You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
30 Kumārapetavatthu 
Vv_III,5[=30].1 Accherarūpam sugatassa ñāṇaṃ satthā yathā puggalaṃ vyākāsi ussannapuññā pi bhavanti h’ eke parittapuññā pi bhavanti h’ eke. || 452 || 
(056) Vv_III,5[=30].2 Ayaṃ kumāro sīvathikāya chaḍḍito aṅguṭṭhasnehena yāpeti rattiṃ na yakkhabhūtā na siriṃsapā vā viheṭhayeyyuṃ katapuññakumāraṃ. || 453 || 
Vv_III,5[=30].3 Sunakhā p’ imassa palihiṃsu pāde dhaṅkā sigālā parivattayanti gabbhāsayaṃ pakkhigaṇā haranti kākā pana akkhimalaṃ haranti. || 454 || 
Vv_III,5[=30].4 Na-y-imassa rakkhaṃ vidahiṃsu keci na osadhaṃ sāsapadhūpanaṃ vā nakkhattayogam pi na aggahesuṃ na sabbadhaññāni pi ākiriṃsu. || 455 || 
Vv_III,5[=30].5 Etādisaṃ uttamakicchapattaṃ rattābhataṃ sīvathikāya chaḍḍitaṃ nonītapiṇḍaṃ va pavedhamānaṃ sasaṃsayaṃ jīvitasāvasesaṃ. || 456 || 
Vv_III,5[=30].6 Tam addasā devamanussapūjito disvā va taṃ vyākari bhūripañño: 
ayaṃ kumāro nagarass’ imassa aggakuliko bhavissati bhogato ca. || 457 || 
Vv_III,5[=30].7 Ki ’ssa vataṃ kiṃ pana brahmacariyaṃ kissa suciṇṇassa ayaṃ vipāko etādisaṃ vyasanaṃ pāpuṇitvā taṃ tādisaṃ paccanubhossat’ iddhiṃ. || 458 || 
Vv_III,5[=30].8 Buddhapamukhassa bhikkhusaṅghassa pūjaṃ akāsi janatā uḷāraṃ tatr’ assa cittass’ ahu aññathattaṃ vācaṃ abhāsi pharusaṃ asabbhaṃ. || 459 || 
Vv_III,5[=30].9 So taṃ vitakkaṃ pavinodayitvā pītiṃ pasādaṃ paṭiladdhā pacchā tathāgataṃ Jetavane vasantaṃ yāguyā upaṭṭhāsi sattarattaṃ. || 460 || 
Vv_III,5[=30].10 Tassa vataṃ taṃ pana brahmacariyaṃ tassa suciṇṇassa ayaṃ vipāko etādisaṃ vyasanaṃ pāpuṇitvā taṃ tādisaṃ paccanubhossat’ iddhiṃ. || 461 || 
Vv_III,5[=30].11 Ṭhatvāna so vassasataṃ idh’ eva sabbehi kāmehi samaṅgibhūto kāyassa bhedā abhisamparāyaṃ sahavyataṃ gacchati Vāsavassā ti. || 462 || 
Kumārapetavatthu pañcamaṃ