You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
40 Ucchupetavatthu 
Vv_IV,5[=40].1 Idaṃ mama ucchuvanaṃ mahantaṃ nibbattati puññaphalaṃ anappakaṃ taṃ dāni me paribhogaṃ na upeti ācikkha bhante kissa ayaṃ vipāko. || 737 || 
Vv_IV,5[=40].2 Haññāmi khajjāmi ca vāyamāmi parisakkāmi paribhuñjituṃ kiñci svāhaṃ chinnathāmo kapaṇo lālapāmi kissa kammassa ayaṃ vipāko. || 738 || 
Vv_IV,5[=40].3 Vighāto cāhaṃ paripatāmi chamāyaṃ parivattāmi vāricaro va ghamme rudato ca me assukā niggalanti ācikkha bhante kissa ayaṃ vipāko. || 739 || 
Vv_IV,5[=40].4 Chāto kilanto ca pipāsito ca santasito sātasukhaṃ na vinde pucchāmi taṃ etam atthaṃ bhadante kathan nu ucchuparibhogaṃ labheyyaṃ. || 740 || 
Vv_IV,5[=40].5 Pure tuvaṃ kammam akāsi attanā manussabhūto purimāya jātiyā ahañ ca taṃ etam atthaṃ vadāmi sutvāna tvaṃ etam atthaṃ vijāna. || 741 || 
(086) Vv_IV,5[=40].6 Ucchuṃ tvaṃ khādamāno payāto puriso ca te piṭṭhito anvagacchi so ca taṃ paccāsanto kathesi tassa tuvaṃ na kiñ ci ālapittha. || 742 || 
Vv_IV,5[=40].7 So ca taṃ abhaṇantaṃ ayāci deh’ ayya ucchun ti ca taṃ avoca tassa tuvaṃ piṭṭhito ucchuṃ adāsi tass’ etaṃ kammassa ayaṃ vipāko. || 743 || 
Vv_IV,5[=40].8 Iṅgha tuvaṃ piṭṭhito gaṇha ucchuṃ gahetvāna khādassu yāvad atthaṃ ten’ eva tvaṃ attamano bhavissasi haṭṭho udaggo ca pamodito ca. || 744 || 
Vv_IV,5[=40].9 Gantvāna so piṭṭhito aggahesi gahetvāna taṃ khādi yāvad atthaṃ ten’ eva so attamano ahosi haṭṭho udaggo ca pamodito cā ti. || 745 || 
Ucchupetavatthu pañcamaṃ