You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
24 Kaṇṇamuṇḍapetavatthu 
Vv_II,12[=24].1 Soṇṇasopānaphalakā soṇṇavālukasanthatā tattha sogandhiyā vaggu sucigandhā manoramā. || 347 || 
Vv_II,12[=24].2 Nānārukkhehi sañchannā nānāgandhasameritā nānāpadumasañchannā puṇḍarīkasamotatā. || 348 || 
Vv_II,12[=24].3 Surabhī sampavāyanti manuññā māluteritā haṃsakoñcābhirudā cakkavākābhikūjitā. || 349 || 
(042) Vv_II,12[=24].4 Nānādijagaṇākiṇṇā nānāsaragaṇāyutā nānāphaladharā rukkhā nānāpupphadharā vanā. || 350 || 
Vv_II,12[=24].5 Na manussesu īdisaṃ nagaraṃ yādisaṃ idaṃ pāsādā bahukā tuyhaṃ sovaṇṇarūpiyāmayā, 
daddallamānā ābhenti samantā caturo disā. || 351 || 
Vv_II,12[=24].6 Pañca dāsisatā tuyhaṃ yā te ’mā paricārikā tā kambukāyūradharā kañcanāveḷabhūsitā. || 352 || 
Vv_II,12[=24].7 Pallaṅkā bahukā tuyhaṃ sovannarūpiyāmāyā kadalimigasañchannā sajjā goṇakasanthatā, || 353 || 
Vv_II,12[=24].8 Yattha tvaṃ vāsūpagatā sabbakāmasamiddhinī. 
sampattāy’ aḍḍharattāya tato uṭṭhāya gacchasi. || 354 || 
Vv_II,12[=24].9 Uyyānabhūmiṃ gantvāna pokkharaññā samantato, 
tassā tīre tuvaṃ ṭhāsi harite saddale subhe. || 355 || 
Vv_II,12[=24].10 Tato te kaṇṇamuṇḍo sunakho aṅga-m-aṅgāni khādati; 
yadā ca khāyitā āsi aṭṭhisaṅkhalikā katā ogāhasi pokkharaṇiṃ hoti kāyo yathā pure. || 356 || 
Vv_II,12[=24].11 Tato tuvaṃ aṅgapaccaṅgā sucārū piyadassanā vatthena pārupitvāna āyāsi mama santikaṃ. || 357 || 
Vv_II,12[=24].12 Kin nu kāyena vācāya manasā dukkaṭaṃ kataṃ kissa kammavipākena kaṇṇamuṇḍo ca sunakho aṅga-m-aṅgāni khādatī ti. || 358 || 
Vv_II,12[=24].13 Kimbilāyaṃ gahapati saddho āsi upāsako tassāhaṃ bhariyā āsiṃ dussīlā aticārinī. || 359 || 
Vv_II,12[=24].14 Evaṃ aticaramānāya sāmiko etad abravi: 
n’ etaṃ channaṃ, na ppaṭirūpaṃ yaṃ tvaṃ aticarāsi maṃ. || 360 || 
Vv_II,12[=24].15 Sāhaṃ ghorañ ca sapathaṃ musāvādaṃ abhāsisaṃ: 
nāhaṃ taṃ aticarāmi kāyena uda cetasā. || 361 || 
Vv_II,12[=24].16 Sacāhaṃ taṃ aticarāmi kāyena uda cetasā kaṇṇamuṇḍo40 ’yaṃ sunakho aṅga-m-aṅgāni khādatu. || 362 || 
Vv_II,12[=24].17 Tassa kammassa vipākaṃ musāvādassa cūbhayaṃ satt’ eva vassasatāni anubhūtaṃ yato pi me kaṇṇamuṇḍo ca sunakho aṅga-m-aṅgāni khādati. || 363 || 
Vv_II,12[=24].18 Tvañ ca deva bahukāro atthāya me idhāgato sumuttāhaṃ kaṇṇamuṇḍassa asokā akutobhayā. || 364 || 
(043) Vv_II,12[=24].19 Tāhaṃ deva namassāmi yācāmi pañjalīkatā bhuñja amānuse kāme rama deva mayā sahā ti. || 365 || 
Vv_II,12[=24].20 Bhuttā amānusā kāmā ramito ’mhi tayā saha tāhaṃ subhage yācāmi khippaṃ paṭinayāhi man ti. || 366 || 
Kaṇṇamuṇḍapetavatthu dvādasamaṃ