You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(003) 4 Piṭṭhadhītalikapetavatthu 
Vv_I,4[=4].1 Yaṃ kiñc’ ārammaṇaṃ katvā dajjā dānaṃ amaccharī pubbapete ca ārabbha atha vā vatthudevatā; || 10 || 
Vv_I,4[=4].2 Cattāro ca mahārāje lokapāle yasassino Kuveraṃ Dhataraṭṭhañ ca Virūpakkhaṃ Virūḷhakaṃte c’ eva pūjitā honti dāyakā ca anipphalā. || 11 || 
Vv_I,4[=4].3 Na hi ruṇṇaṃ va soko vā yā c’ aññā paridevanā na taṃ petassa atthāya evaṃ tiṭṭhanti ñātayo. || 12 || 
Vv_I,4[=4].4 Ayañ ca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā dīgharattaṃ hitāy’ assa ṭhānaso upakappatī ti. || 13 || 
Piṭṭhadhītalikapetavatthu catutthaṃ