You are here: BP HOME > PT > Khuddakanikāya: Petavatthu > fulltext
Khuddakanikāya: Petavatthu

Choose languages

Choose images, etc.

Choose languages
Choose display
  • Enable images
  • Enable footnotes
    • Show all footnotes
    • Minimize footnotes
Search-help
Choose specific texts..
    Click to Expand/Collapse Option Complete text
Click to Expand/Collapse OptionURAGAVAGGA
Click to Expand/Collapse OptionUBBARIVAGGA
Click to Expand/Collapse OptionCŪḶAVAGGA
Click to Expand/Collapse OptionMAHĀVAGGA
3 Pūtimukhapetavatthu 
Vv_I,3[=3].1 Dibbaṃ subhaṃ dhāresi vaṇṇadhātuṃ vehāyasaṃ tiṭṭhasi antalikkhe mukhañ ca te kimayo pūtigandhaṃ khādanti, kiṃ kammam akāsi pubbe ti. || 7 || 
Vv_I,3[=3].2 Samaṇo ahaṃ pāpo ’tiduṭṭhavāco tapassirūpo mukhasā asaññato laddhā ca me tapasā vaṇṇadhātu mukhañ ca me pesuṇiyena pūti. || 8 || 
Vv_I,3[=3].3 Ta-y-idaṃ tayā Nārada sāmaṃ diṭṭhaṃ anukampakā ye kusalā vadeyyuṃ: 
mā pesuṇaṃ mā ca musā abhāṇi yakkho tuvaṃ hohisi kāmakāmī ti. || 9 || 
Pūtimukhapetavatthu tatiyaṃ