You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(049) 27 Sānuvāsipetavatthu 
Vv_III,2[=27].1 Kuṇḍināgariyo thero Sānuvāsinivāsiko Poṭṭhapādo ti nāmena samaṇo bhāvitindriyo. || 407 || 
Vv_III,2[=27].2 Tassa mātā pitā bhātā duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 408 || 
Vv_III,2[=27].3 Te duggatā sūcikaṭṭā kilantā naggino kisā uttasantā mahātāsā na dassenti kurūrino. || 409 || 
Vv_III,2[=27].4 Tassa bhātā vitaritvā naggo ekapath’ ekako catukuṇḍiko bhavitvāna therassa dassayī tumaṃ. || 410 || 
Vv_III,2[=27].5 Thero cāmanasī-katvā tuṇhībhūto apakkami so ca viññāpayī theraṃ: bhātā petagato ahaṃ. || 411 || 
(050) Vv_III,2[=27].6 Mātā pitā ca te bhante duggatā Yamalokikā pāpakammaṃ karitvāna petalokaṃ ito gatā. || 412 || 
Vv_III,2[=27].7 Te duggatā sūcikaṭṭā kilantā naggino kisā uttasantā mahātāsā na dassenti kurūrino. || 413 || 
Vv_III,2[=27].8 Anukampassu kāruṇiko datvā anvādisāhi no teva dinnena dānena yāpessanti kurūrino. || 414 || 
Vv_III,2[=27].9 Thero caritvā piṇḍāya bhikkhū aññe ca dvādasa ekajjhaṃ sannipatiṃsu bhattavissaggakāraṇā. || 415 || 
Vv_III,2[=27].10 Thero sabbe va te āha: yathāladdhaṃ dadātha me saṅghabhattaṃ karissāmi anukampāya ñātinaṃ. || 416 || 
Vv_III,2[=27].11 Niyyātayiṃsu therassa thero saṅghaṃ nimantayi datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā honti ñātayo. || 417 || 
Vv_III,2[=27].12 Samanantarānuddiṭṭhe bhojanaṃ upapajjatha suciṃ paṇītaṃ sampannaṃ anekarasavyañjanaṃ. || 418 || 
Vv_III,2[=27].13 Tato uddissati bhātā vaṇṇavā balavā sukhī: 
pahūtaṃ bhojanaṃ bhante passa naggāmhase mayaṃ, 
tathā bhante parakkama yathā vatthaṃ labhāmase. || 419 || 
Vv_III,2[=27].14 Thero saṅkārakūṭamhā uccinitvāna nantake pilotikaṃ paṭaṃ katvā saṅghe cātuddise adā. || 420 || 
Vv_III,2[=27].15 Datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 421 || 
Vv_III,2[=27].16 Samanantarānuddiṭṭhe vatthāni upapajjisuṃ tato suvatthavasano therassa dassayī tumaṃ. || 422 || 
Vv_III,2[=27].17 Yāvatā Nandarājassa vijitasmiṃ paṭicchadā tato bahutarā bhante vatthān’ acchādanāni no. || 423 || 
Vv_III,2[=27].18 Koseyyakambalīyāni khomakappāsikāni ca vipulā ca mahagghā ca te p’ ākāse42 ’valambare. || 424 || 
Vv_III,2[=27].19 Te mayaṃ paridahāma yaṃ yaṃ hi manaso piyaṃ tathā bhante parakkama yathā gehaṃ labhāmase. || 425 || 
Vv_III,2[=27].20 Thero paṇṇakuṭim katvā saṅghe catuddise adā datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 426 || 
(051) Vv_III,2[=27].21 Samanantarānuddiṭṭhe gharāni upapajjisuṃ kūṭāgāranivesanā vibhattā bhāgaso mitā. || 427 || 
Vv_III,2[=27].22 Na manussesu īdisā yādisā no gharā idha api dibbesu yādisā tādisā no gharā idha. || 428 || 
Vv_III,2[=27].23 Daddallamānā ābhenti samantā caturo disā tathā bhante parakkama yathā pānaṃ labhāmase. || 429 || 
Vv_III,2[=27].24 Thero karakaṃ pūretvā saṅghe cātuddise adā datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 430 || 
Vv_III,2[=27].25 Samanantarānuddiṭṭhe pānīyaṃ upapajjatha gambhīrā caturassā ca pokkharañño sunimmitā. || 431 || 
Vv_III,2[=27].26 Sītodikā supatitthā sītā appaṭigandhiyā padumuppalasañchannā vārikiñjakkhapūritā. || 432 || 
Vv_III,2[=27].27 Tattha nahātvā pivitvā ca therassa paṭidassayuṃ pahūtaṃ panīyaṃ bhante pādā dukkhā phalanti no. || 433 || 
Vv_III,2[=27].28 Āhiṇḍamānā khañjāma sakkhare kusakaṇṭake tathā bhante parakkama yathā yānaṃ labhāmāse. || 434 || 
Vv_III,2[=27].29 Thero sipāṭikaṃ laddhā saṅghe cātuddise adā datvā anvādisī thero mātu pitu ca bhātuno: 
idaṃ me ñātīnaṃ hotu sukhitā hontu ñātayo. || 435 || 
Vv_III,2[=27].30 Samanantarānuddiṭṭhe petā rathena-m-āgamuṃ anukampit’ amha bhaddan te bhatten’ acchādanena ca. || 436 || 
Vv_III,2[=27].31 Gharena pānadānena yānadānena cūbhayaṃ muniṃ kāruṇikaṃ loke bhante vanditum āgatā ti. || 437 || 
Sānuvāsipetavatthu dutiyaṃ 
(052) blank page