You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(006) 7 Sattaputtakhādakapetavatthu 
Vv_I,7[=7].1 Naggā dubbaṇṇarūpāsi duggandhā pūti vāyasi makkhikāhi parikiṇṇā kā nu tvaṃ idha tiṭṭhasī ti. || 35 || 
Vv_I,7[=7].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 36 || 
Vv_I,7[=7].3 Kālena satta puttāni sāyaṃ satta punāpare vijāyitvāna khādāmi te pi nā honti me alaṃ. || 37 || 
Vv_I,7[=7].4 Pariḍayhati dhūmāyati khudāya hadayaṃ mama nibbutiṃ nādhigacchāmi aggidaḍḍheva ātape ti. || 38 || 
Vv_I,7[=7].5 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ Kissa kammavipākena puttamaṃsāni khādasī ti. || 39 || 
Vv_I,7[=7].6 Ahū mayhaṃ duve puttā ubho sampattayobbanā sāhaṃ puttabalūpetā sāmikaṃ atimaññisaṃ. || 40 || 
Vv_I,7[=7].7 Tato me sāmiko kuddho sapattiṃ aññam ānayi sā ca gabbhaṃ alabhittha, tassā pāpaṃ acetayiṃ. || 41 || 
Vv_I,7[=7].8 Sāhaṃ paduṭṭhamanasā akariṃ gabbhapātanaṃ tassā temāsiko gabbho pūtilohitako pati. || 42 || 
Vv_I,7[=7].9 Tad’ assā mātā kupitā mayhaṃ ñātī samānayi sapathañ ca maṃ kāresi paribhāsāpayī ca maṃ. || 43 || 
Vv_I,7[=7].10 Sāham ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ: 
puttamaṃsāni khādāmi sace taṃ pakataṃ mayā. || 44 || 
Vv_I,7[=7].11 Tassa kammavipākena musāvādassa cūbhayaṃ puttamaṃsāni khādāmi pubbalohitamakkhitā ti. || 45 || 
Sattaputtakhādakapetavatthu sattamaṃ