You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
5 Tirokuḍḍapetavatthu 
Vv_I,5[=5].1 Tirokuḍḍesu tiṭṭhanti sandhisiṅghāṭakesu ca dvārabāhāsu tiṭṭhanti āgantvāna sakaṃ gharaṃ. || 14 || 
Vv_I,5[=5].2 Pahūte annapānamhi khajjabhojje upaṭṭhite na tesaṃ koci sarati sattānaṃ kammapaccayā. || 15 || 
(004) Vv_I,5[=5].3 Evaṃ dadanti ñātīnaṃ ye honti anukampakā suciṃ paṇītaṃ kālena kappiyaṃ pānabhojanaṃ: 
idaṃ vo ñātīnaṃ hotu sukhitā hontu ñātayo. || 16 || 
Vv_I,5[=5].4 Te ca tattha samāgantvā ñātipetā samāgatā pahūte annapānamhi sakkaccaṃ anumodare: || 17 || 
Vv_I,5[=5].5 Ciraṃ jīvantu no ñātī yesaṃ hetu labhāmase amhākañ ca katā pūjā dāyakā ca anipphalā. || 18 || 
Vv_I,5[=5].6 Na hi tattha kasī atthi gorakkh’ ettha na vijjati vaṇijjā tādisī natthi hiraññena kayakkayaṃ, 
ito dinnena yāpenti petā kālakatā tahiṃ. || 19 || 
Vv_I,5[=5].7 Unname udakaṃ vuṭṭhaṃ yathā ninnaṃ pavattati evam eva ito dinnaṃ petānaṃ upakappati. || 20 || 
Vv_I,5[=5].8 Yathā vārivahā pūrā paripūrenti sāgaraṃ evam eva ito dinnaṃ petānaṃ upakappati. || 21 || 
Vv_I,5[=5].9 Adāsi me akāsi me ñātimittā sakhā ca me petānaṃ dakkhiṇaṃ dajjā pubbe katam anussaraṃ. || 22 || 
Vv_I,5[=5].10 Na hi ruṇṇaṃ va soko vā yā c’ aññā paridevanā na taṃ petānam atthāya evaṃ tiṭṭhanti ñātayo. || 23 || 
Vv_I,5[=5].11 Ayañ ca kho dakkhiṇā dinnā saṅghamhi suppatiṭṭhitā dīgharattaṃ hitāy’ assa ṭhānaso upakappati. || 24 || 
Vv_I,5[=5].12 So ñātidhammo ca ayaṃ nidassito petānaṃ pūjā ca katā uḷārā balañ ca bhikkhūnam anuppadinnaṃ tumhehi puññaṃ pasutaṃ anappakan ti. || 25 || 
Tirokuḍḍapetavatthu pañcamaṃ