You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(027) 19 Dhanapālapetavatthu 
Vv_II,7[=19].1 Naggo dubbaṇṇarūpo ’si kiso dhamanisanthato upphāsuliko kisiko ko nu tvaṃ asi mārisā ti. || 227 || 
Vv_II,7[=19].2 Ahaṃ bhadante peto ’mhi duggato Yamalokiko pāpakammaṃ karitvāna petalokam ito gato ti. || 228 || 
Vv_II,7[=19].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gato ti. || 229 || 
Vv_II,7[=19].4 Nagaraṃ atthi Dasaṇṇānam Erakacchan ti vissutaṃ tattha seṭṭhi pure āsiṃ Dhanapālo ti maṃ vidū. || 230 || 
Vv_II,7[=19].5 Asīti sakaṭavāhānaṃ hiraññassa ahosi me pahūtaṃ me jātarūpaṃ muttā vaḷuriyā bahū. || 231 || 
Vv_II,7[=19].6 Tāva mahaddhanassāpi na me dātuṃ piyaṃ ahu pidahitvā dvāraṃ bhuñjāmi: mā maṃ yācanakāddasuṃ. || 232 || 
Vv_II,7[=19].7 Assaddho maccharī c’ āsiṃ kadariyo paribhāsako dadantānaṃ karontānaṃ vārayissaṃ bahujjanaṃ: || 233 || 
(028) Vv_II,7[=19].8 Vipāko natthi dānassa saññamassa kuto phalaṃ pokkharaññodapānāni ārāmāni ca ropite papāyo ca vināsesiṃ dugge saṅkamanāni ca. || 234 || 
Vv_II,7[=19].9 Svāhaṃ akatakalyāṇo katapāpo tato cuto upapanno pettivisayaṃ khuppipāsasamapito. || 235 || 
Vv_II,7[=19].10 Pañcapaṇṇāsavassāni yato kālakato ahaṃ nābhijānāmi bhuttaṃ vā pītaṃ vā pana pāniyaṃ. || 236 || 
Vv_II,7[=19].11 Yo saṃyamo so vināso yo vināso so saṃyamo petā hi kira jānanti yo saṃyamo so vināso. || 237 || 
Vv_II,7[=19].12 Ahaṃ pure saṃyamissaṃ nādāsiṃ bahuke dhane santesu deyyadhammesu dīpaṃ nakāsim attano. || 238 || 
Vv_II,7[=19].13 Svāhaṃ pacchānutappāmi attakammaphalūpago uddhaṃ catūhi māsehi kālakiriyā bhavissati, 
ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss’ ahaṃ. || 239 || 
Vv_II,7[=19].14 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 240 || 
Vv_II,7[=19].15 Tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 241 || 
Vv_II,7[=19].16 Tatthāhaṃ dīgham addhānaṃ dukkhaṃ vedissa vedanaṃ phalaṃ pāpassa kammassa tasmā socām’ ahaṃ bhusaṃ. || 242 || 
Vv_II,7[=19].17 Taṃ vo vadāmi bhaddaṃ vo yāvant’ ettha samāgatā mākattha pāpakaṃ kammaṃ āvī vā yadi vā raho. || 243 || 
Vv_II,7[=19].18 Sace taṃ pāpakaṃ kammaṃ karissatha karotha vā na vo dukkhā pamutt’ atthi uppaccāpi palāyataṃ. || 244 || 
Vv_II,7[=19].19 Matteyyā hotha petteyyā kule jeṭṭhāpacāyikā sāmaññā hotha brahmaññā evaṃ saggaṃ gamissathā ti. || 245 || 
Dhanapālapetavatthu sattamaṃ