You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(023) 16 Nandāpetavatthu 
Vv_II,4[=16].1 Kāḷī dubbaṇṇarūpāsi pharusā bhīrudassanā piṅgalāsi kaḷārāsi na taṃ maññāmi mānusin ti. || 168 || 
Vv_II,4[=16].2 Ahaṃ Nandā Nandasena bhariyā te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā ti. || 169 || 
Vv_II,4[=16].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 170 || 
Vv_II,4[=16].4 Caṇḍī pharusavācā ca tayi c’ āsiṃ agāravā tāhaṃ duruttaṃ vatvāna petalokam ito gatā ti. || 171 || 
Vv_II,4[=16].5 Hand’ uttarīyaṃ dadāmi te idaṃ dussaṃ nivāsaya imaṃ dussaṃ nivāsetvā ehi nessāmi taṃ gharaṃ. || 172 || 
Vv_II,4[=16].6 Vatthañ ca annapānañ ca lacchasi tvaṃ gharaṃ gatā putte ca te passissasi suṇisāyo ca dakkhasi. || 173 || 
Vv_II,4[=16].7 Hatthena hatthe te dinnaṃ na mayhaṃ upakappati bhikkhū ca sīlasampanne vītarāge bahussute, || 174 || 
Vv_II,4[=16].8 Tappehi annapānena mama dakkhiṇam ādisa tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. || 175 || 
Vv_II,4[=16].9 Sādhū ti so paṭissutvā dānaṃ vipulam ākiri annaṃ pānaṃ khādanīyaṃ vatthā-senāsanāni ca, 
chattaṃ gandhañ ca mālañ ca vividhā ca upāhanā. || 176 || 
Vv_II,4[=16].10 Bhikkhū ca sīlasampanne vītarāge bahussute tappetvā annapānena tassā dakkhiṇam ādisi. || 177 || 
(024) Vv_II,4[=16].11 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ dakkhiṇāya idaṃ phalaṃ. || 178 || 
Vv_II,4[=16].12 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sāmikaṃ upasaṅkami. || 179 || 
Vv_II,4[=16].13 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 180 || 
Vv_II,4[=16].14 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 181 || 
Vv_II,4[=16].15 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 182 || 
Vv_II,4[=16].16 Ahaṃ Nandā Nandasena bhariyā te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā. || 183 || 
Vv_II,4[=16].17 Tava dinnena dānena modāmi akutobhayā ciraṃ jīva gahapati saha sabbehi ñātibhi, 
asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ. || 184 || 
Vv_II,4[=16].18 Idha dhammaṃ caritvāna dānaṃ datvāna gahapati vineyya maccheramalaṃ samūlaṃ anindito saggam upehi ṭhānan ti. || 185 || 
Nandāpetavatthu tatiyaṃ