You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(088) 42 Rājaputtapetavatthu 
Vv_IV,7[=42].1 Pubbe katānaṃ kammānaṃ vipāko mathaye manaṃ; 
rūpe sadde rase gandhe phoṭṭhabbe ca manorame, || 753 || 
Vv_IV,7[=42].2 Naccaṃ gītaṃ ratiṃ khiḍḍaṃ anubhutvā anappakaṃ uyyāne paricaritvā pavisanto Giribbajaṃ, || 754 || 
Vv_IV,7[=42].3 Isiṃ Sunettam addakkhi attadantaṃ samāhitaṃ appicchaṃ hirisampannaṃ uñche pattagate rataṃ. || 755 || 
Vv_IV,7[=42].4 Hatthikkhandhato oruyha laddhā bhante ti c’ abravi; 
tassa pattaṃ gahetvāna uccaṃ paggayha khattiyo, || 756 || 
Vv_IV,7[=42].5 Thaṇḍile pattaṃ bhinditvā hasamāno apakkami, 
rañño Kitavass’ ahaṃ putto kiṃ maṃ bhikkhu karissasi. || 757 || 
Vv_IV,7[=42].6 Tassa kammassa pharusassa vipāko kaṭuko ahu yaṃ rājaputto vedesi nirayamhi samappito. || 758 || 
Vv_IV,7[=42].7 {Chaḷ’ eva} caturāsīti vassāni nahutāni ca bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. || 759 || 
Vv_IV,7[=42].8 Uttāno pi ca paccittha nikujjo vāmadakkhiṇo uddhaṃpādo ṭhito c’ eva ciraṃ bālo apaccatha. || 760 || 
Vv_IV,7[=42].9 Bahūni vassasahassāni pūgāni nahutāni ca bhusaṃ dukkhaṃ nigacchittho niraye katakibbiso. || 761 || 
Vv_IV,7[=42].10 Etādisaṃ kho kaṭukaṃ appaduṭṭhapadosinaṃ paccanti pāpakammantā isim āsajja subbataṃ. || 762 || 
Vv_IV,7[=42].11 So tattha bahudukkhāni vedayitvā bahuṃ dukhaṃ khuppipāsāhato nāma peto āsi tato cuto. || 763 || 
Vv_IV,7[=42].12 Etaṃ ādīnavaṃ disvā issaramadasambhavaṃ pahāya issaramadaṃ nivātam anuvattaye. || 764 || 
Vv_IV,7[=42].13 Diṭṭhe va dhamme pāsaṃso yo buddhesu sagāravo kāyassa bhedā sappañño saggaṃ so upapajjatī ti. || 765 || 
Rājaputtapetavatthu sattamaṃ