You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
26 Abhijjamānapetavatthu 
Vv_III,1[=26].1 Abhijjamāne vārimhi Gaṅgaya idha gacchasi naggo pubbaddhapeto va mālādhārī alaṅkato, 
kuhiṃ gamissasi peta kattha vāso bhavissatī ti. || 386 || 
Vv_III,1[=26].2 Cundatthikaṃ gamissāmi peto so iti bhāsati antare Vāsabhagāmaṃ Bārāṇasiyā ca santike. || 387 || 
Vv_III,1[=26].3 Tañ ca disvā mahāmatto Koliyo iti vissuto sattubhattañ ca petassa pītakañ ca yugaṃ adā. || 388 || 
Vv_III,1[=26].4 Nāvāya tiṭṭhamānāya kappakassa adapāyi kappakassa padinnamhi ṭhāne petass’ udissatha. || 389 || 
Vv_III,1[=26].5 Tato suvatthavasano mālādhārī alaṅkato ṭhāne ṭhit’ assa petassa dakkhiṇā upakappatha; 
tasmā dajjetha petānaṃ anukampāya punappunan ti. || 390 || 
Vv_III,1[=26].6 Sāhunnavasanā eke aññe kesanivāsanā petā bhattāya gacchanti pakkamanti disodisaṃ. || 391 || 
Vv_III,1[=26].7 Dūre eke padhāvitvā aladdhā ca nivattare chātā pamucchitā bhantā bhūmiyaṃ paṭisumbhitā. || 392 || 
Vv_III,1[=26].8 Keci tattha papatitā bhūmiyaṃ paṭisumbhitā pubbe akatakalyāṇā aggidaḍḍhā va ātape. || 393 || 
Vv_III,1[=26].9 Mayaṃ pubbe pāpadhammā gharaṇī kulamātaro santesu deyyadhammesu dīpaṃ nākamha attano. || 394 || 
(048) Vv_III,1[=26].10 Pahūtaṃ annapānam pi api ssu avakirīyati sammaggate pabbajite na ca kiñ ci adamhase. || 395 || 
Vv_III,1[=26].11 Akammakāmā alasā sādukāmā mahagghasā ālopapiṇḍadātāro pāṭiggahe paribhāsimhase. || 396 || 
Vv_III,1[=26].12 Te gharā tā ca dāsiyo tān’ evābharaṇāni no te aññe paricārenti mayaṃ dukkhassa bhāgino. || 397 || 
Vv_III,1[=26].13 Veṇī vā avaññā honti rathakārī ca dubbhikā caṇḍālī kapaṇā honti nhāminī ca punappunaṃ. || 398 || 
Vv_III,1[=26].14 Yāni yāni nihīnāni kulāni kapaṇāni ca tesu tesv eva jāyanti esā maccharino gati. || 399 || 
Vv_III,1[=26].15 Pubbe ca katakalyāṇā dāyakā vītamaccharā saggaṃ te paripūrenti obhāsenti ca Nandanaṃ. || 400 || 
Vv_III,1[=26].16 Vejayante ca pāsāde ramitvā kāmakāmino uccākulesu jāyanti sabhogesu tato cutā. || 401 || 
Vv_III,1[=26].17 Kūṭāgāre ca pāsāde pallaṅke goṇakatthate vījitaṅgā morahatthehi kule jātā yasassino. || 402 || 
Vv_III,1[=26].18 Aṅkato aṅkaṃ gacchanti mālādhārī alaṅkatā dhātiyo upatiṭṭhanti sāyaṃ pātaṃ sukhesino. || 403 || 
Vv_III,1[=26].19 Na-y-idaṃ akatapuññānaṃ katapuññānam ev’ idaṃ asokaṃ Nandanaṃ rammaṃ Tidasānaṃ mahāvanaṃ. || 404 || 
Vv_III,1[=26].20 Sukhaṃ akatapuññānaṃ idha natthi parattha ca sukhañ ca katapuññānaṃ idha c’ eva parattha ca. || 405 || 
Vv_III,1[=26].21 Tesaṃ sahavyakāmānaṃ kattabbaṃ kusalaṃ bahuṃ Katapuññā hi modanti sagge bhogasamaṅgino ti. || 406 || 
Abhijjamānapetavatthu paṭhamaṃ