You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(063) 35 Dhātuvivaṇṇakapetavatthu 
Vv_III,10[=35].1 Antalikkhasmiṃ tiṭṭhanto duggandho pūti vāyasi mukhañ ca te kimayo pūtigandhaṃ khādanti, kiṃ kammam akāsi pubbe. || 506 || 
Vv_III,10[=35].2 Tato satthaṃ gahetvāna okkantanti punappunaṃ khārena paripphositvā okkantanti punappunaṃ. || 507 || 
Vv_III,10[=35].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 508 || 
Vv_III,10[=35].4 Ahaṃ Rājagahe ramme ramaṇīye Giribbaje issaro dhanadhaññassa supahūtassa mārisa. || 509 || 
Vv_III,10[=35].5 Tassāyaṃ me bhariyā ca dhītā ca suṇisā ca me tā mālam uppalañ cāpi paccagghañ ca vilepanaṃ thūpaṃ harantiyo vāresiṃ taṃ pāpaṃ pakataṃ mayā. || 510 || 
Vv_III,10[=35].6 Chaḷāsītisahassāni mayaṃ paccattavedanā thūpapūjaṃ vivaṇṇetvā paccāma niraye bhusaṃ. || 511 || 
Vv_III,10[=35].7 Ye ca kho thūpapūjāya vattante arahato mahe ādīnavaṃ pakāsenti, vivecayetha ne tato. || 512 || 
Vv_III,10[=35].8 Imā ca passa āyantiyo māladhārī alaṅkatā mālāvipākaṃ anubhontiyo samiddhā tā yasassiniyo. || 513 || 
Vv_III,10[=35].9 Tañ ca disvāna accheraṃ abbhutaṃ lomahaṃsanaṃ namo karonti sappañña vandanti taṃ mahāmuniṃ. || 514 || 
(064) Vv_III,10[=35].10 So hi nūna ito gantvā yoniṃ laddhāna mānusiṃ thūpapūjaṃ karissāmi appamatto punappunan ti. || 515 || 
Dhātuvivaṇṇakapetavatthu dasamaṃ 
Tass’ uddānaṃ: Abhijjamāno Kuṇḍiyo rathakārī bhusena ca kumāro gaṇikā c’ eva dve luddā piṭṭh’ apūjayo; 
vaggo tena pavaccatī ti. 
CŪḶAVAGGO TATIYO. 
(065) IV MAHĀVAGGA