You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(032) 21 Aṅkurapetavatthu 
Vv_II,9[=21].1 Yassa atthāya gacchāma Kambojaṃ dhanahārakā ayaṃ kāmadado yakkho imaṃ yakkhaṃ nīyāmase. || 257 || 
Vv_II,9[=21].2 Imaṃ yakkhaṃ gahetvāna sādhukena pasayha vā yānaṃ āropayitvāna khippaṃ gacchāma Dvāraka ti. || 258 || 
Vv_II,9[=21].3 Yassa rukkhassa chāyaya nisīdeyya sayeyya vā na tassa sākhaṃ bhindeyya mittadubbho hi pāpako ti. || 259 || 
Vv_II,9[=21].4 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā khandham pi tassa chindeyya attho ce tādiso siyā ti. || 260 || 
Vv_II,9[=21].5 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā na tassa pattaṃ bhindeyya mittadubbho hi pāpako ti. || 261 || 
Vv_II,9[=21].6 Yassa rukkhassa chāyāya nisīdeyya sayeyya vā samūlam pi taṃ abhuyha attho ce tādiso siyā ti. || 262 || 
Vv_II,9[=21].7 Yass’ ekarattim pi ghare vaseyya Yatth’ annapānaṃ puriso labhetha na tassa pāpaṃ manasā pi cetaye kataññutā sappurisehi vaṇṇitā. || 263 || 
Vv_II,9[=21].8 Yass’ ekarattim pi ghare vaseyya annena pānena upaṭṭhito siyā na tassa pāpaṃ manasā pi cetaye adubbhapāṇī dahate mittadubbhiṃ. || 264 || 
Vv_II,9[=21].9 Yo pubbe katakalyāṇo pacchā pāpena hiṃsati allapāṇihato poso na so bhadrāni passatī ti. || 265 || 
Vv_II,9[=21].10 Nāhaṃ devena vā manussena vā issariyena vāhaṃ suppasayho yakkho ’ham asmi paramiddhipatto dūraṅgamo vaṇṇabalūpapanno ti. || 266 || 
Vv_II,9[=21].11 Pāṇi te sabbasovaṇṇo pañcadhāro madhussavo nānā rasā paggharanti maññe ’haṃ taṃ purindadaṃ. || 267 || 
Vv_II,9[=21].12 N’ amhi devo na gandhabbo nāpi Sakko purindado petaṃ maṃ Aṅkura jānāhi Bheruvamhā idhāgatan ti. || 268 || 
(033) Vv_II,9[=21].13 Kiṃsīlo kiṃsamācāro Bheruvasmiṃ pure tuvaṃ kena te brahmacariyena puññaṃ pāṇimhi ijjhati. || 269 || 
Vv_II,9[=21].14 Tunnavāyo pure āsiṃ Bheruvasmiṃ tadā ahaṃ sukicchavutti kapaṇo na me vijjati dātave. || 270 || 
Vv_II,9[=21].15 Āvesanañ ca me āsi Asayhassa upantike saddhassa dānapatino katapuññassa lajjino. || 271 || 
Vv_II,9[=21].16 Tattha yācanakā yanti {nānāgottā} vanibbakā te ca maṃ tattha pucchanti Asayhassa nivesanaṃ: || 272 || 
Vv_II,9[=21].17 Kattha gacchāma bhaddaṃ vo kattha dānaṃ padīyati. 
Tesāhaṃ puṭṭho vakkhāmi Asayhassa nivesanaṃ, || 273 || 
Vv_II,9[=21].18 Paggayha dakkhiṇaṃ bāhuṃ: ettha gacchatha bhaddaṃ vo ettha dānaṃ padīyati Asayhassa nivesane. || 274 || 
Vv_II,9[=21].19 Tena pāṇi kāmadado tena pāṇi madhussavo tena me brahmacariyena puññaṃ pāṇimhi ijjhatī ti. || 275 || 
Vv_II,9[=21].20 Na kira tvaṃ adā dānaṃ sakapāṇīhi kassaci parassa dānaṃ anumodamāno pāṇiṃ paggayha pāvadi. || 276 || 
Vv_II,9[=21].21 Tena pāni kāmadado tena pāṇi madhussavo tena te brahmacariyena puññaṃ pāṇimhi ijjhati. || 277 || 
Vv_II,9[=21].22 Yo so dānam adā bhante pasanno sakapāṇihi so hitvā mānusaṃ dehaṃ kin nu so disetaṃ gato. || 278 || 
Vv_II,9[=21].23 Nāhaṃ pajānāmi asayhasāhino aṅgīrasassa gatim āgatiṃ vā sutañ ca me Vessavaṇassa santike sakkassa sahavyataṃ gato Asayho. || 279 || 
Vv_II,9[=21].24 Alam eva kātuṃ kalyāṇaṃ dānaṃ dātuṃ yathārahaṃ pāṇiṃ kāmadadaṃ disvā ko puññaṃ na karissati. || 280 || 
Vv_II,9[=21].25 So hi nūna ito gantvā anuppatvāna Dvārakaṃ dānaṃ paṭṭhāpayissāmi yaṃ mam’ assa sukhāvahaṃ. || 281 || 
Vv_II,9[=21].26 Dassām’ annañ ca pānañ ca vatthasenāsanāni ca papañ ca udapānañ ca dugge saṅkamanāni cā ti. || 282 || 
Vv_II,9[=21].27 Kena te aṅgulī kuṇṭhā mukhañ ca kuṇḍalīkataṃ akkhīni ca paggharanti kiṃ pāpaṃ pakataṃ tayā ti. || 283 || 
(034) Vv_II,9[=21].28 Aṅgīrarasassa gahapatino saddhassa gharam esino tassāhaṃ dānavissagge dāne adhikato ahuṃ. || 284 || 
Vv_II,9[=21].29 Tattha yācanake disvā āgate bhojanatthike ekam antaṃ apakkamma akāsiṃ kuṇḍalīmukhaṃ. || 285 || 
Vv_II,9[=21].30 Tena me aṅgulī kuṇṭhā mukhañ ca kuṇḍalīkataṃ akkhīni ca paggharanti taṃ pāpaṃ pakataṃmayā ti. || 286 || 
Vv_II,9[=21].31 Dhammena te kāpurisa mukhañ ca kuṇḍalīkataṃ akkhīni ca paggharanti yaṃ tvaṃ parassa dānassa akāsi kuṇḍalīmukhan ti. || 287 || 
Vv_II,9[=21].32 Kathaṃ hi dānaṃ dadamāno kareyya parapattiyaṃ annapānaṃ khādanīyaṃ vatthasenāsanāni ca ti. || 288 || 
Vv_II,9[=21].33 So hi nūna ito gantvā anuppatvāna Dvārakaṃ dānaṃ paṭṭhāpayissāmi yaṃ mam’ assa sukhāvahaṃ. || 289 || 
Vv_II,9[=21].34 Dassām’ annañ ca pānañ ca vatthasenāsanāni ca papañ ca udapānañ ca dugge saṅkamanāni ca. || 290 || 
Vv_II,9[=21].35 Tato hi so nivattitvā anuppatvāna Dvārakaṃ dānaṃ paṭṭhayi Aṅkuro yaṃ tumassa sukhāvahaṃ. || 291 || 
Vv_II,9[=21].36 Adā annañ ca pānañ ca vatthasenāsanāni ca papañ ca udapānañ ca vippasannena cetasā: || 292 || 
Vv_II,9[=21].37 Ko chāto ko ca tasito ko vatthaṃ parivassati kassa santāni yoggāni ito yojentu vāhanaṃ. || 293 || 
Vv_II,9[=21].38 Ko chatt’ icchati gandhañ ca ko mālaṃ ko upāhanaṃ iti ssu tattha ghosenti kappakā sūda-māgadhā sadā sayañ ca pāto ca Aṅkurassa nivesane ti. || 294 || 
Vv_II,9[=21].39 Sukhaṃ supati Aṅkuro iti jānāti maṃ jano dukkhaṃ supāmi Sindhaka yaṃ na passāmi yācake. || 295 || 
Vv_II,9[=21].40 Sukhaṃ supati Aṅkuro iti jānāti maṃ jano dukkhaṃ supāmi Sindhaka appake su vanibbake ti. || 296 || 
Vv_II,9[=21].41 Sakko ce te varaṃ dajjā Tāvatiṃsānam issaro Kissa sabbassa lokassa varamāno varaṃ vare ti. || 297 || 
Vv_II,9[=21].42 Sakko ce me varaṃ dajjā Tāvatiṃsānam issaro kāluṭṭhitassa me sato suriyass’ uggamanaṃ pati dibbā bhakkhā pātubhaveyyuṃ sīlavanto ca yācakā. || 298 || 
(035) Vv_II,9[=21].43. Dadato me na khīyetha datvā nānutappeyy’ ahaṃ dadaṃ cittaṃ pasādeyyaṃ evaṃ Sakkaṃ varaṃ vare ti. || 299 || 
Vv_II,9[=21].44 Na sabbavittāni pare pavecche dadeyya dānañ ca dhanañ ca rakkhe tasmā hi dānā dhanam eva seyyo atippadānena kulā na honti. || 300 || 
Vv_II,9[=21].45 Adānaṃ atidānañ ca nappasaṃsanti paṇḍitā tasmā hi dānā dhanam eva seyyo samena vatteyya sa dhīradhammo ti. || 301 || 
Vv_II,9[=21].46 Aho vatā re aham eva dajjaṃ santo hi maṃ sappurisā bhajeyyuṃ megho va ninnān’ abhipūrayanto santappaye sabbavanibbakānaṃ. || 302 || 
Vv_II,9[=21].47 Yassa yācanake disvā mukhavaṇṇo pasīdati datvā attamano hoti taṃ gharaṃ vasato sukhaṃ. || 303 || 
Vv_II,9[=21].48 Yassa yācanake disvā mukhavaṇṇo pasīdati datvā attamano hoti esā puññassa sampadā. || 304 || 
Vv_II,9[=21].49 Pubbe va dānā sumano dadaṃ cittaṃ pasādaye datvā attamano hoti eso puññassa sampadā ti. || 305 || 
Vv_II,9[=21].50 Saṭṭhivāhasahassāni Aṅkurassa nivesane bhojanaṃ dīyate niccaṃ puññapekkhassa jantuno. || 306 || 
Vv_II,9[=21].51 Tisahassāni sūdā hi āmuttamaṇikuṇḍalā Aṅkuraṃ upajūvanti dāne yaññassa vyāvaṭā. || 307 || 
Vv_II,9[=21].52 Saṭṭhipurisasahassāni āmuttamaṇikuṇḍalā Aṅkurassa mahādāne kaṭṭhaṃ phālenti māṇavā. || 308 || 
Vv_II,9[=21].53 Soḷasitthisahassāni sabbālaṅkārabhūsitā Aṅkurassa mahādāne vidhā piṇḍenti nāriyo. || 309 || 
Vv_II,9[=21].54 Soḷasitthisahassāni sabbālaṅkārabhūsitā Aṅkurassa mahādāne dabbigāhā upaṭṭhitā. || 310 || 
Vv_II,9[=21].55 Bahuṃ bahunnaṃ pādāsi ciraṃ pādāsi khattiyo sakkaccañ ca sahatthā ca cittīkatvā punappunaṃ. || 311 || 
Vv_II,9[=21].56 Bahū māse ca pakkhe ca utu-saṃvaccharāni ca mahādānaṃ pavattesi Aṅkuro dīgham antaraṃ. || 312 || 
(036) Vv_II,9[=21].57 Evaṃ datvā yajitvā ca Aṅkuro dīgham antaraṃ so hitvā mānusaṃ deham Tāvatiṃsūpago ahū ti. || 313 || 
Vv_II,9[=21].58 Kaṭacchubhikkhaṃ datvāna Anuruddhassa Indako so hitvā mānusaṃ dehaṃ Tāvatiṃsūpago ahū. || 314 || 
Vv_II,9[=21].59 Dasahi ṭhānehi Aṅkuraṃ Indako atirocati rūpe sadde rase gandhe phoṭṭhabbe ca manorame, || 315 || 
Vv_II,9[=21].60 Āyunā yasasā c’ eva vaṇṇena ca sukhena ca ādhipaccena Aṅkuraṃ Indako atirocatī ti. || 316 || 
Vv_II,9[=21].61 Tāvatiṃse yadā buddho sīlāyaṃ paṇḍukambale pāricchattakamūlamhi vihāsi purisuttamo, || 317 || 
Vv_II,9[=21].62 Dasasu lokadhātūsu sannipatitvāna devatā payirupāsanti sambuddhaṃ vasantaṃ nagamuddhani. || 318 || 
Vv_II,9[=21].63 Na koci devo vaṇṇena sambuddhaṃ atirocati sabbe deve adhigayha sambuddho va virocati. || 319 || 
Vv_II,9[=21].64 Yojanāni dasa dve ca Aṅkuro ’yaṃ tadā ahu avidūre sambuddhassa Indako atirocati. || 320 || 
Vv_II,9[=21].65 Oloketvāna sambuddho Aṅkurañ cāpi Indakaṃ dakkhiṇeyyaṃ pabhāvento idaṃ vacanam abravi:84 || 321 || 
Vv_II,9[=21].66 Mahādānaṃ tayā dinnaṃ Aṅkura dīgham antaraṃ atidūre nisinno ’si āgaccha mama santike. || 322 || 
Vv_II,9[=21].67 Codito bhāvitattena Aṅkuro idam abravi: 
kiṃ mayhaṃ tena dānena dakkhiṇeyyena suññataṃ. || 323 || 
Vv_II,9[=21].68 Ayaṃ so Indako yakkho dajjā dānaṃ parittakaṃ atirocati amhe hi cando tāragaṇe yathā. || 324 || 
Vv_II,9[=21].69 Ujjaṅgale yathā khette bījaṃ bahukam pi ropitaṃ na vipulaṃ phalaṃ hoti na pi toseti kassakaṃ. || 325 || 
Vv_II,9[=21].70 Tath’ eva dānaṃ bahukaṃ dussīlesu patiṭṭhitaṃ na vipulaṃ phalaṃ hoti na pi toseti dāyakaṃ. || 326 || 
Vv_II,9[=21].71 Yathā pi bhaddake khette bījaṃ appam pi ropitaṃ sammādhāraṃ pavecchante phalaṃ toseti kassakaṃ, || 327 || 
Vv_II,9[=21].72 Tath’ eva sīlavantesu guṇavantesu tādisu appakam pi kataṃ kāraṃ puññaṃ hoti mahaphalan ti. || 328 || 
(037) Vv_II,9[=21].73 Viceyya dānam dātabbaṃ yattha dinnaṃ mahapphalaṃ viceyya dānaṃ datvāna saggaṃ gacchanti dāyakā. || 329 || 
Vv_II,9[=21].74 Viceyya dānaṃ sugatappasatthaṃ ye dakkhiṇeyyā idha jīvaloke etesu dinnāni mahapphalāni bījāni vuttāni yathā sukhette ti. || 330 || 
Aṅkurapetavatthu navamaṃ 
(038) blank page