You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
15 Mattāpetavatthu 
Vv_II,3[=15].1 Naggā dubbaṇṇarūpāsi kisā dhamanisanthatā upphāsulike kisike kā nu tvaṃ idha tiṭṭhasī ti. || 134 || 
Vv_II,3[=15].2 Ahaṃ Mattā tuvaṃ Tissā sapattī te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā ti. || 135 || 
Vv_II,3[=15].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena petalokam ito gatā ti. || 136 || 
(020) Vv_II,3[=15].4 Caṇḍī ca pharusā c’ āsiṃ issukī maccharī saṭhī tāhaṃ durattuṃ vatvāna petalokam ito gatā ti. || 137 || 
Vv_II,3[=15].5 Sabbaṃ aham pi jānāmi yathā tvaṃ caṇḍikā ahu aññañ ca kho taṃ pucchāmi kenāsi paṃsukuṇṭhitā. || 138 || 
Vv_II,3[=15].6 Sīsaṃ nahātā tvaṃ āsi sucivatthā alaṅkatā ahañ ca kho taṃ adhimattaṃ samalaṅkatatarā tayā. || 139 || 
Vv_II,3[=15].7 Tassā me pekkhamānāya sāmikena samantayi tato me issā vipulā kodho me samajāyatha. || 140 || 
Vv_II,3[=15].8 Tato paṃsuṃ gahetvāna paṃsunā taṃ hi okiriṃ tassa kammavipākena ten’ amhi paṃsukuṇṭhitā. || 141 || 
Vv_II,3[=15].9 Sabbaṃ aham pi jānāmi paṃsunā maṃ tvam okiri aññañ ca kho taṃ pucchāmi kena khajjasi kacchuyā. || 142 || 
Vv_II,3[=15].10 Bhesajjahārī ubhayo vanantaṃ agamimhase tvañ ca bhesajjam āhari aham pi kapikacchuno. || 143 || 
Vv_II,3[=15].11 Tassā tyājānamānaya seyyaṃ tyāhaṃ samokiriṃ tassa kammavipākena tena khajjāmi kacchuyā. || 144 || 
Vv_II,3[=15].12 Sabbaṃ aham pi jānāmi seyyaṃ me tvaṃ samokiri aññañ ca kho taṃ pucchāmi kenāsi naggiyā tuvaṃ. || 145 || 
Vv_II,3[=15].13 Sahāyānaṃ samayo āsi {ñātīnaṃ} samitī ahu tvañ ca āmantitā āsi sasāminī no ca kho ahaṃ. || 146 || 
Vv_II,3[=15].14 Tassā tyājānamānāya dussaṃ tyāhaṃ apānudiṃ tassa kammavipākena ten’ amhi naggiyā ahaṃ. || 147 || 
Vv_II,3[=15].15 Sabbaṃ aham pi jānāmi dussaṃ me tvaṃ apānudi aññañ ca kho taṃ pucchāmi kenāsi gūthagandhinī. || 148 || 
Vv_II,3[=15].16 Tava gandhañ ca mālañ ca paccagghañ ca vilepanaṃ gūthakūpe atāresiṃ taṃ pāpaṃ pakataṃ mayā. 
tassa kammavipākena ten’ amhi gūthagandhinī. || 149 || 
Vv_II,3[=15].17 Sabbaṃ aham pi jānāmi taṃ pāpaṃ pakataṃ tayā aññañ ca kho taṃ pucchāmi kenāsi duggatā tuvaṃ. || 150 || 
Vv_II,3[=15].18 Ubhinnaṃ samakaṃ āsi yaṃ gehe vijjate dhanaṃ santesu deyyadhammesu dīpaṃ nākasim attano, 
tassa kammavipākena ten’ amhi duggatā ahaṃ. || 151 || 
(021) Vv_II,3[=15].19 Tad eva maṃ tvaṃ avaca pāpakammaṃ nisevasi na hi pāpehi kammehi sulabhāhosi suggati. || 152 || 
Vv_II,3[=15].20 Vāmato maṃ tvaṃ paccesi atho pi maṃ usuyyasi passa pāpānaṃ kammānaṃ vipāko hoti yādiso. || 153 || 
Vv_II,3[=15].21 Te gharadāsiyo āsuṃ tān’ evābharaṇān’ ime te c’ aññe paricārenti na bhogā honti sassatā. || 154 || 
Vv_II,3[=15].22 Idāni Bhūtassa pitā āpaṇā geham ehiti app eva te dade kiñci mā su tāva ito agā. || 155 || 
Vv_II,3[=15].23 Naggā dubbaṇṇarūpāmhi kisā dhamanisanthatā kopīnam etaṃ itthīnaṃ mā maṃ Bhūtapitāddasa. || 156 || 
Vv_II,3[=15].24 Handa Kiṃ tāhaṃ dammi kiṃ vā ca te karom’ ahaṃ yena tvaṃ sukhitā assa sabbakāmasamiddhinī. || 157 || 
Vv_II,3[=15].25 Cattāro bhikkhū saṅghato cattāro puna puggalā aṭṭha bhikkhū bhojayitvā mama dakkhiṇam ādisa tadāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī. || 158 || 
Vv_II,3[=15].26 Sādhū ti sā paṭissutvā bhojayitvāṭṭha bhikkhavo vattheh’ acchādayitvāna tassā dakkhiṇam ādisi. || 159 || 
Vv_II,3[=15].27 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapāṇīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 160 || 
Vv_II,3[=15].28 Tato suddhā sucivasanā kāsikuttamadhārinī vicittavatthābharaṇā sapattiṃ upasaṅkami. || 161 || 
Vv_II,3[=15].29 Abhikkantena vaṇṇena yā tvaṃ tiṭṭhasi devate obhāsentī disā sabbā osadhī viya tārakā, || 162 || 
Vv_II,3[=15].30 Kena t’ etādiso vaṇṇo kena te idha-m-ijjhati uppajjanti ca te bhogā ye keci manaso piyā. || 163 || 
Vv_II,3[=15].31 Pucchāmi taṃ devi mahānubhāve manussabhūtā kim akāsi puññaṃ kenāsi evaṃ jalitānubhāvā vaṇṇo ca te sabbadisā pabhāsatī ti. || 164 || 
Vv_II,3[=15].32 Ahaṃ Mattā tuvaṃ Tissā sapattī te pure ahuṃ pāpakammaṃ karitvāna petalokam ito gatā. || 165 || 
Vv_II,3[=15].33 Tava dānena dinnena modāmi akutobhayā ciraṃ jīvāhi bhaginī saha sabbehi ñātibhi asokaṃ virajaṃ ṭhānaṃ āvāsaṃ vasavattinaṃ. || 166 || 
(022) Vv_II,3[=15].34 Idha dhammaṃ caritvāna dānaṃ datvāna sobhane vineyya maccheramalaṃ sumūlaṃ aninditā saggam upehi ṭhānan ti. || 167 || 
Mattāpetavatthu tatiyaṃ