You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(029) 20 Cūḷaseṭṭhipetavatthu 
Vv_II,8[=20].1 Naggo kiso pabbajito ’si bhante rattiṃ kuhiṃ gacchasi kissa hetu ācikkha me taṃ api sakkuṇemu sabbena vittaṃ paṭipādaye tuvan ti. || 246 || 
Vv_II,8[=20].2 Bārāṇasī nagaraṃ dūraghuṭṭhaṃ tatthāhaṃ gahapati aḍḍhako dīno adātā gedhitamano āmisasmiṃ dussīlyena Yamavisayamhi patto. || 247 || 
Vv_II,8[=20].3 So sūcikāya kilamito tehi ten’ eva ñātisu yāmi āmisakiñcihetu adānasīlā na ca saddahanti: 
dānaphalaṃ hoti paramhi loke. || 248 || 
(030) Vv_II,8[=20].4 Dhītā ca mayhaṃ lapate abhikkhaṇaṃ; 
dassāmi dānaṃ pitunnaṃ pitāmahānaṃ upakkhaṭaṃ parivisayanti brāhmaṇe yāmy’ ahaṃ Andhakavindaṃ bhottuṃ. || 249 || 
Vv_II,8[=20].5 Tam avoca rājā: anubhaviyāna tam pi eyyāsi khippaṃ aham pi karissaṃ pūjaṃ ācikkha me taṃ yadi atthi hetu saddhāyitaṃ hetuvaco suṇomi. || 250 || 
Vv_II,8[=20].6 Tathā ti vatvā agamāsi tattha bhuñjiṃsu bhattaṃ na ca pana dakkhiṇārahā paccāgami Rājagahaṃ punāparaṃ pātur ahosi purato janādhipassa. || 251 || 
Vv_II,8[=20].7 Disvāna petaṃ. punar eva āgataṃ rājā avoca: aham api kiṃ dadāmi ācikkha me taṃ yadi atthi hetu yena tuvaṃ cirataraṃ pīṇito siyā. || 252 || 
Vv_II,8[=20].8 Buddhañ ca saṅghaṃ parivisiyāna rāja annena pānena pi cīvarena taṃ dakkhiṇaṃ ādisā me hitāya evaṃ ahaṃ cirataraṃ pīṇito siyā. || 253 || 
Vv_II,8[=20].9 Tato ca rājā nipatitva tāvade dānaṃ sahatthā atulaṃ daditvā saṅghe ārocayī pakatiṃ tathāgatassa tassa ca petassa dakkhiṇaṃ ādisittha. || 254 || 
Vv_II,8[=20].10 So pūjito ativiya sobhamāno pātur ahosi purato janādhipassa: 
yakkho ’ham asmi paramiddhipatto na mayham iddhi samasadisā mānusā. || 255 || 
Vv_II,8[=20].11 Passānubhāvaṃ aparimitaṃ mamedaṃ tayānuddiṭṭhaṃ atulaṃ daditvā saṅghe santappito satataṃ sadā bahūhi yāmi ahaṃ sukhito manussadevā ti. || 256 || 
Cūḷaseṭṭhipetavatthu aṭṭhamaṃ 
BHĀṆAVĀRAṂ PAṬHAMAṂ 
(031) blank page