You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
(089) 43 Gūthakhādakapetavatthu 
Vv_IV,8[=43].1 Gūthakūpato uggantvā ko nu dīno patiṭṭhasi nissaṃsayaṃ pāpakammanto kin nu saddahase tuvaṃ. || 766 || 
Vv_IV,8[=43].2 Ahaṃ bhadente peto ’mhi duggato Yamalokiko pāpakammaṃ karitvāna petalokam ito gato. || 767 || 
Vv_IV,8[=43].3 Kin nu kāyena vācāya manasā dukkaṭaṃ kaṭaṃ kissa kammavipākena idaṃ dukkhaṃ nigacchasi. || 768 || 
Vv_IV,8[=43].4 Ahu āvāsiko mayhaṃ issukī kulamaccharī ajjhosito mayhaṃ ghare kadariyo paribhāsako. || 769 || 
Vv_IV,8[=43].5 Tassāhaṃ vacanaṃ sutvā bhikkhavo paribhāsisaṃ tassa kammavipākena petalokam ito gato. || 770 || 
Vv_IV,8[=43].6 Amitto mittavaṇṇena yo te āsi kulūpako kāyassa bhedā duppañño kin nu pecca gatiṃ gato. || 771 || 
Vv_IV,8[=43].7 Tass’ evāhaṃ pāpakammassa sīse tiṭṭhāmi matthake so ca paravisayaṃ patto mam’ eva paricārako. || 772 || 
Vv_IV,8[=43].8 Yaṃ bhadante hadant’ aññe etaṃ me hoti bhojanaṃ ahañ ca kho yaṃ hadāmi etaṃ so upajīvati. || 773 || 
Gūthakhādakapetavatthu aṭṭhamaṃ