You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
45 Gaṇapetavatthu 
Vv_IV,10[=45].1 Naggā dubbaṇṇarūpāttha kisā dhamanisanthatā upphāsulikā kisikā ke nu tumhe ’ttha mārisā. || 782 || 
Vv_IV,10[=45].2 Mayaṃ bhadante pet’ amhā duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 783 || 
(091) Vv_IV,10[=45].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 784 || 
Vv_IV,10[=45].4 Anāvaṭesu titthesu vicinimh’ addhamāsakaṃ santesu deyyadhammesu dīpaṃ nākamha attano. || 785 || 
Vv_IV,10[=45].5 Nadiṃ upema tasitā rittakā parivattati chāyaṃ upema uṇhesu ātapo parivattati. || 786 || 
Vv_IV,10[=45].6 Aggivaṇṇo ca no vāto dahanto upavāyati etañ ca bhante arahāma aññañ ca pāpakaṃ tato. || 787 || 
Vv_IV,10[=45].7 Api yojanāni gacchāma chātā āhāragedhino aladdhā va nivattāma aho no appapuññatā. || 788 || 
Vv_IV,10[=45].8 Chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā uttānā patikirāma avakujjā patāmase. || 789 || 
Vv_IV,10[=45].9 Te ca tatth’ eva patitā bhūmiyaṃ paṭisumbhitā uraṃ sīsañ ca ghaṭṭema aho no appapuññatā. || 790 || 
Vv_IV,10[=45].10 Etañ ca bhante arahāma aññañ ca pāpakaṃ tato santesu deyyadhammesu dīpaṃ nākamha attano. || 791 || 
Vv_IV,10[=45].11 Te hi nūna ito gantvā yoniṃ laddhāna mānusiṃ vadaññū sīlasampannā kāhāma kusalaṃ bahun ti. || 792 || 
Gaṇapetavatthu dasamaṃ