You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(008) 9 Mahāpesakārapetavatthu 
Vv_I,9[=9].1 Gūthañ ca muttaṃ ruhirañ ca pubbaṃ paribhuñjati kissa ayaṃ vipāko ayan nu kim kammam akāsi nārī yā sabbadā lohitapubbabhakkhā. || 54 || 
Vv_I,9[=9].2 Navāni vatthāni subhāni c’ eva mudūni suddhāni ca lomasāni dinnān’ imissā kiṭakā bhavanti ayaṃ nu kiṃ kammam akāsi nārī ti. || 55 || 
Vv_I,9[=9].3 Bhariyā mam’ esā ahū bhadante adāyikā maccharinī kadariyā sā maṃ dadantaṃ samaṇabrāhmaṇānaṃ akkosati paribhāsatī ca: || 56 || 
Vv_I,9[=9].4 Gūthañ ca muttaṃ ruhirañ ca pubbaṃ paribhuñja tvaṃ asuciṃ sabbakālaṃ etaṃ te paralokasmiṃ hotu vatthā ca te kiṭakasamā bhavantu etādisaṃ duccaritaṃ caritvā idhāgatā cirarattāya khādatī ti. || 57 || 
Mahāpesakārapetavatthu navamaṃ