You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(047) III CŪḶAVAGGA 
26 Abhijjamānapetavatthu 
Vv_III,1[=26].1 Abhijjamāne vārimhi Gaṅgaya idha gacchasi naggo pubbaddhapeto va mālādhārī alaṅkato, 
kuhiṃ gamissasi peta kattha vāso bhavissatī ti. || 386 || 
Vv_III,1[=26].2 Cundatthikaṃ gamissāmi peto so iti bhāsati antare Vāsabhagāmaṃ Bārāṇasiyā ca santike. || 387 || 
Vv_III,1[=26].3 Tañ ca disvā mahāmatto Koliyo iti vissuto sattubhattañ ca petassa pītakañ ca yugaṃ adā. || 388 || 
Vv_III,1[=26].4 Nāvāya tiṭṭhamānāya kappakassa adapāyi kappakassa padinnamhi ṭhāne petass’ udissatha. || 389 || 
Vv_III,1[=26].5 Tato suvatthavasano mālādhārī alaṅkato ṭhāne ṭhit’ assa petassa dakkhiṇā upakappatha; 
tasmā dajjetha petānaṃ anukampāya punappunan ti. || 390 || 
Vv_III,1[=26].6 Sāhunnavasanā eke aññe kesanivāsanā petā bhattāya gacchanti pakkamanti disodisaṃ. || 391 || 
Vv_III,1[=26].7 Dūre eke padhāvitvā aladdhā ca nivattare chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā. || 392 || 
Vv_III,1[=26].8 Keci tattha papatitā bhūmiyaṃ paṭisumbhitā pubbe akatakalyāṇā aggidaḍḍhā va ātape. || 393 || 
Vv_III,1[=26].9 Mayaṃ pubbe pāpadhammā gharaṇī kulamātaro santesu deyyadhammesu dīpaṃ nākamha attano. || 394 || 
(048) Vv_III,1[=26].10 Pahūtaṃ annapānam pi api ssu avakirīyati sammaggate pabbajite na ca kiñ ci adamhase. || 395 || 
Vv_III,1[=26].11 Akammakāmā alasā sādukāmā mahagghasā ālopapiṇḍadātāro pāṭiggahe paribhāsimhase. || 396 || 
Vv_III,1[=26].12 Te gharā tā ca dāsiyo tān’ evābharaṇāni no te aññe paricārenti mayaṃ dukkhassa bhāgino. || 397 || 
Vv_III,1[=26].13 Veṇī vā avaññā honti rathakārī ca dubbhikā caṇḍālī kapaṇā honti nhāminī ca punappunaṃ. || 398 || 
Vv_III,1[=26].14 Yāni yāni nihīnāni kulāni kapaṇāni ca tesu tesv eva jāyanti esā maccharino gati. || 399 || 
Vv_III,1[=26].15 Pubbe ca katakalyāṇā dāyakā vītamaccharā saggaṃ te paripūrenti obhāsenti ca Nandanaṃ. || 400 || 
Vv_III,1[=26].16 Vejayante ca pāsāde ramitvā kāmakāmino uccākulesu jāyanti sabhogesu tato cutā. || 401 || 
Vv_III,1[=26].17 Kūṭāgāre ca pāsāde pallaṅke goṇakatthate vījitaṅgā morahatthehi kule jātā yasassino. || 402 || 
Vv_III,1[=26].18 Aṅkato aṅkaṃ gacchanti mālādhārī alaṅkatā dhātiyo upatiṭṭhanti sāyaṃ pātaṃ sukhesino. || 403 || 
Vv_III,1[=26].19 Na-y-idaṃ akatapuññānaṃ katapuññānam ev’ idaṃ asokaṃ Nandanaṃ rammaṃ Tidasānaṃ mahāvanaṃ. || 404 || 
Vv_III,1[=26].20 Sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañ ca katapuññānaṃ idha c’ eva parattha ca. || 405 || 
Vv_III,1[=26].21 Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ Katapuññā hi modanti sagge bhogasamaṅgino ti. || 406 || 
Abhijjamānapetavatthu paṭhamaṃ 
(049) 27 Sānuvāsipetavatthu 
Vv_III,2[=27].1 Kuṇḍināgariyo thero Sānuvāsinivāsiko Poṭṭhapādo ti nāmena samaṇo bhāvitindriyo. || 407 || 
Vv_III,2[=27].2 Tassa mātā pitā bhātā duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 408 || 
Vv_III,2[=27].3 Te duggatā sūcikaṭṭā kilantā naggino kisā uttasantā mahātāsā na dassenti kurūrino. || 409 || 
Vv_III,2[=27].4 Tassa bhātā vitaritvā naggo ekapath’ ekako catukuṇḍiko bhavitvāna therassa dassayī tumaṃ. || 410 || 
Vv_III,2[=27].5 Thero cāmanasī-katvā tuṇhībhūto apakkami so ca viññāpayī theraṃ: bhātā petagato ahaṃ. || 411 || 
(050) Vv_III,2[=27].6 Mātā pitā ca te bhante duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 412 || 
Vv_III,2[=27].7 Te duggatā sūcikaṭṭā kilantā naggino kisā uttasantā mahātāsā na dassenti kurūrino. || 413 || 
Vv_III,2[=27].8 Anukampassu kāruṇiko datvā anvādisāhi no teva dinnena dānena yāpessanti kurūrino. || 414 || 
Vv_III,2[=27].9 Thero caritvā piṇḍāya bhikkhū aññe ca dvādasa ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā. || 415 || 
Vv_III,2[=27].10 Thero sabbe va te āha: yathāladdhaṃ dadātha me saṅghabhattaṃ karissāmi anukampāya ñātinaṃ. || 416 || 
Vv_III,2[=27].11 Niyyātayiṃsu therassa thero saṅghaṃ nimantayi datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā honti ñātayo. || 417 || 
Vv_III,2[=27].12 Samanantarānuddiṭṭhe bhojanaṃ upapajjatha suciṃ paṇītaṃ sampannaṃ anekarasavyañjanaṃ. || 418 || 
Vv_III,2[=27].13 Tato uddissati bhātā vaṇṇavā balavā sukhī: 
pahūtaṃ bhojanaṃ bhante passa naggāmhase mayaṃ, 
tathā bhante parakkama yathā vatthaṃ labhāmase. || 419 || 
Vv_III,2[=27].14 Thero saṅkārakūṭamhā uccinitvāna nantake pilotikaṃ paṭaṃ katvā saṅghe cātuddise adā. || 420 || 
Vv_III,2[=27].15 Datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 421 || 
Vv_III,2[=27].16 Samanantarānuddiṭṭhe vatthāni upapajjisuṃ tato suvatthavasano therassa dassayī tumaṃ. || 422 || 
Vv_III,2[=27].17 Yāvatā Nandarājassa vijitasmiṃ paṭicchadā tato bahutarā bhante vatthān’ acchādanāni no. || 423 || 
Vv_III,2[=27].18 Koseyyakambalīyāni khomakappāsikāni ca vipulā ca mahagghā ca te p’ ākāse42 ’valambare. || 424 || 
Vv_III,2[=27].19 Te mayaṃ paridahāma yaṃ yaṃ hi manaso piyaṃ tathā bhante parakkama yathā gehaṃ labhāmase. || 425 || 
Vv_III,2[=27].20 Thero paṇṇakuṭim katvā saṅghe catuddise adā datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 426 || 
(051) Vv_III,2[=27].21 Samanantarānuddiṭṭhe gharāni upapajjisuṃ kūṭāgāranivesanā vibhattā bhāgaso mitā. || 427 || 
Vv_III,2[=27].22 Na manussesu īdisā yādisā no gharā idha api dibbesu yādisā tādisā no gharā idha. || 428 || 
Vv_III,2[=27].23 Daddallamānā ābhenti samantā caturo disā tathā bhante parakkama yathā pānaṃ labhāmase. || 429 || 
Vv_III,2[=27].24 Thero karakaṃ pūretvā saṅghe cātuddise adā datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 430 || 
Vv_III,2[=27].25 Samanantarānuddiṭṭhe pānīyaṃ upapajjatha gambhīrā caturassā ca pokkharañño sunimmitā. || 431 || 
Vv_III,2[=27].26 Sītodikā supatitthā sītā appaṭigandhiyā padumuppalasañchannā vārikiñjakkhapūritā. || 432 || 
Vv_III,2[=27].27 Tattha nahātvā pivitvā ca therassa paṭidassayuṃ pahūtaṃ panīyaṃ bhante pādā dukkhā phalanti no. || 433 || 
Vv_III,2[=27].28 Āhiṇḍamānā khañjāma sakkhare kusakaṇṭake tathā bhante parakkama yathā yānaṃ labhāmāse. || 434 || 
Vv_III,2[=27].29 Thero sipāṭikaṃ laddhā saṅghe cātuddise adā datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 435 || 
Vv_III,2[=27].30 Samanantarānuddiṭṭhe petā rathena-m-āgamuṃ anukampit’ amha bhaddan te bhatten’ acchādanena ca. || 436 || 
Vv_III,2[=27].31 Gharena pānadānena yānadānena cūbhayaṃ muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 437 || 
Sānuvāsipetavatthu dutiyaṃ 
(052) blank page 
(053) 28 Rathakārapetavatthu 
Vv_III,3[=28].1 Veḷuriyatthambhaṃ ruciraṃ pabhassaraṃ vimānam āruyha anekacittaṃ tatth’ acchasi devi mahānubhāve pathaddhani paṇṇarase va cando. || 438 || 
Vv_III,3[=28].2 Vaṇṇo ca te kanakassa sannibho uttattarūpo bhusa dassanīyo pallaṅkaseṭṭhe atule nisinnā ekā tuvaṃ natthi ca tuyha sāmiko. || 439 || 
Vv_III,3[=28].3 Imā ca te pokkharañño samantā pahūtamalyā bahupuṇḍarīkā suvaṇṇacuṇṇehi samantam otthatā na tattha paṅko paṇako ca vijjati. || 440 || 
Vv_III,3[=28].4 Haṃsā c’ ime dassanīyā manoramā udakasmiṃ anupariyanti sabbadā samayya vaggūpanadanti sabbe bindussarā dundubhīnaṃ va ghoso. || 441 || 
Vv_III,3[=28].5 Daddallamānā yasasā yasassinī nāvāya ca tvaṃ avalamba tiṭṭhasi āḷārapamhe hasite piyaṃvade sabbaṅgakalyāṇi bhusaṃ virocasi. || 442 || 
(054) Vv_III,3[=28].6 Idaṃ vimānaṃ virajaṃ same ṭhitaṃ uyyānavantaṃ ratinandivaḍḍhanaṃ icchām’ ahaṃ nāri anomadassane tayā saha Nandane idha moditun ti. || 443 || 
Vv_III,3[=28].7 Karohi kammaṃ idha vedanīyaṃ cittañ ca te idha nihitaṃ bhavatu katvāna kammaṃ idha vedanīyaṃ evaṃ mamaṃ lacchasi kāmakāminiṃ. || 444 || 
Vv_III,3[=28].8 Sādhū ti so tassā paṭissuṇitvā akāsi kammaṃ sahavedanīyaṃ katvāna kammaṃ tahiṃ vedanīyaṃ uppajji māṇavo tassā sahavyatan ti. || 445 || 
Rathakārapetavatthu tatiyaṃ 
BHĀṆAVĀRAṂ DUTIYAṂ 
(055) 29 Bhusapetavatthu 
Vv_III,4[=29].1 Bhusāni eko sāliṃ punāparo ayañ ca nārī sakamaṃsalohitaṃ tuvañ ca gūthaṃ asuciṃ akantikaṃ paribhuñjasi kissa ayaṃ vipāko ti. || 446 || 
Vv_III,4[=29].2 Ayaṃ pure mātaraṃ hiṃsati ayaṃ pana kūṭavāṇijo ayaṃ maṃsāni khāditvā musāvadena vañceti. || 447 || 
Vv_III,4[=29].3 Ahaṃ manussesu manussabhūtā agārinī sabbakulassa issarā santesu pariguyhāmi: mā ca kiñ ci ito adaṃ. || 448 || 
Vv_III,4[=29].4 Musāvādena chādemi: natthi etaṃ mama gehe sace santaṃ niguyhāmi gūtho me hotu bhojanaṃ. || 449 || 
Vv_III,4[=29].5 Tassa kammassa vipākena musāvādassa cūbhayaṃ sugandhasālino bhattaṃ gūthaṃ me parivattati. || 450 || 
Vv_III,4[=29].6 Avañjhāni ca kammāni na hi kammaṃ vinassati duggandhaṃ kimijaṃ mīḷhaṃ bhuñjāmi ca pivāmi cā ti. || 451 || 
Bhusapetavatthu catutthaṃ 
30 Kumārapetavatthu 
Vv_III,5[=30].1 Accherarūpam sugatassa ñāṇaṃ satthā yathā puggalaṃ vyākāsi ussannapuññā pi bhavanti h’ eke parittapuññā pi bhavanti h’ eke. || 452 || 
(056) Vv_III,5[=30].2 Ayaṃ kumāro sīvathikāya chaḍḍito aṅguṭṭhasnehena yāpeti rattiṃ na yakkhabhūtā na siriṃsapā vā viheṭhayeyyuṃ katapuññakumāraṃ. || 453 || 
Vv_III,5[=30].3 Sunakhā p’ imassa palihiṃsu pāde dhaṅkā sigālā parivattayanti gabbhāsayaṃ pakkhigaṇā haranti kākā pana akkhimalaṃ haranti. || 454 || 
Vv_III,5[=30].4 Na-y-imassa rakkhaṃ vidahiṃsu keci na osadhaṃ sāsapadhūpanaṃ vā nakkhattayogam pi na aggahesuṃ na sabbadhaññāni pi ākiriṃsu. || 455 || 
Vv_III,5[=30].5 Etādisaṃ uttamakicchapattaṃ rattābhataṃ sīvathikāya chaḍḍitaṃ nonītapiṇḍaṃ va pavedhamānaṃ sasaṃsayaṃ jīvitasāvasesaṃ. || 456 || 
Vv_III,5[=30].6 Tam addasā devamanussapūjito disvā va taṃ vyākari bhūripañño: 
ayaṃ kumāro nagarass’ imassa aggakuliko bhavissati bhogato ca. || 457 || 
Vv_III,5[=30].7 Ki ’ssa vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko etādisaṃ vyasanaṃ pāpuṇitvā taṃ tādisaṃ paccanubhossat’ iddhiṃ. || 458 || 
Vv_III,5[=30].8 Buddhapamukhassa bhikkhusaṅghassa pūjaṃ akāsi janatā uḷāraṃ tatr’ assa cittass’ ahu aññathattaṃ vācaṃ abhāsi pharusaṃ asabbhaṃ. || 459 || 
Vv_III,5[=30].9 So taṃ vitakkaṃ pavinodayitvā pītiṃ pasādaṃ paṭiladdhā pacchā tathāgataṃ Jetavane vasantaṃ yāguyā upaṭṭhāsi sattarattaṃ. || 460 || 
Vv_III,5[=30].10 Tassa vataṃ taṃ pana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko etādisaṃ vyasanaṃ pāpuṇitvā taṃ tādisaṃ paccanubhossat’ iddhiṃ. || 461 || 
Vv_III,5[=30].11 Ṭhatvāna so vassasataṃ idh’ eva sabbehi kāmehi samaṅgibhūto kāyassa bhedā abhisamparāyaṃ sahavyataṃ gacchati Vāsavassā ti. || 462 || 
Kumārapetavatthu pañcamaṃ 
(057) 31 Seriṇīpetavatthu 
Vv_III,6[=31].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 463 || 
Vv_III,6[=31].2 Ahaṃ bhadante petī ’mhi duggatā Yamalokikā pāpakammaṃ karitvāna petalokam ito gatā. || 464 || 
Vv_III,6[=31].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 465 || 
Vv_III,6[=31].4 Anāvaṭesu titthesu viciniṃ addhamāsakaṃ santesu deyyadhammesu dīpaṃ nākāsim attano. || 466 || 
Vv_III,6[=31].5 Nadiṃ upemi tasitā rittakā parivattati chāyaṃ upemi uṇhesu ātapo parivattati. || 467 || 
Vv_III,6[=31].6 Aggivaṇṇo ca me vāto dahanto upavāyati etañ ca bhante arahāmi aññañ ca pāpakaṃ tato. || 468 || 
(058) Vv_III,6[=31].7 Gantvāna Hatthinipuraṃ vajjesi mayha mātaraṃ dhītā ca te mayā diṭṭhā duggatā Yamalokikā, 
pāpakammaṃ karitvāna petalokaṃ ito gatā. || 469 || 
Vv_III,6[=31].8 Atthi ca me ettha nikkhittaṃ anakkhātañ ca taṃ mayā cattāri satasahassāni pallaṅkassa ca heṭṭhato. || 470 || 
Vv_III,6[=31].9 Tato me dānaṃ dadatu tassā ca hotu jīvikā dānaṃ datvā ca me mātā dakkhiṇaṃ anvādissatu, 
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 471 || 
Vv_III,6[=31].10 Sādhū ti so paṭissutvā gantvāna Hatthiniṃ puraṃ 
-- avoca tassā mātaraṃ: 
dhītā ca te mayā diṭṭhā duggatā Yamalokikā pāpakammaṃ paritvāna petalokaṃ ito gatā. || 472 || 
Vv_III,6[=31].11 Sā maṃ tattha samādapesi gantvāna Hatthiniṃ puraṃ 
-- vajjesi mayha mātaraṃ: 
dhītā ca te mayā diṭṭhā duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 473 || 
Vv_III,6[=31].12 Atthi ca me ettha nikkhittaṃ anakkhātañ ca taṃ mayā cattārī satasahassāni pallaṅkassa ca heṭṭhato. || 474 || 
Vv_III,6[=31].13 Tato me dānaṃ dadatu tassā ca hotu jīvikā dānaṃ datvā ca me mātā dakkhiṇaṃ anvādissatu, 
tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 475 || 
Vv_III,6[=31].14 Tato hi sā dānam adā tassā ca dakkhiṇam ādisi petī ca sukhitā āsi sarīraṃ cārudassanan ti. || 476 || 
Seriṇīpetavatthu chaṭṭhaṃ 
(059) 32 Migaluddapetavatthu 
Vv_III,7[=32].1 Naranāripurakkhato yuvā rajanīyehi kāmaguṇehi sobhasi divasaṃ anubhosi kāraṇaṃ kim akāsi purimāya jātiyā ti. || 477 || 
Vv_III,7[=32].2 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje migaluddo pure āsiṃ lohitapāṇi dāruṇo. || 478 || 
Vv_III,7[=32].3 Avirodhakaresu pāṇisu puthusattesu paduṭṭhamānaso vicariṃ atidāruṇo sadā parahiṃsāya rato asaññato. || 479 || 
Vv_III,7[=32].4 Tassa me sahāyo suhadayo saddho āsi upāsako so ca maṃ anukampanto nivāresi punappunaṃ: || 480 || 
Vv_III,7[=32].5 Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā. || 481 || 
Vv_III,7[=32].6 Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā. || 482 || 
Vv_III,7[=32].7 So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayi: 
sace divā hanasi pāṇino atha te rattiṃ bhavatu saññamo. || 483 || 
(060) Vv_III,7[=32].8 Svāhaṃ divā hanitva pānino virato rattim ahosi saññato rattāhaṃ paricāremi divā khajjāmi duggato. || 484 || 
Vv_III,7[=32].9 Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ divā paṭihatā va kukkurā upadhāvanti samantā khādituṃ. || 485 || 
Vv_III,7[=32].10 Ye ca te satatānuyogino dhuvaṃ payuttā sugatassa sāsane maññāmi te amatam eva kevalaṃ adhigacchanti padaṃ asaṅkhatan ti. || 486 || 
Migaluddapetavatthu sattamaṃ 
33 Dutiyamigaluddapetavatthu 
Vv_III,8[=33].1 Kūṭāgāre ca pāsāde pallaṅke goṇakatthate pañcaṅgikena turiyena ramasi suppavādite. || 487 || 
Vv_III,8[=33].2 Tato ratyā vyavasāne suriyuggamanaṃ pati apaviddho susānasmiṃ bahudukkhaṃ nigacchasi. || 488 || 
(061) Vv_III,8[=33].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasī ti. || 489 || 
Vv_III,8[=33].4 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje migaluddo pure āsiṃ luddo5 c’ āsiṃ asaññato. || 490 || 
Vv_III,8[=33].5 Tassa me sahāyo suhadayo saddho āsi upāsako tassa kulūpago bhikkhu āsi Gotamasāvako, 
so pi maṃ anukampanto nivāresi punappunaṃ: || 491 || 
Vv_III,8[=33].6 Mākāsi pāpakaṃ kammaṃ mā tāta duggatiṃ agā sace icchasi pecca sukhaṃ virama pāṇavadhā asaṃyamā. || 492 || 
Vv_III,8[=33].7 Tassāhaṃ vacanaṃ sutvā sukhakāmassa hitānukampino nākāsiṃ sakalānusāsaniṃ cirapāpābhirato abuddhimā. || 493 || 
Vv_III,8[=33].8 So maṃ puna bhūrisumedhaso anukampāya saṃyame nivesayi sace divā hanasi pāṇino atha te rattiṃ bhavatu saṃyamo. || 494 || 
Vv_III,8[=33].9 Svāhaṃ divā hanitva pāṇino virato rattim ahosi saññato rattāhaṃ paricāremi divā khajjāmi duggato. || 495 || 
Vv_III,8[=33].10 Tassa kammassa kusalassa anubhomi rattiṃ amānusiṃ divā paṭihatā va kukkurā upadhāvanti samantā khādituṃ. || 496 || 
Vv_III,8[=33].11 Ye ca te satatānuyogino dhuvaṃ payuttā sugatassa sāsane maññāmi te amatam eva kevalaṃ adhigacchanti padaṃ asaṅkhatan ti. || 497 || 
Dutiyamigaluddakapetavatthu aṭṭhamaṃ 
(062) 34 Kūṭavinicchayikapetavatthu 
Vv_III,9[=34].1 Mālī kirīṭī kāyūrī gattā te candanussadā pasannamukhavaṇṇo ’si suriyavaṇṇo va sobhasi. || 498 || 
Vv_III,9[=34].2 Amānusā pārisajjā ye te ’me paricārakā dasa kaññāsahassāni yā te ’mā paricārikā, 
tā kambukāyūradharā kañcanāveḷabhūsitā. || 499 || 
Vv_III,9[=34].3 Mahānubhāvo ’si tuvaṃ lomahaṃsanarūpavā, 
piṭṭhimaṃsāni attano sāmaṃ ukkacca khādasi. || 500 || 
Vv_III,9[=34].4 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena piṭṭhimaṃsāni attano sāmaṃ ukkacca khādasi. || 501 || 
Vv_III,9[=34].5 Attano ’haṃ anatthāya jīvaloke acārisaṃ pesuññamusāvādena nikativañcanāya ca. || 502 || 
Vv_III,9[=34].6 Tatthāhaṃ parisaṃ gantvā saccakāle upaṭṭhite atthaṃ dhammaṃ niraṃkatvā adhammaṃ anuvattisaṃ. || 503 || 
Vv_III,9[=34].7 Evaṃ so khādat’ attānaṃ yo hoti piṭṭhimaṃsiko yathāhaṃ ajja khādāmi piṭṭhimaṃsāni attano. || 504 || 
Vv_III,9[=34].8 Ta-y-idaṃ tayā Nārada sāmaṃ diṭṭhaṃ anukampakā ye kusalā vadeyyuṃ mā pesuṇaṃ mā ca musā abhāṇi mā kho ’si piṭṭhimaṃsiko tuvan ti. || 505 || 
Kūṭavinicchayika-petavatthu navamaṃ 
(063) 35 Dhātuvivaṇṇakapetavatthu 
Vv_III,10[=35].1 Antalikkhasmiṃ tiṭṭhanto duggandho pūti vāyasi mukhañ ca te kimayo pūtigandhaṃ khādanti, kiṃ kammam akāsi pubbe. || 506 || 
Vv_III,10[=35].2 Tato satthaṃ gahetvāna okkantanti punappunaṃ khārena paripphositvā okkantanti punappunaṃ. || 507 || 
Vv_III,10[=35].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 508 || 
Vv_III,10[=35].4 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje issaro dhanadhaññassa supahūtassa mārisa. || 509 || 
Vv_III,10[=35].5 Tassāyaṃ me bhariyā ca dhītā ca suṇisā ca me tā mālam uppalañ cāpi paccagghañ ca vilepanaṃ thūpaṃ harantiyo vāresiṃ taṃ pāpaṃ pakataṃ mayā. || 510 || 
Vv_III,10[=35].6 Chaḷāsītisahassāni mayaṃ paccattavedanā thūpapūjaṃ vivaṇṇetvā paccāma niraye bhusaṃ. || 511 || 
Vv_III,10[=35].7 Ye ca kho thūpapūjāya vattante arahato mahe ādīnavaṃ pakāsenti, vivecayetha ne tato. || 512 || 
Vv_III,10[=35].8 Imā ca passa āyantiyo māladhārī alaṅkatā mālāvipākaṃ anubhontiyo samiddhā tā yasassiniyo. || 513 || 
Vv_III,10[=35].9 Tañ ca disvāna accheraṃ abbhutaṃ lomahaṃsanaṃ namo karonti sappañña vandanti taṃ mahāmuniṃ. || 514 || 
(064) Vv_III,10[=35].10 So hi nūna ito gantvā yoniṃ laddhāna mānusiṃ thūpapūjaṃ karissāmi appamatto punappunan ti. || 515 || 
Dhātuvivaṇṇakapetavatthu dasamaṃ 
Tass’ uddānaṃ: Abhijjamāno Kuṇḍiyo rathakārī bhusena ca kumāro gaṇikā c’ eva dve luddā piṭṭh’ apūjayo; 
vaggo tena pavaccatī ti. 
CŪḶAVAGGO TATIYO.