṇapetavatthu aṭṭhamaṃ 
(008) 9 Mahāpesakārapetavatthu 
Vv_I,9[=9].1 Gūthañ ca muttaṃ ruhirañ ca pubbaṃ paribhuñjati kissa ayaṃ vipāko ayan nu kim kammam akāsi nārī yā sabbadā lohitapubbabhakkhā. || 54 || 
Vv_I,9[=9].2 Navāni vatthāni subhāni c’ eva mudūni suddhāni ca lomasāni dinnān’ imissā kiṭakā bhavanti ayaṃ nu kiṃ kammam akāsi nārī ti. || 55 || 
Vv_I,9[=9].3 Bhariyā mam’ esā ahū bhadante adāyikā maccharinī kadariyā sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ akkosati paribhāsatī ca: || 56 || 
Vv_I,9[=9].4 Gūthañ ca muttaṃ ruhirañ ca pubbaṃ paribhuñja tvaṃ asuciṃ sabbakālaṃ etaṃ te paralokasmiṃ hotu vatthā ca te kiṭakasamā bhavantu etādisaṃ duccaritaṃ caritvā idhāgatā cirarattāya khādatī ti. || 57 || 
Mahāpesakārapetavatthu navamaṃ 
(009) 10 Khallāṭiyapetavatthu 
Vv_I,10[=10].1 Kā nu antovimānasmiṃ tiṭṭhantī n’ upanikkhami upanikkhamassu bhadde tvaṃ passāma taṃ mahiddhikan ti. || 58 || 
Vv_I,10[=10].2 Aṭṭiyāmi harāyāmi naggā nikkhamituṃ bahi keseh’ amhi paṭicchannā puññaṃ me appakaṃ katan ti. || 59 || 
Vv_I,10[=10].3 Hand’ uttarīyaṃ dadāmi te imaṃ dussaṃ nivāsaya imaṃ dussaṃ nivasetvā bahi nikkhama sobhane, 
upanikkhamassu bhadde tvaṃ passāma tam bahiṭṭhitan ti. || 60 || 
Vv_I,10[=10].4 Hatthena hatthe te dinnaṃ na mayhaṃ upakappati es’ etth’ upāsako saddho sammāsambuddhasāvako, || 61 || 
Vv_I,10[=10].5 Etaṃ acchādayitvāna mama dakkhiṇam ādisa tathāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 62 || 
Vv_I,10[=10].6 Tañ ca te nhāpayitvāna vilimpetvāna vāṇijā vattheh’ acchādayitvāna tassā dakkhiṇam ādisuṃ. || 63 || 
Vv_I,10[=10].7 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 64 || 
Vv_I,10[=10].8 Tato suddhā sucivasanā kāsikuttamadhārinī hasantī vimānā nikkhami dakkhiṇāya idaṃ phalan ti. || 65 || 
Vv_I,10[=10].9 Sucittarūpaṃ ruciraṃ vimānaṃ te pabhāsati devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 66 || 
Vv_I,10[=10].10 Bhikkhuno caramānassa doṇinimmajjanaṃ ahaṃ adāsiṃ ujubhūtassa vippasannena cetasā. || 67 || 
Vv_I,10[=10].11 Tassa kammassa kusalassa vipākaṃ dīgham antaraṃ anubhomi vimānasmiṃ tañ ca dāni parittakaṃ. || 68 || 
(010) Vv_I,10[=10].12 Uddhaṃ catūhi māsehi kālakiriyā bhavissati ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss’ ahaṃ. || 69 || 
Vv_I,10[=10].13 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 70 || 
Vv_I,10[=10].14 Tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 71 || 
Vv_I,10[=10].15 Tatthāhaṃ dīgham addhānam dukkham vedissa vedanaṃ phalañ ca pāpakammassa tasmā socām’ ahaṃ bhusan ti. || 72 || 
Khallāṭiyapetavatthu dasamaṃ 
(011) 11 Nāgapetavatthu 
Vv_I,11[=11].1 Purato va setena paleti hatthinā majjhe pana assatarīrathena pacchā ca kaññā sivikāya niyyati obhāsayantī dasa sabbaso disā. || 73 || 
Vv_I,11[=11].2 Tumhe pana muggarahatthapāṇino rudammukhā bhinnapabhinnagattā manussabhūtā kim akattha pāpaṃ yen’ aññamaññassa pivātha lohitan ti. || 74 || 
Vv_I,11[=11].3 Purato va yo gacchati kuñjarena setena nāgena catukkamena amhāka putto ahu jeṭṭhako so dānāni datvāna sukhī pamodati. || 75 || 
Vv_I,11[=11].4 Yo so majjhe assatarīrathena catubbhi yuttena suvaggitena amhāka putto ahu majjhimo so amaccharī dānapatī virocati. || 76 || 
Vv_I,11[=11].5 Yā sā ca pacchā sivikāya niyyati nārī sapaññā migamandalocanā amhāka dhītā ahu sā kaniṭṭhā bhāgaḍḍhabhāgena sukhī pamodati. || 77 || 
Vv_I,11[=11].6 Ete ca dānāni adaṃsu pubbe pasannacittā samaṇabrāhmaṇānaṃ mayaṃ pana maccharino ahumhā paribhāsakā samaṇabrāhmaṇānaṃ ete padatvā paricārayanti mayañ ca sussāma naḷo va chinno ti. || 78 || 
Vv_I,11[=11].7 Kiṃ tumhākaṃ bhojanaṃ kiṃ sayānaṃ kathaṃ su yāpetha supāpadhammino pahūtabhogesu anappakesu sukhaṃ virādhāya dukh’ ajja pattā ti. || 79 || 
Vv_I,11[=11].8 Aññamaññaṃ vadhitvāna pivāma pubbalohitaṃ bahum pītvā na dhātā homa na cchādimhase mayaṃ. || 80 || 
Vv_I,11[=11].9 Icc eva maccā paridevayanti adāyakā pecca Yamassa ṭhāyino ye te viditvā adhigamma bhoge na bhuñjare nā pi karonti puññaṃ. || 81 || 
(012) Vv_I,11[=11].10 Te khuppipāsūpagatā parattha petā ciraṃ jhāyare ḍayhamānā kammāni katvāna dukhudrayāni anubhonti dukkhaṃ kaṭukapphalāni. || 82 || 
Vv_I,11[=11].11 Ittaraṃ hi dhanaṃ dhaññaṃ ittaraṃ idha jīvitaṃ ittaraṃ ittarato ñatvā dīpaṃ kayirātha paṇḍito. || 83 || 
Vv_I,11[=11].12 Ye te evaṃ pajānanti narā dhammassa kovidā te dāne na ppamajjanti sutvā arahataṃ vaco ti. || 84 || 
Nāgapetavatthu ekādasamaṃ 
(013) 12 Uragapetavatthu 
Vv_I,12[=12].1 Urago va tacaṃ jiṇṇaṃ hitvā gacchati saṃ tanuṃ evaṃ sarīre nibbhoge pete kālakate sati, || 85 || 
Vv_I,12[=12].2 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 86 || 
Vv_I,12[=12].3 Anabbhito tato āgā nānuññāto ito gato yathāgato tathā gato tattha kā paridevanā. || 87 || 
Vv_I,12[=12].4 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 88 || 
Vv_I,12[=12].5 Sace rode kisā assaṃ tattha me kiṃ phalaṃ siyā ñātimittasuhajjānaṃ bhiyyo no aratī siyā. || 89 || 
Vv_I,12[=12].6 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 90 || 
Vv_I,12[=12].7 Yathā pi dārako candaṃ gacchantam anurodati evaṃ sampadam ev’ etaṃ yo petam anusocati. || 91 || 
Vv_I,12[=12].8 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 92 || 
Vv_I,12[=12].9 Yathā pi brahme udakumbho bhinno appaṭisandhiyo evaṃ sampadam ev’ etaṃ yo petam anusocati. || 93 || 
Vv_I,12[=12].10 Ḍayhamāno na jānāti ñātīnaṃ paridevitaṃ tasmā etaṃ na rodāmi gato so tassa yā gatī ti. || 94 || 
Uragapetavatthu dvādasamaṃ Tass’ uddānaṃ: 
Khettañ ca sūkaraṃ pūti piṭṭhañ cā pi tirokuḍḍaṃ (014) pañcā pi sattaputtañ ca goṇaṃ pesakārakañ ca tathā khallāṭiyaṃ nāgaṃ dvādasaṃ uragañ c’ evā ti. 
URAGAVAGGO PAṬHAMO