You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(009) 10 Khallāṭiyapetavatthu 
Vv_I,10[=10].1 Kā nu antovimānasmiṃ tiṭṭhantī n’ upanikkhami upanikkhamassu bhadde tvaṃ passāma taṃ mahiddhikan ti. || 58 || 
Vv_I,10[=10].2 Aṭṭiyāmi harāyāmi naggā nikkhamituṃ bahi keseh’ amhi paṭicchannā puññaṃ me appakaṃ katan ti. || 59 || 
Vv_I,10[=10].3 Hand’ uttarīyaṃ dadāmi te imaṃ dussaṃ nivāsaya imaṃ dussaṃ nivasetvā bahi nikkhama sobhane, 
upanikkhamassu bhadde tvaṃ passāma tam bahiṭṭhitan ti. || 60 || 
Vv_I,10[=10].4 Hatthena hatthe te dinnaṃ na mayhaṃ upakappati es’ etth’ upāsako saddho sammāsambuddhasāvako, || 61 || 
Vv_I,10[=10].5 Etaṃ acchādayitvāna mama dakkhiṇam ādisa tathāhaṃ sukhitā hessaṃ sabbakāmasamiddhinī ti. || 62 || 
Vv_I,10[=10].6 Tañ ca te nhāpayitvāna vilimpetvāna vāṇijā vattheh’ acchādayitvāna tassā dakkhiṇam ādisuṃ. || 63 || 
Vv_I,10[=10].7 Samanantarānuddiṭṭhe vipāko upapajjatha bhojanacchādanapānīyaṃ, dakkhiṇāya idaṃ phalaṃ. || 64 || 
Vv_I,10[=10].8 Tato suddhā sucivasanā kāsikuttamadhārinī hasantī vimānā nikkhami dakkhiṇāya idaṃ phalan ti. || 65 || 
Vv_I,10[=10].9 Sucittarūpaṃ ruciraṃ vimānaṃ te pabhāsati devate pucchitācikkha kissa kammass’ idaṃ phalan ti. || 66 || 
Vv_I,10[=10].10 Bhikkhuno caramānassa doṇinimmajjanaṃ ahaṃ adāsiṃ ujubhūtassa vippasannena cetasā. || 67 || 
Vv_I,10[=10].11 Tassa kammassa kusalassa vipākaṃ dīgham antaraṃ anubhomi vimānasmiṃ tañ ca dāni parittakaṃ. || 68 || 
(010) Vv_I,10[=10].12 Uddhaṃ catūhi māsehi kālakiriyā bhavissati ekantaṃ kaṭukaṃ ghoraṃ nirayaṃ papatiss’ ahaṃ. || 69 || 
Vv_I,10[=10].13 Catukkaṇṇaṃ catudvāraṃ vibhattaṃ bhāgaso mitaṃ ayopākārapariyantaṃ ayasā paṭikujjitaṃ. || 70 || 
Vv_I,10[=10].14 Tassa ayomayā bhūmi jalitā tejasā yutā samantā yojanasataṃ pharitvā tiṭṭhati sabbadā. || 71 || 
Vv_I,10[=10].15 Tatthāhaṃ dīgham addhānam dukkham vedissa vedanaṃ phalañ ca pāpakammassa tasmā socām’ ahaṃ bhusan ti. || 72 || 
Khallāṭiyapetavatthu dasamaṃ