You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
36 Ambasakkharapetavatthu 
Vv_IV,1[=36].1 Vesāli nāma nagar’ atthi Vajjinaṃ tattha ahu Licchavi Ambasakkharo disvāna petaṃ nagarassa bāhiraṃ tatth’ eva pucchittha taṃ kāraṇatthiko. || 516 || 
Vv_IV,1[=36].2 Seyyā nisajjā na-y-imassa atthi abhikkamo natthi paṭikkamo vā asitapītakhāyitavatthabhogā paricāraṇā sā pi imassa natthi. || 517 || 
Vv_IV,1[=36].3 Ye ñātakā diṭṭhasutā suhajjā anukampakā yassa ahesuṃ pubbe daṭṭhum pi te dāni na taṃ labhanti virādhitatto hi janena tena. || 518 || 
Vv_IV,1[=36].4 Na oggatattassa bhavanti mittā jahanti mittā vikalaṃ viditvā atthañ ca disvā parivārayanti bahū ca mittā uggatattassa honti. || 519 || 
Vv_IV,1[=36].5 Nihīnatto sabbabhogehi kiccho sammakkhito samparibhinnagatto ussāvabindū va palimpamāno ajja suve jīvitassūparodho. || 520 || 
Vv_IV,1[=36].6 Etādisaṃ uttamakicchapattaṃ uttāsitaṃ pucimandassa sūle atha tvaṃ kena vaṇṇena vadesi yakkha jīva bho jīvitam eva seyyo ti. || 521 || 
(066) Vv_IV,1[=36].7 Sālohito esa ahosi mayhaṃ ahaṃ sarāmi purimāya jātiyā disvā ca me kāruññam ahosi rāja mā pāpadhammo nirayaṃ patāyaṃ. || 522 || 
Vv_IV,1[=36].8 Ito cuto Licchavi esa poso sattussadaṃ nirayaṃ ghorarūpaṃ uppajjati dukkaṭakammakārī mahābhitāpaṃ kaṭukaṃ bhayānakaṃ. || 523 || 
Vv_IV,1[=36].9 Anekabhāgena guṇena seyyo ayam eva sūlo nirayena tena mā ekantadukkhaṃ kaṭukaṃ bhayānakaṃ ekantatippaṃ nirayaṃ patāyaṃ. || 524 || 
Vv_IV,1[=36].10 Idañ ca sutvā vacanaṃ mam’ eso dukkhūpanīto vijaheyya pāṇaṃ tasmā ahaṃ santike na bhaṇāmi mā m’ ekato jīvitassūparodho ti. || 525 || 
Vv_IV,1[=36].11 Aññāto eso purisassa attho aññam pi icchāmase pucchituṃ tuvaṃ okāsakammaṃ sace no karosi pucchāmi taṃ na3 ca no kujjhitabbaṃ. || 526 || 
Vv_IV,1[=36].12 Addhā paṭiñña me tadā ahu nācikkhanā appasannassa hoti akāmā saddheyyavaco ti katvā pucchassu maṃ kāmaṃ yathā visayhan ti. || 527 || 
Vv_IV,1[=36].13 Yaṃ kiñcāhaṃ cakkhunā passissāmi sabbam pi tāhaṃ abhisaddaheyyaṃ disvāna taṃ no pi ce saddaheyyaṃ kareyyāsi me yakkha niyassakamman ti. || 528 || 
Vv_IV,1[=36].14 Saccappaṭiññā tava m’ esā hotu sutvāna dhammaṃ labhassu pasādaṃ aññatthiko no ca paduṭṭhacitto yan te sutaṃ asutaṃ cāpi dhammaṃ sabbaṃ akkhissaṃ yathā pajānaṃ: || 529 || 
Vv_IV,1[=36].15 Setena assena alaṅkatena upayāsi sūlāvutakassa santike yānam idaṃ abbhutaṃ dassaneyyaṃ kiss’ etaṃ kammassa ayaṃ vipāko. || 530 || 
(067) Vv_IV,1[=36].16 Vesāliyā tassa nagarassa majjhe cikkhallamagge narakaṃ ahosi gosīsaṃ ekāhaṃ pasannacitto setaṃ gahetvāna narakasmiṃ nikkhipiṃ. || 531 || 
Vv_IV,1[=36].17 Etasmiṃ pādāni patiṭṭhapetvā mayañ ca aññe ca atikkamimha yānam idaṃ abbhutaṃ dassaneyyaṃ tass’ eva kammassa ayaṃ vipāko ti. || 532 || 
Vv_IV,1[=36].18 Vaṇṇo ca te sabbadisā pabhāsati gandho ca te sabbadisā pavāyati yakkhiddhipatto ’si mahānubhāvo naggo cāsi kissa ayaṃ vipāko. || 533 || 
Vv_IV,1[=36].19 Akkodhano niccapasannacitto saṇhāhi vācāhi janaṃ lapemi tass’ eva kammassa ayaṃ vipāko dibbo ca me vaṇṇo satataṃ pabhāsati. || 534 || 
Vv_IV,1[=36].20 Yasañ ca kittiñ ca dhamme ṭhitānaṃ disvāna mantemi pasannacitto tass’ eva kammassa ayaṃ vipāko dibbo me gandho satataṃ pavāyati. || 535 || 
Vv_IV,1[=36].21 Sahāyānaṃ titthasmiṃ nahāyantānaṃ thale gahetvā nidahissa dussaṃ khiḍḍatthiko no ca paduṭṭhacitto ten’ amhi naggo kasirā ca vutti. || 536 || 
Vv_IV,1[=36].22 Yo kīḷamāno pakaroti pāpaṃ tass’ īdisaṃ kammavipākam āhu akīḷamāno pana yo karoti kiṃ tassa kammassa vipākam āhu. || 537 || 
Vv_IV,1[=36].23 Ye duṭṭhasaṅkappamanā manussā kāyena vācāya ca saṅkiliṭṭhā kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ te nirayaṃ upenti. || 538 || 
Vv_IV,1[=36].24 Apare pana sugatiṃ āsamānā dāne ratā saṅgahitattabhāvā kāyassa bhedā abhisamparāyaṃ asaṃsayaṃ te sugatiṃ upenti. || 539 || 
Vv_IV,1[=36].25 Taṃ kin ti jāneyyam ahaṃ avecca kalyāṇapāpassa ayaṃ vipāko kiṃ vāhaṃ disvā abhisaddaheyyaṃ ko vā pi maṃ saddahāpeyya etaṃ. || 540 || 
(068) Vv_IV,1[=36].26 Disvā ca sutvā abhisaddahassu kalyāṇapāpassa ayaṃ vipāko kalyāṇapāpe ubhaye asante siyā nu sattā sugatā duggatā vā. || 541 || 
Vv_IV,1[=36].27 No c’ ettha kammāni kareyyuṃ maccā kalyāṇapāpāni manussaloke tasmā hi sattā sugatā duggatā vā hīnā paṇītā ca manussaloke. || 542 || 
Vv_IV,1[=36].28 Yasmā ca kammāni karonti maccā kalyāṇapāpāni manussaloke tasmā hi sattā sugatā duggatā vā hīnā paṇītā ca manussaloke. || 543 || 
Vv_IV,1[=36].29 Dvay’ ajja kammānaṃ vipākam āhu sukhassa dukkhassa ca vedanīyaṃ tā devatāyo paricārayanti paccanti bālā dvyataṃ apassino. || 544 || 
Vv_IV,1[=36].30 Na m’ atthi kammāni sayaṃ katāni datvā pi me natthi so ādiseyya acchādanaṃ sayanam ath’ annapānaṃ ten’ amhi naggo kasirā ca vutti. || 545 || 
Vv_IV,1[=36].31 Siyā nu kho kāraṇaṃ kiñci yakkha acchādanaṃ yena tuvaṃ labhetha ācikkha me taṃ yad atthi hetu saddhāyitaṃ hetuvaco suṇoma. || 546 || 
Vv_IV,1[=36].32 Kappitako nāma idh’ atthi bhikkhu jhāyī susīlo arahā vimutto guttindriyo saṃvutapātimokkho sītibhūto uttamadiṭṭhipatto. || 547 || 
Vv_IV,1[=36].33 Sakhilo vadaññū suvaco sumukho svāgamo suppaṭimuttako ca puññassa khettaṃ araṇavihārī devamanussānañ ca dakkhiṇeyyo. || 548 || 
Vv_IV,1[=36].34 Santo vidhūmo anīgho nirāso mutto visallo amamo avaṅko nirūpadhī sabbapapañcakhīṇo tisso vijjā anuppatto jutīmā. || 549 || 
Vv_IV,1[=36].35 Appaññāto disvā pi na sujāno munī ti naṃ Vajjisu voharanti jānanti taṃ yakkhabhūtā anejaṃ kalyāṇadhammaṃ vicarantaṃ loke. || 550 || 
(069) Vv_IV,1[=36].36 Tassa tuvaṃ ekaṃ yugaṃ duve vā mam’ uddisitvāna sace dadetha paṭiggahītāni ca tāni assu mamañ ca passetha sannaddhadussaṃ. || 551 || 
Vv_IV,1[=36].37 Kasmiṃ padese samaṇaṃ vasantaṃ gantvāna passemu mayaṃ idāni sa-m-ajja kaṅkhaṃ vicikicchitañ ca diṭṭhivisūkāni vinodaye me. || 552 || 
Vv_IV,1[=36].38 Eso nisinno Kapinaccanāyaṃ parivārito devatāhi bahūhi dhammiṃ kathaṃ bhāsati saccanāmo sakasmim ācerake appamatto. || 553 || 
Vv_IV,1[=36].39 Tathāhaṃ kassāmi gantvā idāni acchādayissaṃ samaṇaṃ yugena paṭiggahītāni ca tāni assu tuvañ ca passemu sannaddhadussaṃ. || 554 || 
Vv_IV,1[=36].40 Mā akkhaṇe pabbajitaṃ upāgami sādhu vo Licchavi n’ esa dhammo tato ca kāle upasaṅkamitvā tatth’ eva passāhi raho nisinnaṃ. || 555 || 
Vv_IV,1[=36].41 Tathā ti vatvā agamāsi tattha parivārito dāsagaṇena Licchavi so taṃ nagaraṃ upasaṅkamitvā vāsūpagacchittha sake nivesane. || 556 || 
Vv_IV,1[=36].42 Tato ca kāle gihikiccāni katvā nahātvā pivitvā ca khaṇaṃ labhitvā viceyya peḷāto ca yugāni aṭṭha gāhāpayī dāsagaṇena Licchavi. || 557 || 
Vv_IV,1[=36].43 So taṃ padesaṃ upasaṅkamitvā tam addasā samaṇaṃ santacittaṃ paṭikkantaṃ gocarato nivattaṃ sītibhūtaṃ rukkhamūle nisinnaṃ. || 558 || 
Vv_IV,1[=36].44 Tam enaṃ avoca upasaṅkamitvā appābādhaṃ phāsuvihārañ ca pucchi Vesāliyaṃ Licchavi ’haṃ bhadante jānanti maṃ Licchavi Ambasakkharo. || 559 || 
Vv_IV,1[=36].45 Imāni me aṭṭha yugā subhāni paṭigaṇha bhante padadāmi tuyhaṃ ten’ eva atthena idhāgato ’smi yathā ahaṃ attamano bhaveyyaṃ. || 560 || 
(070) Vv_IV,1[=36].46 Dūrato va samaṇā brāhmaṇā ca nivesanaṃ te parivajjayanti pattāni bhijjanti ca te11 nivesane saṅghāṭiyo cāpi vidālayanti. || 561 || 
Vv_IV,1[=36].47 Athāpare pādakuṭhārikāhi avaṃsirā samaṇā pātayanti etādisaṃ pabbajitā-vihesaṃ tayā kataṃ samaṇā pāpuṇanti || 562 || 
Vv_IV,1[=36].48 Tiṇena telam pi na tvaṃ adāsi mūḷhassa maggam pi na pāvadāsi andhassa daṇḍaṃ sayam ādiyāsi etādiso kadariyo asaṃvuto, 
atha tvaṃ kena vaṇṇena kim eva disvā amhehi saha saṃvibhāgaṃ karosi. || 563 || 
Vv_IV,1[=36].49 Paccemi bhante yaṃ tvaṃ vadesi vihesayiṃ samaṇabrāhmaṇe ca khiḍḍatthiko no ca paduṭṭhacitto etam pi me dukkaṭam eva bhante. || 564 || 
Vv_IV,1[=36].50 Khiḍḍāya yakkho pasavitva pāpaṃ vedeti dukkhaṃ asamattabhogī daharo yuvā nagganiyassa bhāgī kiṃ su tato dukkhatar’ assa hoti. || 565 || 
Vv_IV,1[=36].51 Taṃ disvā saṃvegam alatthaṃ bhante tappaccayā tāhaṃ dadāmi dānaṃ paṭigaṇha bhante vatthayugāni aṭṭha yakkhass’ imā gacchantu dakkhiṇāyo. || 566 || 
Vv_IV,1[=36].52 Addhā hi dānaṃ bahudhā pasatthaṃ dadato ca te akkhayadhammam atthu paṭigaṇhāmi te vatthayugāni aṭṭha yakkhass’ imā gacchantu dakkhiṇāyo. || 567 || 
Vv_IV,1[=36].53 Tato hi so ācamayitva Licchavi therassa datvāna yugāni aṭṭha paṭiggahītāni ca tāni c’ assu yakkhañ ca passetha sannaddhadussaṃ. || 568 || 
Vv_IV,1[=36].54 Tam addasā candanasāralittaṃ ājaññam ārūḷham uḷāravaṇṇaṃ alaṅkataṃ sādhunivatthadussaṃ parivāritaṃ yakkhamahiddhipattaṃ. || 569 || 
(071) Vv_IV,1[=36].55 So taṃ disvā attamano udaggo pahaṭṭhacitto ca subhaggarūpo kammañ ca disvāna mahāvipākaṃ sandiṭṭhikaṃ cakkhunā sacchikatvā. || 570 || 
Vv_IV,1[=36].56 Tam enaṃ avoca upasaṅkamitvā: 
dassāmi dānaṃ samaṇabrāhmaṇānaṃ na cāpi me kiñ ci adeyyam atthi tuvañ ca me yakkha bahūpakāro. || 571 || 
Vv_IV,1[=36].57 Tuvañ ca me Licchavi ekadesaṃ adāsi dānāni amogham etaṃ svāhaṃ karissāmi tayā va sakkhiṃ amānuso mānusakena saddhiṃ. || 572 || 
Vv_IV,1[=36].58 Gatī ca bandhū ca parāyaṇañ ca mitto mamāsi atha devatā si yācām’ ahaṃ pañjaliko bhavitvā icchāmi taṃ yakkha punāpi daṭṭhuṃ. || 573 || 
Vv_IV,1[=36].59 Sace tuvaṃ assaddho bhavissasi kadariyarūpo vippaṭipannacitto ten’ eva maṃ na lacchasi dassanāya disvā ca taṃ nāpi ca ālapissaṃ. || 574 || 
Vv_IV,1[=36].60 Sace tvaṃ bhavissasi dhammagāravo dāne rato saṅgahitattabhāvo opānabhūto samaṇabrāhmaṇānaṃ evaṃ mamaṃ lacchasi dassanāya. || 575 || 
Vv_IV,1[=36].61 Disvā ca taṃ ālapissaṃ bhadante imañ ca sūlato lahuṃ pamuñca yatonidānaṃ akariṃha sakkhiṃ maññāmi sūlāvutakassa kāraṇā. || 576 || 
Vv_IV,1[=36].62 Te165 {aññamaññaṃ} akarimha sakkhiṃ ayañ ca sūlāvuto lahuṃ pamutto sakkacca dhammāni samācaranto mucceyya so nirayā ca tamhā. || 577 || 
Vv_IV,1[=36].63 Kammaṃ siyā aññatra vedanīyaṃ Kappitakañ ca upasaṅkamitvā ten’ eva saha samvibhajitva kāle sayam mukhen’ upanisajja puccha. || 578 || 
Vv_IV,1[=36].64 So te akkhissati etam atthaṃ tam eva bhikkhuṃ upasaṅkamitvā pucchassu aññatthiko no ca1 paduṭṭhacitto; 
so te sutaṃ asutañ cāpi dhammaṃ 
(072) sabbam pi akkhissati yathā pajānaṃ: 
suto ca dhammaṃ sugatiṃ akkhissa. || 579 || 
Vv_IV,1[=36].65 So tattha rahassaṃ samullapitvā sakkhiṃ karitvāna amānusena pakkāmi so Licchavīnaṃ sakāsaṃ ath’ abravī parisaṃ sannisinnaṃ: || 580 || 
Vv_IV,1[=36].66 Suṇantu bhonto mama ekavākyaṃ varaṃ varissaṃ labhissāmi atthaṃ sūlāvuto puriso luddakammo paṇītadaṇḍo anusattarūpo. || 581 || 
Vv_IV,1[=36].67 Ettāvatā vīsatirattimattā yato āvuto184 n’ eva jīvati na mato tāhaṃ mocayissāmi dāni yathāmati anujānātu saṅgho. || 582 || 
Vv_IV,1[=36].68 Etañ ca aññañ ca lahuṃ pamuñca ko taṃ vadetha tathā karontaṃ yathā pajānāsi tathā karohi yathāmati anujānāti saṅgho. || 583 || 
Vv_IV,1[=36].69 So taṃ padesaṃ upasaṅkamitvā sūlāvutaṃ mocayi khippam eva, 
mā bhāyi sammā ti ca18 taṃ avoca tikicchakānañ ca upaṭṭhapesi. || 584 || 
Vv_IV,1[=36].70 Kappitakañ ca upasaṅkamitvā ten’ eva saha saṃvibhajitva kāle sayam mukhen’ upanisajja Licchavi tath’ eva pucchittha naṃ kāraṇatthiko. || 585 || 
Vv_IV,1[=36].71 Sūlāvuto puriso luddakammo paṇītadaṇḍo anusattarūpo ettāvatā vīsatirattimattā yato āvuto184 n’ eva jīvati na mato, || 586 || 
Vv_IV,1[=36].72 So mocito gantvā mayā idāni etassa yakkhassa vaco hi bhante siyā nu kho kāraṇaṃ kiñcid eva yena so nirayaṃ no vajeyya. || 587 || 
Vv_IV,1[=36].73 Ācikkha bhante yadi atthi hetu saddhāyitaṃ hetuvaco suṇoma na tesaṃ kammānaṃ vināsam atthi avedayitvā idha vyantibhāvo. || 588 || 
(073) Vv_IV,1[=36].74 Sace sa dhammāni samācareyya sakkacca rattindivam appamatto mucceyya so nirayā ca tamhā kammaṃ siyā aññatra vedanīyaṃ. || 589 || 
Vv_IV,1[=36].75 Aññāto eso purisassa attho mamaṃ pi dāni anukampa bhante anusāsa maṃ ovada bhūripañña yathā ahaṃ no nirayaṃ vajeyyaṃ. || 590 || 
Vv_IV,1[=36].76 Ajj’ eva buddhaṃ saraṇaṃ upehi dhammañ ca saṅghañ ca pasannacitto tath’ eva sikkhāya padāni pañca akhaṇḍaphullāni samādiyassu. || 591 || 
Vv_IV,1[=36].77 Pāṇātipātā viramassu khippaṃ loke adinnaṃ parivajjayassu amajjapo mā ca musā abhāṇi sakena dārena ca hohi tuṭṭho; 
imañ ca ariyaṃ aṭṭhaṅgavaren’ upetaṃ samādiyāhi kusalaṃ sukhudrayaṃ. || 592 || 
Vv_IV,1[=36].78 Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca dadāhi ujubhūtesu vippasannena cetasā. || 593 || 
Vv_IV,1[=36].79 Bhikkhū ca sīlasampanne vītarāge bahussute tappehi annapānena sadā puññaṃ pavaḍḍhati. || 594 || 
Vv_IV,1[=36].80 Evañ ca dhammāni samācaranto sakkacca rattindivam appamatto mucceyya so tvaṃ nirayā ca tamhā kammaṃ siyā aññatra vedanīyaṃ. || 595 || 
Vv_IV,1[=36].81 Ajj’ eva buddhaṃ saraṇaṃ upemi dhammañ ca saṅghañ ca pasannacitto tath’ eva sikkhāya padāni pañca akhaṇḍaphullāni samādiyāmi. || 596 || 
Vv_IV,1[=36].82 Pāṇātipātā viramāmi khippaṃ loke adinnaṃ parivajjayāmi amajjapo no ca musā bhaṇāmi sakena dārena ca homi tuṭṭho imañ ca ariyaṃ aṭṭhaṅgavaren’ upetaṃ samādiyāmi kusalaṃ sukhudrayaṃ. || 597 || 
Vv_IV,1[=36].83 Cīvaraṃ piṇḍapātañ ca paccayaṃ sayanāsanaṃ annaṃ pānaṃ khādanīyaṃ vatthasenāsanāni ca, || 598 || 
(074) Vv_IV,1[=36].84 Bhikkhū ca sīlasampanne vītarāge bahussute dadāmi na vikappāmi buddhānaṃ sāsane rato. || 599 || 
Vv_IV,1[=36].85 Etādiso Licchavi Ambasakkharo Vesāliyaṃ aññataro upāsako saddho mudū kārakaro ca bhikkhusaṅghañ ca sakkacca tadā upaṭṭhahi. || 600 || 
Vv_IV,1[=36].86 Sūlāvuto ca arogo hutvā serī sukhī pabbajjaṃ upāgami bhikkhuñ ca āgamma Kappitakuttamaṃ ubho pi sāmaññaphalāni ajjhaguṃ. || 601 || 
Vv_IV,1[=36].87 Etādisā sappurisāna sevanā mahapphalā hoti sataṃ vijānataṃ sūlāvuto aggaphalaṃ aphassayi phalaṃ kaniṭṭhaṃ pana Ambasakkharo ti. || 602 || 
Ambasakkharapetavatthu paṭhamaṃ 
(075) blank page 
(076) blank page 
(077) blank page 
(078) blank page