You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(007) 8 Goṇapetavatthu 
Vv_I,8[=8].1 Kin nu ummattarūpo va lāyitvā haritaṃ tiṇaṃ, 
khāda khādā ti lapasi gatasattaṃ jaraggavaṃ. || 46 || 
Vv_I,8[=8].2 Na hi annena pānena mato goṇo samuṭṭhahe tvaṃ si bālo ca dummedho yathā t’ añño va dummatī ti. || 47 || 
Vv_I,8[=8].3 Ime pādā idaṃ sīsaṃ ayaṃ kāyo savāladhi nettā tath’ eva tiṭṭhanti ayaṃ goṇo samuṭṭhahe. || 48 || 
Vv_I,8[=8].4 Nāyyakassa hatthapādā kāyo sīsañ ca dissati rudaṃ mattikathūpasmiṃ nanu tvañ ñeva dummatī ti. || 49 || 
Vv_I,8[=8].5 Ādittaṃ vata maṃ santaṃ ghatasittaṃ va pāvakaṃ vārinā viya osiñcaṃ sabbaṃ nibbāpaye daraṃ. || 50 || 
Vv_I,8[=8].6 Abbūḷhaṃ vata me sallaṃ sokaṃ hadayanissitaṃ yo me sokaparetassa pitusokaṃ apānudi. || 51 || 
Vv_I,8[=8].7 Svāhaṃ abbūḷhasallo ’smi sītibhūto ’smi nibbuto na socāmi na rodāmi tava sutvāna māṇava. || 52 || 
Vv_I,8[=8].8 Evaṃ karonti sappaññā ye honti anukampakā vinivattayanti sokamhā Sujāto pitaraṃ yathā ti. || 53 || 
Goṇapetavatthu aṭṭhamaṃ